मत्स्यपुराणम् - अध्यायः १९७
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
अत्रिवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम् ।
मत्स्य उवाच ।
अत्रिवंशसमुत्पन्नान् गोत्रकारान्निबोध मे ।
कर्दमायनशाखेयास्तथा शारायणाश्च ये ॥१
उद्दालकिः शौणकर्णिरथौ शौक्रतवश्च ये ।
गौरग्रीवा गौरजिनस्तथा चैत्रायणाश्च ये ॥२
अर्द्धपण्या वामरथ्या गोपनास्तकि बिन्दवः ।
कणजिह्वो हरप्रीति र्नैद्राणिः शाकलायनिः ॥३
तैलपश्च सवैलेय अत्रिर्गोणीपतिस्तथा ।
जलदो भगपादश्च सौपुष्पिश्च महातपाः ॥४
छन्दो गेयस्तथैतेषां त्र्यार्षेयाः प्रवरा मताः ।
श्यावाश्वश्च तथा त्रिश्च आर्चनानश एव च ॥५
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
दाक्षिर्बलिः पर्णविश्च ऊर्णनाभिः शिलार्दनिः ॥६
वीजवापी शिरीषश्च मौञ्जकेशो गविष्ठिरः ।
भलन्दनस्तथैतेषां त्र्यार्षेयाः प्रवरा मताः ॥७
अत्रिर्गविष्ठिरश्चैव तथा पूर्वातिथिः स्मृतः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥८
आत्रेयपुत्रिकापुत्रानत ऊर्ध्वं निबोध मे ।
कालेयाश्च सवालेया वासरथ्यास्तथैव च ॥९
धात्रेयाश्चैव मैत्रेयास्त्र्यार्षेयाः परिकीर्तिताः ।
अत्रिश्च वामरथ्यश्च पौत्रिश्चैवमहानृषिः ॥१०
इत्यत्रिवंशप्रभवास्तवाह्या महानुभावा नृपगोत्रकाराः ।
येषां तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥११
N/A
References : N/A
Last Updated : November 11, 2016
TOP