संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ लवणपञ्चकम्‌ ॥

॥ अथ लवणपञ्चकम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सौवर्चलं सैन्धवं च बिडमौद्भिदमेव च ।
सामुद्रेण समायुक्तं ज्ञेयं लवणपञ्चकम्‌ ॥१॥
एकद्वित्रिचतुःपञ्चलवणानि क्रमाद्विदुः ।
मधुरं सृष्टविण्मूत्रं स्निग्धं सूक्ष्मं बलापहम्‌ ।
वीर्योष्णं दीपनं तीक्ष्णं कफहृत्पित्तवर्धनम्‌ ॥२॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP