संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ फाण्टकल्पना ॥

॥ अथ फाण्टकल्पना ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


क्षुण्णद्रव्यपले सम्यग्‌ जलमुष्णं विनिक्षिपेत्‌ ।
मृत्पात्रे कुडवोन्मानं ततस्तु स्रावयेत्पटात्‌ ॥१॥
स स्याचूर्णद्रवः फाण्टस्तन्मानं द्विपलोन्मितम्‌ ।
मधुश्वेतागुडार्दीश्च क्काथवत्तत्र निक्षिपेत्‌ ॥२॥
स यथा ।
मधूकपुष्पं मधुकं चन्दनं साटरूषकम्‌ ।
मृणालं कमलं लोध्रं गम्भारी नागकेसरम्‌ ॥३॥
त्रिफलासारिवाद्राक्षालाजान्कोष्णजले क्षिपेत्‌ ।
सितामधुयुतः पेयः फाण्टो वासौ हिमोऽथवा ॥४॥
वातपित्तज्वरं दाहं तृष्णामूर्च्छारतिभ्रमान्‌ ।
रक्तपित्तं मदं हन्यान्नात्र कार्या विचारणा ॥५॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP