संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पोलिका ॥

॥ अथ पोलिका ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


गोधूमपोलिका बल्या कफला वातनुद्रुरुः ।
शुक्रला मधुरा पाके पित्तघ्नी बृंहणी सरा ॥१॥
गोधूमचूर्णं वस्वंशचणकक्षोदमिश्रितम्‌ ।
यवानीहिङ्गुलवणैः किञ्चिदाज्यैश्च मर्दितम्‌ ॥२॥
संमर्द्य चक्रिकास्तस्य कार्या निम्नास्तु मध्यतः ।
निर्धूमाङ्गारसंभृष्टा अदग्धास्ताम्रलोचिषः ॥३॥
अङ्गारकर्करी बल्या बृंहिणी शुक्रला लघुः ।
दीपनी कफहृद्रोगपीनसश्वासवातनुत्‌ ॥४॥
इति पुरणपोलिका ॥
मण्डको लघुरुष्णस्तु पथ्यो दोषत्रयापहः ।
रेतःपुश्टिप्रदो दृष्टिप्रदःस्निग्धश्च बृंहणः ॥५॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP