संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथावलेहः ॥

॥ अथावलेहः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


क्काथादेर्यत्पुनः पाकाद्धानत्वं सरसं च यत्‌ ।
सोऽवलेहश्च लेहश्च तन्मात्रा स्यात्पलोन्मिता ॥१॥
सिता चतुर्गुणा कार्या चूर्णाच्च द्विगुणो गुडः ।
द्रवं चतुर्गुणं दद्यादिति सर्वत्र निश्चयः ॥२॥
दुग्धभिक्षुरसो यूषः पञ्चमूलकषायकः ।
वासाक्काथो यथायोग्यमनुपानं प्रशस्यते ॥३॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP