संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २६

मत्स्यपुराणम् - अध्यायः २६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कचदेवयानीसंवादकथनम् ।

शैनक उवाच ।
समापितव्रतं तन्तु विसृष्टं गुरुणा तदा ।
प्रस्थितं त्रिदशावासं देवायानीदमब्रवीत् ॥१॥

देवयान्युवाच ।
ऋषेरङ्गिरसः पौत्र! वृत्तेनाभिजनेन च ।
भ्राजसे विद्यया चैव तपसा च दमेन च ॥२॥

ऋषिर्यथाङ्गिरामान्यः पितु र्मम महायशाः ।
तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः ॥३॥

एवं ज्ञात्वा विजानीहि यद्‌ ब्रवीमि तपोधन! ।
व्रतस्थे नियमोपेते यथा वर्त्ताम्यहं त्वयि ॥४॥

स समापितविद्यो मां भक्तान्न त्यक्तुमर्हसि ।
गृहाणपाणिं विधिवन् मम मन्त्रपुरस्कृतम् ॥५॥

कच उवाच ।
पूज्यो मान्यश्च भगवान् यथा मम पिता तव ।
तथात्वमनवद्याङ्गि! पूजनीयतमा मता ॥६॥

आत्मप्राणेः प्रियतमा भार्गवस्य महात्मनः ।
त्वं भद्रे! धर्मतः पूज्या गुरुपुत्री सदा मम ॥७॥

यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव ।
देवयानि! तथैवत्वं नैवं मां वक्तुमर्हसि ॥८॥

देवयान्युवाच ।
गुरुपुत्रस्य पुत्रो मे न तु त्वमसि मे पितुः ।
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥९॥

असुरैर्हन्यमाने तु कचे त्वयि पुनः पुनः ।
तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥१०॥
सौहार्द्ये चानुरागे च वेत्थ मे भक्तिमुत्तमाम् ।
न मामर्हसि धर्मज्ञ! त्यक्तुं भक्तामनागसम् ॥११॥

कच उवाच ।
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते! ।
प्रसीद सुभ्रु! मह्यन्त्वं गुरोर्गुरुतरा शुभे ॥
यत्रोषितं विशालाक्षि! त्वया चन्द्रनिभानने! ।
तत्राहमुषितो भद्रे! कुक्षौ काव्यस्त भामिनि ॥१२॥

भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने! ।
सुखेनाध्युषितो भद्रे! न मन्युर्विद्यते मम
आपृच्छे त्वां गमिष्यामि शिवमस्त्वथ मे पथि ।
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे
अप्रमत्तोद्यता नित्यमाराधय गुरुं मम ।
देवयान्युवाच ।
दैत्यैर्हतस्त्वं यद्भर्तृ बुध्या त्वं रक्षितो मया ॥१३॥

यदि मां धर्मकामार्थां प्रत्याख्यास्यसि धर्मतः ।
ततः कच न ते विद्या सिद्धिरेषा गमिष्यति ॥१४॥

कच उवाच ।
गुरुपुत्रीति कृत्वाहं प्रत्याख्यास्ये न दोषतः ।
गुरुणा चाभ्यनुज्ञातः काममेवं शपस्वमाम् ॥१५॥

आर्षं धर्मब्रुवाणोऽहं देवयानि! यथात्वया ।
शप्तुं नार्होऽस्मि कल्याणि! कामतोऽथ च धर्मतः ॥१६॥

तस्माद् भवत्या यः कामो न तथा संभविष्यति ।
ऋषिपुत्रो न ते कश्चित्‌ जातु पाणिं ग्रहीष्यति ॥१७॥

फलिष्यति न मे विद्या त्वद्वचश्चेति तत्तथा ।
अध्यापयिष्यामि च यं तस्य विद्या फलिष्यति ।

शौनक उवाच ।
एवमुक्त्वा नृप श्रेष्ठ! देवयानीं कचस्तदा ।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥१८॥

तमागतमभिप्रेक्ष्य देवाः सेन्द्रपुरोगमाः ।
बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥१९॥

त्वं कचास्मद्धितं कर्म कृतवान् महदद्भुतम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP