संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १२

मत्स्यपुराणम् - अध्यायः १२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सूर्यवंशवर्णनम् ॥

सूत उवाच ।
अथान्विषन्तो राजानं भ्रातरस्तस्य मानवाः ।
इक्ष्वाकु प्रमुखा जग्मु स्तदाशरवणान्तिकम् ॥१॥

ततस्ते दद्रृशुः सर्वे वडवामग्रतः स्थिताम् ।
रत्नपर्याणकिरणदीप्तकायामनुत्तमाम् ॥२॥

पर्याणप्रत्यभिज्ञानात् सर्वे विस्मयमागताः ।
अयं चन्द्रप्रभो नाम वाजीतस्य महात्मनः ॥३॥

अगमद्वडवा रूपमुत्तमं केन हेतुना ।
ततस्तु मैत्रावरुणिं पप्रच्छुस्ते पुरोधसम् ॥४॥

किमित्येतदभूच्चित्रं वद योग विदाम्वर! ।
वशिष्ठश्चाब्रवीत् सर्वं द्रृष्ट्वा तद्ध्यानचक्षुषा ॥५॥

समयः शम्भुदयिता कृतः शरवणे पुरा ।
यः पुमान् प्रविशेदत्र स नारीत्वमवाप्स्यति ॥६॥

अयमश्वोऽपि नारीत्वमगाद्राज्ञा सहैवतु ।
पुनः पुरुषतामेति यथासौ धनदोपमः ॥७॥

तथैव यत्नः कर्तव्य चाराध्यैव पिनाकिनम् ।
ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः ॥८॥

तुष्टुवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ ।
तावूचतुरलङ्घ्योऽयं समयः किन्तु साम्प्रतम् ॥९॥

इक्ष्वाकोरश्वमेधेन यत्‌ फलं स्यात्तदावयोः ।
दत्त्वा किम्पुरुषो वीरः स भविष्यत्यसंशयम् ॥१०॥

तथेत्युक्तास्ततस्तेस्तु जग्मुर्वैवस्वतात्मजाः ।
इक्ष्वाकोश्चाश्वमेधेन चेलः किम्पुरुषोऽभवत् ॥११॥

मासमेकम्पुमान्वीरः स्त्री च मासमभूत् पुनः ।
बुधस्य भवने तिष्ठन्निलो गर्भधरोऽभवत् ॥१२॥

अजीजनत् पुत्रमेकमनेक गुणसंयुतम् ।
बुधश्चोत्पाद्य तं पुत्रं स्वर्लोकमगमत्ततः ॥१३॥

इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा ।
सोमार्कवंशयोरादाविलोऽभून्मनुनन्दनः ॥१४॥

एवं पुरूरवाः पुंसोरभवद्वंशवर्द्धनः ।
इक्ष्वाकुरर्कवंशस्य तथैवोक्तस्तपोधनाः ॥११५॥

इलः किम्पुरुषत्वे च सुद्युम्न इति चोच्यते ।
पुनः पुत्रत्रयमभूत् सुद्युम्नस्यापराजितम् ॥१६॥

उत्कलो वै गयस्तद्वद्धरिताश्वश्च वीर्य्यवान् ।
उत्कलस्योत्कला नाम गयस्यतु गयामता ॥१७॥

हरिताश्वस्य दिक्‌पूर्वो विश्रुता कुरुभिः सह ।
प्रतिष्ठानेऽभिषिच्याथ स पुरूपवसं सुतम् ॥१८॥

जगामेलावृतं भोक्तुं वर्षं दिव्यफलाशनम् ।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥१९॥

नरिष्यन्तस्य पुत्रोऽभूच्छुचो नाम महाबलः ।
नाभागस्याम्बरीषस्तु धृष्टस्य च सुतत्रयम् ॥२०॥

धृतकेतुश्चित्रनाथो रणधृष्टश्च वीर्य्यवान् ।
आनर्तो नाम शर्यातेः सुकन्याचैव दारिका ॥२१॥

आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान् ।
आनर्तो नाम देशोऽभून्नगरीच कुशस्थली ॥२२॥

रोचमानस्य पुत्रोऽभूदेवो रैवत एव च ।
ककुद्मीचापरान्नाम ज्येष्ठः पुत्रशतस्य च ॥२३॥

रेवती तस्य सा कन्या भार्या रामस्य विश्रुता ।
करूषस्य तु कारूषा बहवः प्रथिता भुवि ॥२४॥

पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत ।
इक्ष्वाकुवंशं वक्ष्यामि श्रृणुध्वमृषिसत्तमाः! ॥२५॥

इक्ष्वाकोः पुत्रतामाप विकुक्षिर्नाम देवराट् ।
ज्येष्ठः पुत्रशतस्यासीद्दश पञ्च च तत्सुताः ॥२६॥

मेरोरुत्तरतस्तेतु जाताः पार्थिवसत्तमाः ।
चतुर्दशोत्तरञ्चान्यच्छ्रुतमस्य तथाभवत् ॥२७॥

मेरोर्दक्षिणतो ये वै राजानः सम्प्रकीर्त्तिताः ।
ज्येष्ठः ककुत्स्थो नाम्नाऽभूत्तत्सुतस्तु सुयोधनः ॥२८॥

तस्य पुत्रः पृथुर्नाम विश्वगश्च पृथोः सुतः ।
इन्दुस्तस्य च पुत्रोऽभूद्युवनाश्वस्ततोऽभवत् ॥२९॥

श्रावस्तश्चमहातेजा वत्सकस्तत्सुतोऽभवत् ।
निर्मिता येन श्रावस्ती गौड देशे द्विजोत्तमाः ॥३०॥

श्रावस्ताद् बृहदश्वोऽभूत् कुवलाश्वस्ततोऽभवत् ।
धुन्धुमारत्वमगमद् धुन्धुं नाम्ना हतः पुरा ॥३१॥

तस्य पुत्रास्त्रयो जाता दृढाश्वो दण्डप एव च ।
कपिलाश्वश्च विख्यातो धौन्धुमारिः प्रतापवान् ॥३२॥

द्रुढाश्वस्य प्रमोदश्च हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भोऽभूत्संहताश्वस्ततोऽभवत् ॥३३॥

अकृताश्वोरणाश्वश्च संहताश्व सुतावुभौ ।
युवनाश्वोरणाश्वस्य मान्धाता च ततोऽभवत् ॥३४॥

मान्धातुः पुरुकुत्सो धर्म्मसेनश्च पार्थिवः ।
मुचुकुन्दश्च विख्यातः शत्रुजिच्च प्रतापवान् ॥३५॥

पुरुकुत्सस्य पुत्रोऽभूद्वसूदो नर्म्मदापतिः ।
सम्भूतिस्तस्यपुत्रोऽभूत्त्रिधन्वा च ततोऽभवत् ॥३६॥

त्रिधन्वनः सुतोजातस्त्रय्यारुण इति स्मृतः ।
तस्मात्सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः ॥३७॥

तस्य पुत्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः ।
रोहिताच्च वृको जातो वृकाद् बाहुरजायत ॥३८॥

सगरस्तस्य पुत्रोऽभूद्राजा परमधार्मिकः ।
द्वे भार्य्ये सगरस्यापि प्रभा भानुमती तथा ॥३९॥

ताभ्यामाराधितः पूर्वमौर्वोऽग्निः पुत्रकाम्यया ।
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम् ॥४०॥

एका षष्टिसहस्राणि सुतमेकं तथापरा ।
गृह्णातु वंशकर्तारं प्रभाऽगृह्णाद्‌ बहूंस्तदा ॥४१॥

एकं भानुमती पुत्रमगृह्णादसमञ्जसम् ।
ततः षष्ठिसहस्राणि सुषुवे यादवी प्रभा ॥४२॥

खनन्तः पृथिवीं दग्धा विष्णुना येऽश्वमार्गणे ।
असमञ्जसस्तु तनयो योंऽशुमान्नाम विश्रुतः ॥४३॥

तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः ।
येन भागीरथी गङ्गा तपः कृत्वावतारिता ॥४४॥

भगीरथस्य तनयो नाभाग इति विश्रुतः ।
नाभागस्यांबरीषोऽभूत्सिन्धुद्वीपस्ततोऽभवत् ॥४५॥

तस्यायुतायुः पुत्रोऽभूद्रृतुपर्णस्ततोऽभवत् ।
तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः ॥४६॥

तस्यानरण्यः पुत्रोऽभूत् निघ्नस्तस्य सुतोऽभवत् ।
निघ्नपुत्रावुभौ जातौ अनमित्ररघू नृपौ ॥४७॥

अनिमित्रो वनमगाद्भविता स कृते नृपः ।
रघोरभूद् दिलीपस्तु दिलीपादजकस्तथा ॥४८॥

दीर्घबाहुरजाज्जातश्चाजपालस्ततो नृपः ।
तस्माद्दशरथो जातस्तस्य पुत्र चतुष्टयम् ॥४९॥

नारायणात्मकाः सर्वे रामस्तेष्वग्रजोऽभवत् ।
रावणान्तकरस्तद्वद्रघूणां वंशवर्धनः ॥५०॥

वाल्मीकिस्तस्य चरितं चक्रे भार्गवसत्तमः ।
तस्य पुत्रौ कुशलवाविक्ष्वाकुकुलवर्धनौ ॥५१॥

अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ।
नलस्तु नैषधस्तस्मान्नभस्तस्मादजायत ॥५२॥

नभसः पुण्डरीकोऽभूत् क्षेमधन्वा ततः स्मृतः ।
तस्य पुत्रोऽभवद्वीरो देवानीकः प्रतापवान् ॥५३॥

अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः ।
ततश्चन्द्रावलोकस्तु तारापीडस्ततोऽभवत् ॥५४॥

तस्यात्मजश्चन्द्रगिरिः भानुश्चन्द्रस्ततोऽभवत् ।
श्रुतायुरभवत्तस्माद् भारते यो निपातितः ॥५५॥

नलौद्वावेवविख्यातौ वंशे कश्यपसम्भवे ।
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः ॥५६॥

एते वैवस्वते वंशे राजानो भूरिदक्षिणाः ।
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्त्तिताः ॥५७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP