संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १

मत्स्यपुराणम् - अध्यायः १

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


श्री गणेशाय नमः ॥

ॐ नमो भगवते वासुदेवाय ॥

प्रचण्डताण्डवाटोपे प्रक्षिप्ता येन दिग्गजाः ।
भवन्तु विघ्नभङ्गाय भवस्य चराणाम्बुजा ॥१॥

पातालादुत्पतिष्णोर्मकरवसतयो यस्य पुच्छाभिघाता-
दूर्ध्वं ब्रह्माण्डमव्यतिकरविहितव्यत्यनेनापतन्ति ॥
विष्णोर्म्मत्स्यावतारै सकलवसुमतीमण्डलं व्यंशुमानं,
तस्यास्योदीरितानां ध्वनिरपहरतादश्रियम्बः श्रुतीनाम् ॥२॥

यदा यदाहि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥"
"धर्म संस्थापनार्थाय सम्भवामि युगे युगे ॥"
नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥३॥

अजोऽपि यः क्रियायोगान्नारायण इति स्मृतः ।
त्रिगुणाय त्रिवेदाय नमस्तस्मै स्वयम्भुवे ॥४॥

सूतमेकान्तमासीनं नैमिषारण्यवासिनः ।
मुनयो दीर्घसत्रान्ते पप्रच्छु र्दीर्घसंहिताम् ॥५॥

प्रवृत्तासु पुराणीषु धर्म्यासु ललितासु च ।
कथासु शौनकाद्यास्तु अभिनन्द्य मुहुर्मुहुः ॥६॥

कतितानि पुराणानि यान्यस्माकं त्वयानघ
तान्येवामृतकल्पानि श्रोतुमिच्छामहे पुनः ॥७॥

कथं ससर्ज भगवान् लोकनाथश्चराचरम् ।
कस्माच्च भगवान् विष्णुर्मत्स्यरूपत्वमाश्रितः ॥८॥

भैरवत्वं भवस्यापि पुरारित्वञ्च गद्यते ।
कस्य हेतोः कपालित्वं जगाम वृषभध्वजः ॥९॥

सर्वमेतत्समाचक्ष्व सूत! विस्तरशः क्रमात् ।
त्वद्वाक्येनामृतस्येव न तृप्तिरिहजायते ॥१०॥

सूत उवाच ।
पुण्यं पवित्रमायुष्यमिदानीं श्रुणुत द्विजाः ।
मात्स्यं पुराणमखिलं यज्जगाद गदाधरः ॥११॥

पुरा राजा मनुर्नाम चीर्णवान् विपुलन्तपः ।
पुत्रे राज्यं समारोप्य क्षमावान् रविनन्दनः ॥१२॥

मलयस्यैकदेशे तु सर्वात्मगुणसंयुतः ।
समदुःखसुखोवीरः प्राप्तवान् योगमुत्तमम् ॥१३॥

बभूव वरदश्चास्य वर्षायुतशते गते ।
वरम्वृणीष्व प्रोवाच प्रीतः स कमलासनः ॥१४॥

एवमुक्तोऽब्रवीद्राजा प्रणम्य स पितामहम् ।
एकमेवाहमिच्छामि त्वत्तो वरमनुत्तमम् ॥१५॥

भूतग्रामस्य सर्वस्य स्थावरस्य चरस्य च ।
भवेयं रक्षणायालं प्रलये समुपस्थिते ॥१६॥

एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत ।
पुष्पवृष्टिः सुमहती खात्पपात सुरार्पिता ॥१७॥

कदाचिदाश्रमे तस्य कुर्वतः पितृतर्पणम् ।
पपात पाण्योरुपरि शफरी जलसंयुता ॥१८॥

दृष्ट्वा तच्छफरीरूपं स दयालुर्महीपतिः ।
रक्षणायाकरोद्यत्नं स तस्मिन् करकोदरे ॥१९॥

अहो रात्रेण चैकेन षोडशाङ्गुलविस्तृतः ।
सोऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत् ॥२०॥

स तमादाय मणिके प्राक्षिपज्जलचारिणम् ।
तत्रापि चैकरात्रेण हस्तत्रयमवर्धत ॥२१॥

पुनः प्राहार्तनादेन सहस्रकिरणात्मजम् ।
समत्स्यः पाहि पाहीति त्वामहं शरणङ्गतः ॥२२॥

ततः स कूपे तं मत्स्यं प्राहिणोद्रविनन्दनः ।
यदा न माति तत्रापि कूपे मत्स्यः सरोवरे ॥२३॥

क्षिप्तोऽसौ पृथुतामागात् पुनर्योजनसम्मिताम् ।
तत्राप्याह पुनर्दीनः पाहि पाहि नृपोत्तम ॥२४॥

ततः स मनुना क्षिप्तो गङ्गायामप्यवर्धत ।
यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः ॥२५॥

यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः ।
तदा प्राह मनुर्भीतः कोऽपि त्वमसुरेतरः ॥२६॥

अथवा वासुदेवस्त्वमन्य ईदृक्कथं भवेत् ।
योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः ॥२७॥

ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव!
हृषीकेश! जगन्नाथ! जगद्धाम! नमोऽस्तुते ॥२८॥

एवमुक्तः स भगवान् मत्स्यरूपी जनार्दनः ।
साधु साध्विति प्रोवाच सम्यग् ज्ञातस्त्वयाऽनघ ॥२९॥

अचिरेणैव कालेन मेदिनी मेदिनीपते  ।
भविष्यति जले मग्ना सशैलवनकानना ॥३०॥

नौरियं सर्वदेवानां निकायेन विनिर्मिता ।
महाजीवनिकायस्य रक्षणार्थं महीपते! ॥३१॥

स्वेदाण्डाजोद्भिजो ये वै ये च जीवाजरायुजाः ।
अस्यां निधाय सर्वांस्ताननाथान् पाहि सुव्रत ॥३२॥

युगान्तवाताभिहता यदा भवति नौर्नृप! ।
श्रृङ्गेऽस्मिन्मम राजेन्द्र! तदेमां संयमिष्यसि ॥३३॥

ततो लयान्ते सर्वस्य स्थावरस्य चरस्य च ।
प्रजापतिस्त्वं भविता जगतः पृथिवीपते! ॥३४॥

एवं कृतयुगस्यादौ सर्वज्ञो धृतिमान्नृपः ।
मन्वन्तराधिपश्चापि देवपूज्यो भविष्यसि ॥३५॥

इति श्रीमत्स्यपुराणे मत्स्यावतारवर्णनं नाम प्रथमोऽध्यायः॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP