संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ११७

मत्स्यपुराणम् - अध्यायः ११७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


हिमवद्‌वर्णनम् ।
सूत उवाच ।
आलोकयन्नदीं पुण्यान्तत्समीपहृतश्रमः ।
स गच्छन्नेव दद्रृशे हिमवन्तं महागिरिम् ॥१॥

खमुल्लिखद्भिः बहुभिर्वृतं श्रृङ्गैस्तु पाण्डुरैः ।
पक्षिणामपि सञ्चारैर्विना सिद्धगतिं शुभम् ॥२॥

नदीप्रवाहसञ्जातमहाशब्देः समन्ततः ।
असंश्रुतान्यशब्दन्तं शीततोयं मनोरमम् ॥३॥

देवदारुवनैर्नीलैः कृताधोवसनं शुभम् ।
मेघोत्तरीयकं शैलं दद्रृशे स नराधिपः ॥४॥

श्वेतमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित् ।
हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविमिश्रितम् ॥५॥

चन्दनेनानुलिप्ताङ्गं दत्तपञ्चाङ्गुलं यथा ।
शीतप्रदं निदाघेऽपि शिलाविकटसङ्कटम् ॥
सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित् ॥६॥

क्वचित्संपृष्टसूर्य्यांशुं क्वचिच्च तमसावृतम् ।
दरीमुखैः क्वचिद्भीमैः पिबन्तं सलिलं महत् ॥७॥

क्वचिद्विद्याधरगणैः क्रीड़द्भिरुपशोभितम् ।
उपगीतं तथा मुख्यैः किन्नराणाङ्गणैः क्वचित् ॥८॥

आपानभूमौ गलितैर्गन्धर्वाप्सरसां क्वचित् ।
पुष्पैः सन्तानकादीनां दिव्यैस्तमुपशोभितम् ॥९॥

सुप्तोत्थिताभिः शय्याभिः कुसुमानां तथा क्वचित् ।
मृदिताभिः समाकीर्णं गन्धर्वाणां मनोरमम् ॥१०॥

निरुद्धपवनैर्देशैर्नीलशाद्वलमण्डितैः ।
क्वचिच्च कुसुमैर्युक्तमत्यन्तरुचिरं शुभम् ॥११॥

तपस्विशरणं शैलं कामिनामतिदुर्लभम् ।
मृगैर्यथानुचरितन्दन्तिभिन्नमहाद्रुमम् ॥१२॥

यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम् ।
द्रृश्यते न च संस्रान्तं गजानामाकुलं कुलम् ॥१३॥

तटाश्च तापसैर्यत्र कुञ्जदेशैरलङ्‌कृताः ।
रत्नैर्यस्यसमुत्पन्नैस्त्रैलोक्यं समलङ्‌कृतम् ॥१४॥

अहीनशरणं नित्यमहीनजनसेवितम् ।
अहीनः पश्यति गिरिमहीनं रत्नसम्पदा ॥१५॥

अल्पेन तपसा यत्र सिद्धिं प्राप्स्यन्ति तापसाः ।
यस्य दर्शनमात्रेण सर्वकल्मषनाशनम् ॥१६॥

महाप्रपातसम्पातप्रपातादिगताम्बुभिः ।
वायुनीतैः सदा तृप्तिकृतदेशं क्वचित् क्वचित् ॥१७॥

समालब्धजलैः शृङ्गैः क्वचिच्चापि समुच्छ्रितैः ।
नित्यर्क ताप विषमैरगम्यैर्मनसा युतम् ॥१८॥

देवदारुमहावृक्षव्रजशाखानिरन्तरैः ।
वंशस्तम्बवनाकारैः प्रदेशेरुपशोभितम् ॥१९॥

हिमच्छत्रमहाशृङ्गं प्रपातशतनिर्झरम् ।
शब्दलभ्याम्बुविषमं हिमसंरुद्धकन्दरम् ॥२०॥

द्रृष्टैव तं चारुनितम्बभूमिं महानुभावः स तु मद्रनाथः ।
बभ्राम तत्रैव मुदा समेतस्थानं तदा किञ्चिदथाससाद ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP