संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सिन्दूरम्‍ ॥

॥ अथ सिन्दूरम्‍ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सिन्दूरं निम्बुकद्रावै: पिष्ट्वा वह्यौ विशोषयेत्‍ । ततस्तण्डुलयोयेन तथाभूतं विशुध्यति ॥१॥
सिन्दूरमुक्तं विसर्पकुष्ठ्कण्डूविषापहम्‍ । भग्नसन्धानजननं व्रणशोधनरोपणम्‍ ॥२॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP