संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ३०

मत्स्यपुराणम् - अध्यायः ३०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ययातिचरित्रम्  ।

शौनक उवाच  ।
अथ दीर्घेण कालेन देवयानी नृपोत्तम्  ।
वनं तदेव निर्याता क्रीड़ार्थं वरवर्णिनी ॥१॥

तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा  ।
तमेव दश सप्राप्ता यथा कामं चचार सा ॥२॥

ताभिः सखीभिः सहिताः सर्वाभिर्मुदिता भृशम्  ।
क्रीड़न्त्योऽभिरताः सर्व्वाः पिबन्त्यो मधु माधवम् ॥३॥

खादन्त्यो विविधान् भक्ष्यान् फलानि विविधानि च  ।
पुनश्च नाहुषो राजा मृगलिप्सुर्यद्रृच्छया ॥४॥

तमेव देशं संप्राप्तो जललिप्सुः प्रतर्षितः  ।
ददर्श देवयानीञ्च शर्मिष्ठान्ताश्च योषितः ॥५॥

पिबन्त्यो ललनास्तश्च दिव्याभरणभूषिताः  ।
उपिविष्टाञ्च दद्रृशे देवयानीं शुचिस्मिताम् ॥६॥

रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराननाम्  ।
शर्मिष्टया सेव्यमानां पादसम्वाहनादिभिः ॥७॥

ययातिरुवाच  ।
द्वाभ्यां कन्या सहस्राभ्यां द्वे कन्ये परिवारिते  ।
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यतोह्यहम् ॥८॥

देवयान्युवाच  ।
आख्यास्याम्यहमादत्स्व वचनं मे नराधिपः!  ।
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥९॥

इयं च मे सखी दासी यत्राहं तत्र गामिनी  ।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥१०॥

ययातिरुवाच  ।
कथं तु ते सखी दासी कन्येयं वरवर्णिनी  ।
असुरेन्द्रसुता सुभ्रु! परं कौतूहलं हि मे ॥११॥

देवयान्युवाच  ।
सर्वमेव नरव्याघ्र!विधानमनुवर्त्तते  ।
विधिना विहितं ज्ञात्वा मा विचित्रं मनः कृथा ॥१२॥

राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च  ।
किं नामा त्वं कुतश्चासि कस्य पुत्रश्च शंसमे ॥१३॥

ययातिरुवाच  ।
ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः  ।
राजाहं राजपुत्रश्च ययातिरितिविश्रुतः ॥१४॥

देवयान्युवाच  ।
केन चार्थेन नृपते! ह्येनं देशं समागतः  ।
जिघृक्षुर्व्वारि यत्किञ्चिदथवा मृगलिप्सया ॥१५॥

ययातिरुवाच  ।
मृगलिप्सुरहं भद्रे! पानीयार्थमिहागतः  ।
बहुधाप्यनुयुक्तोऽस्मि त्वमनुज्ञातुमर्हसि ॥१६॥

देवयान्युवाच  ।
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह  ।
त्वदधीनास्मि भद्रं ते सखे! भर्त्ता च मे भव ॥१७॥

ययातिरुवाच  ।
विध्यौशनसि भद्रं ते न त्वदर्होऽस्मि भामिनि  ।
अविवाह्याः स्म राजानो देवयानि! पितुस्तव ॥१८॥

देवयान्युवाच  ।
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणि संश्रितम्  ।
ऋषिश्च ऋषिपुत्रश्च नाहुषाद्यभजस्व माम् ॥१९॥

ययातिरुवाच  ।
एकदेहोद्भवा वर्णा श्चत्वारोऽपि वरानने  ।
पृथक््धर्म्माः पृथक्‌ शोचास्तेषां वै ब्राह्मणो वरः ॥२०॥

देवयान्युवाच  ।
पाणिग्रहो नाहुषायं न पुंभिः सेवितः पुरा  ।
त्वमेनमग्रहीदग्रे वृणोमि त्वामहं ततः ॥२१॥

कथं तु मे मनस्विन्याः पाणिमन्यः पुमान्‌ प्सृशेत्  ।
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥२२॥

ययातिरुवाच  ।
क्रुद्धा दाशी विषात् सर्पाज्ज्वलनात् सर्वतो मुखात्  ।
दुराधर्षतरो विप्रः पुरुषेण विजानता ॥२३॥

देवयान्युवाच  ।
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्  ।
दुराघर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥२४॥

ययातिरुवाच  ।
दशेदाशीविषस्त्वेकं शस्त्रेणैकश्च बध्यते  ।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥२५॥

दुराधर्षतरो विप्रस्तस्मात् भीरु! मतोमम  ।
अतो दत्ताञ्च पित्रात्वां भद्रे!न विवहाम्यहम् ॥२६॥

देवयान्युवाच  ।
दत्तां वहस्व पित्रा मां त्वं हि राजन्! वृतो मया  ।
अयाचतो भयं नास्ति दत्ताञ्च प्रतिगृह्णतः ॥२७॥

शौनक उवाच  ।
त्वरितं देवयान्याथ प्रेषिता पितुरात्मनः  ।
सर्वं निवेदयामास धात्री तस्मै यथातथम् ॥२८॥

श्रुत्वैव च स राजानं दर्शयामास भार्गवः  ।
द्रृष्ट्वैवमागतं विप्रं ययातिः पृथिवीपतिः ॥२९॥

देवयान्युवाच  ।
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्  ।
नमस्ते देहि मामस्मै लोकेनान्यं पतिं वृणे ॥३०॥

ववन्दे ब्राह्मणं काव्यं प्राञ्चलिः प्रणतः स्थितः  ।
तं चाप्यभ्यवदत्काव्यः साम्ना परमवल्गुना ॥३१॥

शुक्र उवाच  ।
वृतोऽनया पतिर्वीर! सुतया त्वं ममेष्टया  ।
गृहाणे मां मया दत्तां महिषीं नहुषात्मज! ॥३२॥

ययातिरुवाच  ।
अधर्मो मां स्पृशेदेवं पापमस्याश्च भार्गव!  ।
वर्णसंकरतो ब्रह्मन्! इति त्वां प्रवृणोम्यहम् ॥३३॥

शुक्र उवाच  ।
अधर्मात् त्वां विमुञ्चामि वरं वरय चेप्सितम्  ।
अस्मिन् विवाहे त्वं श्लाघ्यो रहो पापन्नुदामि ते ॥३४॥

वहस्व भार्यां धर्मेण देवयानीं शुचिस्मिताम्  ।
अनया सह संप्रीतिमतुलां समवाप्नुहि ॥३५॥

इयं चापि कुमारी ते शर्मिष्ठ वार्षपर्वणी  ।
संपूज्य सन्ततं राजन्! न चैनां शयनेह्वयः ॥३६॥

शौनक उवाच  ।
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्  ।
जगाम स्वपुरं हृष्टः सोऽनुज्ञातो महात्मना ॥३७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP