संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १३०

मत्स्यपुराणम् - अध्यायः १३०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मयस्यत्रिपुरनिर्माणम् ।
सूत उवाच ।
इति चिन्त्य मयो दैत्यो दिव्योपाय प्रभावजम् ।
चकार त्रिपुरं दुर्गं मनः सञ्चारचारितम् ॥१॥

प्रकारोऽनेन मार्गेण इह वामुत्र गोपुरम् ।
इह चाट्टालकद्वारमिह चाट्टालगोपुरम् ॥२॥

राजमार्गं इतश्चापि विपुलो भवतामिति ।
रथ्योपरथ्याः सत्रिका इहचत्वर एव च ॥३॥

इदमन्तः पुरस्थानं रुद्रायतनमत्र च ।
सवटानि तड़ागानि ह्यत्र वाप्यः सरांसि च ॥४॥

आरामाश्च सभाश्चात्र उद्यानान्यत्र वा तथा ।
उपनिर्गमो दानवानां भवत्यत्र मनोहरः ॥५॥

इत्येवं मानसं तत्राकल्पयत् पुरकल्पवित् ।
मयेन तत्पुरं सृष्टं त्रिपुरं त्वितिः नः श्रुतम् ॥६॥

कार्ष्णायसमयं यत्तु मयेन विहितं पुरम् ।
तारकाख्योऽधिपस्तत्र कृतस्थानाधिपोऽवसत् ॥७॥

यत्तु पूर्णेन्दुसङ्काशं राजतं निर्मितं पुरम् ।
विद्युन्माली प्रभुस्तत्र विद्युन्मालीत्विवाम्बुदः ॥८॥

सुवर्णाविकृतं यत्र मयेन विहितं पुरम् ।
स्वयमेव मयस्तत्र गतस्तदधिपः प्रभुः ॥९॥

तारकस्य पुरं तत्र शतयोजनमन्तरम् ।
विद्युन्मालिपुरञ्चापि शतयोजनकेऽन्तरम् ॥१०॥

मेरुपर्वतसङ्काशं मयस्यापि पुरं महत् ।
पुष्पसंयोगमात्रेण कालेन समयः पुरा ॥११॥

कृतवांस्त्रिपुरं दैत्यस्त्रिनेत्रः पुष्पकं यता ।
येन येन मयो याति प्रकुर्वाणः पुरं पुरात् ॥१२॥

प्रशस्तास्तत्र तत्रैव वारुण्यामालयाः स्वयम् ।
रुक्मरूप्यायसानाञ्च शतशोऽथ सहस्रशः ॥१३॥

रत्नाचितानि शोभन्ते पुराण्यमरविद्विषाम् ।
प्रासादशतजुष्टानि कूटागारोत्कटानि च ॥१४॥

सर्वेषां कामगानि स्युः सर्वलोकातिगानि च ।
सोद्यानवापीकूपानि सपद्म सरवन्ति च ॥१५॥

अशोकवनभूतानि कोकिला रुतवन्ति च ।
चित्रशालाविशालानि चतुःशालोत्तमानि च ॥१६॥

सप्ताष्टदशभौमानि सत्कृतानि मयेन च ।
बहुध्वजपताकानि स्रग्दामालङ्कृतानि च ॥१७॥

किङ्किणीजालशब्दानि गन्धवन्ति महान्ति च ।
सुसंयुक्तोपलिप्तानि पुष्पनैवेद्यवन्ति च ॥१८॥

यज्ञधूमान्धकाराणि संपूर्णकलशानि च ।
गगनावरणाभानि हंसपङ्क्तिनिभानि च ॥१९॥

पङ्क्तीकृतानि राजन्ते गृहाणि त्रिपुरे पुरे ।
मुक्ताकलापैर्लम्बद्भिर्हसन्तीव शशिश्रियम् ॥२०॥

मल्लिकाजातिपुष्पाद्यैर्गन्धधूपाधिवासितैः ।
पञ्चेन्द्रियसुखैर्नित्यं समैः सत्पुरुषैरिव ॥२१॥

हेमराजतलोहाद्य मणिरत्नाञ्जनाङ्किताः ।
प्राकारास्त्रिपुरे तस्मिन् गिरिप्राकारसन्निभाः ॥२२॥

एकैकस्मिन् पुरे तस्मिन् गोपुराणां शतं शतम् ।
सपताका ध्वजवतीर्द्रृश्यन्ते गिरिश्रृङ्गवत् ॥२३॥

नूपुरारावरम्याणि त्रिपुरे तत् पुराण्यपि ।
स्वर्गातिरिक्तश्रीकाणि तत्र कन्या पुराणि च ॥२४॥

आरामैश्च विहारैश्च तडागवटचत्वरैः ।
सरोभिश्च सरिद्भिश्च वनैश्चोपवनैरपि ॥२५॥

दिव्यभोगोपभोगानि नानारत्नयुतानि च ।
पुष्पोत्करैश्च सुभगास्त्रिपुरस्योपनिर्गमाः ॥२६॥

परिखाशतगम्भीराः कृता मायानिवारणैः ।
निशम्य तद्दुर्गविधानमुत्तमं कृतं मयेनाद्भुतवीर्यकर्मणा ।
दितेः सुता दैवतराजवैरिणः सहस्रशः प्रापुरनन्तविक्रमाः ॥२७॥

तदासुरैर्दर्पितवैरिमर्दनैर्जनार्दनैः शैलकरीन्द्रसन्निभैः ।
बभूव पूर्णं त्रिपुरं तथा पुरा यथाम्बरं भूरिजलैर्जलप्रदैः ॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP