संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ चिरन्तननवनीतगुणाः ॥

॥ अथ चिरन्तननवनीतगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्ठकोपनम्‌ ।
श्लेष्मलं गुरु मेदस्यं नवनीत्तं चिरन्तनम्‌ ॥१॥
इति नवनीतगुणाः ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP