संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ दधिगुणाः ।

॥ अथ दधिगुणाः ।

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


गव्यं दध्युत्तमं बल्यं पाके स्वादु रुचिप्रदम्‌ ।
पवित्रं दीपनं स्निग्धं पुष्टिकृत्पवनापहम्‌ ॥१॥
माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत्‌ ।
स्वादुपाकमभिष्यन्दि वृष्यं गुर्वस्रदूषणम्‌ ॥२॥
आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम्‌ ।
शस्यते श्वासकासार्शःक्षयकार्श्येषु दीपनम्‌ ॥३॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP