संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सामान्यताम्रगुणाः ॥

॥ अथ सामान्यताम्रगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


ताम्रं शीतं निहन्याद्व्रणकृमिजठरानाहसंप्लीहपाण्डुश्वासश्लेष्मास्रवातक्षयपवनगदं शूलयुग्मं च गुल्मम्‌ ।
कुष्ठान्यष्ठादशापि स्मरबलरुचिकृद्रक्तमेदोऽम्लपितच्छेदि प्रोक्तं त्वशुद्धं कृमिमुदरगदाध्मानकुष्ठादि कुर्यात्‌ ॥१॥
इति ताम्रम्‌ ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP