संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सरगुणाः ॥

॥ अथ सरगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


दग्धस्तूपरि भागो यो घनः स्नेहसमन्वितः ।
लोके सर इति ख्यातो दध्नो वारि तु मस्त्विति ॥१॥
सरः स्वादुरुगुरुर्वृष्यो वातवह्निप्रणाशनः ।
बस्तेर्विधमनश्चाम्लपित्तश्लेष्मविवर्धनः ॥२॥
इति दधिगुणाः ॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP