संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ छर्दिचिकित्सां व्याख्यास्याम: ॥

॥ अथ छर्दिचिकित्सां व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ छर्दिचिकित्सां व्याख्यास्याम: ॥
आमाशयोतुक्लेशभवा हि सर्वा: स्युश्छर्दयो लड्घनमेव तस्मात्‍ । प्राक्कारयेम्मारुतजां विना तु संशोधनं वा कफपित्तहारि ॥१॥

॥ अथ वातच्छर्दि: ॥
॥ योगतरड्गिण्या: ॥
॥ अथ धान्याकादियोग: ॥
धान्याकविश्वदशमूलकषायसिद्धान्यूषान्‍ रसान्पवनवम्यरुचिप्रशान्त्यै । पीत्वा सुखानि लभते मधुमिश्रितं वा शड्खाह्वयास्वरसमूषणचूर्णयुक्तम्‍ ॥१॥

॥ अथ लवणादियोग: ॥
लवणत्रयसंयुक्तं संयुक्तं लवणेन वा । हन्यात्क्षीरोदकं पीतं छर्दि पवनसम्भवाम्‍ ॥१॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP