संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः ३३ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः ३३ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः ३३ Translation - भाषांतर ययात्युपाख्यानम् ।शौनक उवाच ।जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि ।पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥१॥जरावली च मां तात! पलितानि च पर्यगुः ।काव्यस्तयोशनसोः शापान्न च तृप्तोऽस्मि यौवने ॥२॥त्वं यदो! प्रतिपद्यस्व पाप्मानञ्जरया सह ।यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३॥पूर्णे वर्षसहस्रे तु त्वदीयं यौवनं त्वहम् ।दत्त्वा संप्रतिपत्स्यामि पाप्मानञ्जरया सह ॥४॥यदुरुवाच ।सितश्मश्रुधरो दीनो जरसा शिथलीकृतः ।बलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥५॥अशक्तः कार्यकरणे परिभूतः स यौवने ।सहोपजीविभिश्चैव तज्जरां नाभिकामये ॥६॥सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप! ।जरां ग्रहीतुं धर्मज्ञ! पुत्रमन्यं वृणीष्व वै ॥७॥ययातिरुवाच ।यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।पापान्मातुलसम्बन्धाद् दुष्प्रजा ते भविष्यति ॥८॥तुर्वसो! प्रतिपद्यस्व पाप्माऩञ्जरया सह ।यौवनेन चरेयं वै विषयां स्तव पुत्रक! ॥९॥पूर्णे वर्ष सहस्रे तु पुनर्दास्यामि यौवनम् ।तथैव प्रतिपत्स्यामि पाप्मानञ्जरया सह ॥१०॥न कामये जरां तात! कामभोगप्रणाशिनीम् ।बलरूपान्तकरणीं बुद्धिमानविनाशिनीम् ॥११॥यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।तस्मात् प्रजासमुच्छेदं तुर्वसो तव यास्यति ॥१२॥संकीर्णश्चोरधर्मेषु प्रतिलोमचरेषु च ।पिशिता शिषुलोकेषु नूनं राजा भविष्यसि ॥१३॥गुरुदारप्रसक्तेषु तिर्यग्योनिरतेषु च ।पशुधर्मिषु म्लेच्छेषु पापेषु प्रभविष्यसि ॥१४॥एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः ।शर्मिष्ठायाः सुतं ज्येष्ठ द्रुह्यं वचनमब्रवीत् ॥१५॥दृह्य! त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।जरां वर्षसहस्रं मे यौवनं स्वं प्रयच्छताम् ॥१६॥पूर्णो वर्षसहस्रे तु ते प्रदास्यामि यौवनम् ।स्वं च दास्यामि भूयोऽहं पाप्मानञ्जरया सह ॥१७॥न राज्यं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।न रागश्चास्य भवति तज्जरान्ते न कामये ॥१८॥यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।तद्दृह्य! वै प्रियः कामो न ते संपत्स्यते क्वचित् ॥१९॥नौरूपप्लवसञ्चारो यत्र नित्यं भविष्यति ।अराज्यभोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः ॥२०॥अनो! त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह ।एकं वर्षसहस्रन्तु चरेयं यौवनेन ते ॥२१॥जीर्णः शिशुरिवादत्ते कालेऽन्नमशुचिर्यथा ।न जुहोति च कालेऽग्नि तां जरा नाभिकामये ॥२२॥यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।जरा दोष स्त्वयोक्तो यस्तस्मात् त्वं प्रतिपद्यसे ॥२३॥प्रजाश्च यौवनं प्राप्ता विनश्यन्तिह्यनो! तव ।अग्निप्रस्कन्दनगतस्त्वञ्चाप्येवं भविष्यसि ॥२४॥पूरो! त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह ।त्वं मे प्रियतरः पुत्रस्त्वं वरीयान् भविष्यसि ॥२५॥जरावली च मां तात!पलितानि च पर्यगुः ।काव्यस्योशनसः शापात् न च तृप्तोस्मि यौवने ॥२६॥किञ्चित् कालं चरेयं वै विषयान्वयसा तव ।पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् ॥२७॥स्वञ्चैव प्रतिपत्स्येऽहं पाप्मानं जरया सह ।एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा ॥२८॥यथार्त्थत्वं महाराज! तत्करिष्यामि ते वचः ।प्रतिपत्स्यामि ते राजन्! पाप्मानं जरया सह ॥२९॥गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान् ।जरयाऽहं प्रतिच्छन्नो वयोरूपधरस्तव ॥यौवनं भवते दत्त्वा चरिष्यामि यथेच्छया ॥३०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP