संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः २१८ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः २१८ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः २१८ Translation - भाषांतर मनुमत्स्यसंवादे राजधर्मवर्णनम् ।मनुरुवाच ।रक्षोघ्नानि विषघ्नानि यानि धार्याणि भूभुजा ।अगदानि समाचक्ष्व तानि धर्मभृताम्वर! ॥१॥मत्स्य उवाच ।विल्वाटकी यवक्षारं पाटलावाह्लिकोषणाः ।श्रीपर्णी शल्लकी-युक्तो निक्वाथः प्रोक्षणं परम् ॥२॥सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम् ।यवसैन्धवपानीय वस्त्रशय्यासनोदकम् ॥३॥कवचाभरणं छत्रं बालव्यजनवेश्मनाम् ।शेलुः पाठलातिविषा शिग्रुमूर्वा पुनर्नवा ॥४॥समङ्गावृषमूलञ्च कपित्थवृषशोणितम् ।महादन्तशठन्तद्वत् प्रोक्षणं विषनाशनम् ॥५॥लाक्षाप्रियंगु मञ्जिष्ठा सममेला हरेणुका ।यष्ट्याह्वा मधुरा चैव बभ्रुपित्तेन कल्पिताः ॥६॥निखनेद् गोविषाणस्थं सप्तरात्रं महीतले ।ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥७॥संसृष्टं सविषन्तेन सद्यो भवति निर्विषम् ।मनोह्वया शमीपत्रं तुम्बिका श्वेतसर्षपाः ॥८॥कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्पिताः ।शुनो गोः कपिलाश्च सौम्याक्षिप्तोऽपरोगदः ॥९॥विषजित् परमं कार्यं मणिरत्नञ्च पूर्ववत् ।मूषिका जतुका चापि हस्ते बद्धा विषापहा ॥१०॥हरेणु मांसी मञ्जिष्ठा रजनी मधुकामधु ।अक्षत्वक् सुरसं लाक्षा श्वपित्तं पूर्ववद् भुवि ॥११॥वादित्राणि पताकाश्च पिष्टैरेताः प्रलोपिताः ।श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः ॥१२॥त्र्युषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् ।सूक्ष्मैला त्रिवृतापत्रं विडङ्गानीन्द्रवारुणी ॥१३॥मधुकं वेतसं क्षौद्रं विषाणे च निधापयेत् ।तस्मादुष्णाम्बुना मात्रं प्रागुक्तं योजयेत्ततः ॥१४॥शुक्लं सर्जरसोपेत सर्षपा एलवालुकैः ॥१५॥सुवोगा तस्करसुरौ कुसुमैरर्जुनस्य तु ।धूपो वासगृहे हन्ति विषं स्यावरजङ्गमम् ॥१६॥न तत्र कीटा न विषन्दर्दुरा न सरीसृपाः ।न कृत्या कर्मणाञ्चापि धूपोऽयं यत्र दह्यते ॥१७॥कल्पितैश्चन्दनक्षीर पलाश द्रुमवल्कलैः ।मूर्वैला वालु सरसा नाकुली तण्डुलीयकैः ॥१८॥क्वाथः सर्वोदकार्येषु काकमाचीयुतो हितः ।रोचनापत्रनेपाली कुङ्कुमै स्तिलकान् वहन् ॥१९॥विषैर्न बाध्यते स्याच्च नरनारी नृपप्रियः ।चूर्णै र्हरिद्रा मञ्जिष्ठा किणिही कणनिम्बजैः ॥२०॥दिग्धं निर्विषतामेति गात्रं सर्वविषार्दितम् ।शिरीषस्य फलं पत्रं पुष्पं त्वं मूलमेव च ॥२१॥गोमूत्रघृष्टो ह्यगदः सर्वकर्मकरः स्मृतः ।एकवीर! महौषध्यः श्रृणु चातः परं नृप! ॥२२॥वन्ध्या कर्कोटकी राजन्! विष्णुक्रान्ता तथोत्कटा ।शतमूली सितानन्दा बला मोचा पटोलिका ॥२३॥सोमा पिण्डा निशा चैव तथा दग्धरुहा च या ।स्थले कमलिनी या च विशाली शङ्कमूलिका ॥२४॥चण्डाली हस्तिमगधा गोऽजापर्णो करम्भिका ।रक्ता चैव महारक्ता तथा बर्हिशिखा च या ॥२५॥कोशातकी नक्तमालं प्रियालञ्च सुलोचनी ।वारुणी वसुगन्धा च तथा वै गन्धनाकुली ॥२६॥ईश्वरी शिवगन्धा च श्यामला वंशनालिका ।जतुकाली महाश्वेता श्वेता च मधुयष्टिका ॥२७॥वज्रकः पारिभद्रश्च तथा वै सिन्धुवारकाः ।जीवानन्दा वसुच्छिद्रा नतनागरकण्टका ॥२८॥नालश्च जाली जाती च तथा च वटपत्रिका ।कार्तस्वरं महानीला कुन्दुरुर्हं सपादिका ॥२९॥मण्डूकपर्णी वारही द्वे तथा तण्डुलीयके ।सर्पाक्षी लवली ब्राह्मी विश्वरूपा सुखाकरा ॥३०॥रुजापहो वृद्धिकरी तथा चैव तु शल्यदा ।पत्रिका रोहिणी चैव रक्तमाला महौषधी ॥३१॥तथामलकवन्दाकं श्यामचित्र फला च या ।काकोली क्षीरकाकोली पीलुपर्णी तथैव च ॥३२॥केशिनी वृश्चिकालीच महानागा शतावरी ।गरुडीच तथा वेगा जले कुमुदिनी तथा ॥३३॥स्थले चोत्पलिनी या च महाभूमिलता च या ।उन्मादिनी सोमराजी सर्वरत्नानि पार्थिव ॥३४॥विशेषान्मरकतादीनि कीटपक्षं विशेषतः ।जीवजाताश्च मणयः सर्वे धार्याः प्रयत्नतः ॥३५॥रक्षोघ्नाश्च विषघ्नाश्च कृत्या वैतालनाशनाः ।विशेषान्नरनागाश्च गोखरोष्ट्रसमुद्भवाः ॥३६॥सर्पतित्तिरगोमायु वस्त्र(क)मण्डकजाश्च ये ।सिंहव्याघ्रर्क्षमार्जार द्वीपिवानरसंभवाः ॥कपिञ्जला गजा वाजिमहिषैण भवाश्च ये ॥३७॥इत्येवमेतैः सकलैरुपेतन्द्रव्यैश्च सर्वैः स्वपुरं सुरक्षितम् ।राजा वसेत्तत्र गृहं सुशुभ्रं गुणान्वितं लक्षण संप्रयुक्तम् ॥३८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP