संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ६७

मत्स्यपुराणम् - अध्यायः ६७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


चन्द्रादित्योपरागे स्नानविधिकथनम् ।

मनुरुवाच ।
चन्द्रादित्योपरागे तु यत्‌ स्नानमभिधीयते ।
तदहं श्रोतुमिच्छामि द्रव्यमन्त्रविधानवित् ॥१॥

मत्स्य उवाच ।
यस्य राशिं समासाद्य भवेद्‌ ग्रहणसंप्लवः ।
तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधविधानतः ॥२॥

चन्द्रोपरागं सम्प्राप्य कृत्वा ब्राह्मणवाचनम् ।
संपूज्य चतुरो विप्रान् शुक्लमाल्यानुलेपनैः ॥३॥

पूर्वमेवोपरागस्य समासाद्यौषधादिकम् ।
स्थापयेच्चतुरः कुम्भानव्रणान् सागरानिति ॥४॥

गजाश्वरथ्यावल्मीकसङ्गमाद्‌ध्रदगोकुलात् ।
राजद्वारप्रदेशाच्च मृदमानीय चाक्षिपेत् ॥५॥

पञ्चगव्यञ्च कुम्भेषु शुद्धमुक्ताफलानि च ।
रोचनां पद्मशङ्कौ च पञ्चरत्नसमन्वितम् ॥६॥

स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम् ।
राजदन्तं सकुमुदं तथैवोशारगुग्गुलम् ।
एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत् सुरान् ॥७॥

सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥८॥

योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ।
सहस्रनयनश्चेन्द्रो ग्रहपीडां व्यपोहतु ॥९॥

मुखं यः सर्वदेवानां सप्तार्विरमितद्युतिः ।
चन्द्रोपरागसम्भूतां अग्निः पीडां व्यपोहतु ॥१०॥

यः कर्मसाक्षी भूतानां धर्मो महिषवाहनः ।
यमश्चन्द्रोपरागोत्थां मम पीडां व्यपोहतु ॥११॥

नागपाशधरो देवः साक्षान्मकरवाहनः ।
स जलाधिपतिश्चन्द्रग्रह पीडां व्यपोहतु ॥१२॥

प्राणरूपेण यो लोकान् पाति कृष्ण मृगप्रियः ।
वायुश्चन्द्रोपरागोत्थां पीडामत्र व्यपोहतु ॥१३॥

योऽसौ निधिपतिर्देवः खङ्गशूलगदाधरः ।
चन्द्रोपरागकलुषं धनदो मे व्यपोहतु ॥१४॥

योऽसौ विन्दुधरो देवः पिनाकी वृषवाहनः ।
चन्द्रोपरागजां पीडा विनाशयतु शङ्करः ॥१५॥

त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।
ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु वै ॥१६॥

एवमामन्त्र्यतैः कुम्भैरभिषिक्तो गुणान्वितैः ।
ऋग्यजुः साममन्त्रैश्च शुक्लमाल्यानुलेपनैः ।
पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः ॥१७॥

एतानेव ततो मन्त्रान् विलिखेत् करकान्वितान् ।
वस्त्र पट्टेऽथ वा पद्मे पञ्चरत्नसमन्वितान् ॥१८॥

यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः ।
ततोऽतिवाहयेद्वेलामुपरागानुगामिनीम् ॥१९॥

प्राङ्‌मुखः पूजयित्वा तु नमस्यन्निष्टदेवताम् ।
चन्द्रग्रहे विनिर्वृत्ते कृतगोदानमङ्गलः ।
कृतस्नानायतं पट्टं ब्राह्मणाय निवेदयेत् ॥२०॥

अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् ।
न तस्य ग्रहपीडा स्यान्नच बंधुजनक्षयः ॥२१॥

परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ।
सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्तयेत् ॥२२॥

अधिकाः पद्मरागाः स्युः कपिलाञ्च सुशोभनाम् ।
प्रयच्छेच्च निशाम्पत्ये चन्द्रसूर्योपरागयोः ॥२३॥

य इदं श्रृणुयान्नित्यं श्रावयेद्वाऽपि मानवः ।
सर्वपापविनिर्मुक्तो शक्रलोके महीयते ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP