संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सप्तधातुवर्णाः ॥

॥ अथ सप्तधातुवर्णाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


स्वर्णं चम्पकवर्णाभं कृष्णत्वं तारताम्रयोः ।
कांस्यं धूसारवर्णं स्यान्नागः पारावतप्रभः ॥१॥
वङ्गं शुभ्रत्वमायाति तीक्ष्णं जम्बूफलोपम्‌ ।
अभ्रकं चेष्टिकाभं स्याद्धातूनां वर्णनिर्णयः ॥२॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP