संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ स्वरसादयः ॥

॥ अथ स्वरसादयः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


अथात्र स्वरसः कल्कः क्काथश्च हिमफाण्टकौ ।
ज्ञेया कषायाः पञ्चैते लघवः स्युर्यथोत्तरम्‌ ॥१॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP