संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०४

मत्स्यपुराणम् - अध्यायः २०४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मनुमत्स्यसंवादे पितृगाथावर्णनम् ।
मत्स्य उवाच ।
एतद्वंशभवा विप्राः श्राद्धे भोज्याः प्रयत्नतः ।
पितॄणां वल्लभं यस्मादेषु श्राद्धं नरेश्वर! ॥१॥

अतः परं प्रवक्ष्यामि पितृभिर्याः प्रकीर्तिताः ।
गाथाः पार्थिवशार्दूल! कामयद्भिः पुरे स्वके ॥२॥

अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलाञ्जलिम् ।
नदीषु बहुतो यासु शीतलासु विशेषतः ॥३॥

अपि स्यात्स कुलेऽस्माकं यः श्राद्धं नित्यमाचरेत् ।
पयोमूलफलैर्भक्ष्ये स्तिलतोयेन वा पुनः ॥४॥

अपि स्यात्सकुलेऽस्माकं योनो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिभ्यां वर्षासु च मघासु च ॥५॥

अपि स्यात्स कुलेऽस्माकं खड्गमांसेन यः सकृत् ।
श्राद्धं कुर्यात्प्रयत्नेन कालशाकेन वा पुनः ॥६॥

कालशाकं महाशाकं मधु मुन्यन्नमेव च ।
विषाणवर्जा ये खड्गा आसूर्यं तदशीमहि ॥७॥

गयायां दर्शने राहोः खड्गमांसेन योगिनाम् ।
भोजयेत्कः कुलेऽस्माकं च्छायायां कुञ्जरस्य च ॥८॥

आकल्पकालिकी तृप्तिस्तेनास्माकं भविष्यति ।
दाता सर्वेषु लोकेषु कामचारो भविष्यति ॥९॥

आभूतसंप्लवं कालं नात्र कार्या विचारणा ।
यदेतत्पञ्चकं तस्मादेकेनापि च यः सदा ॥१०॥

तृप्तिं प्राप्स्याम चानन्तां किं पुनः सर्वसम्पदा ।
अपि स्यात्स कुलेऽस्माकं दद्यात् कृष्णाजिनञ्च यः ॥११॥

अपि स्यात्स कुलेऽस्माकं कश्चित् पुरुषसत्तमः ।
प्रसूयमानां यो धेनुं दद्यात् ब्राह्मणपुङ्गवे ॥१२॥

अपि स्यात्स कुलेऽस्माकं वृषभं यः समुत्सृजेत् ।
सर्ववर्णविशेषेण शुक्लनीलं वृषन्तथा ॥१३॥

अपि स्यात्स कुलेऽस्माकं यः कुर्यात् श्रद्धयान्वितः ।
सुवर्णदानं गोदानं पृथिवीदानमेव च ॥१४॥

अपि स्यात्स कुलेऽस्माकं कश्चित् पुरुषसत्तमः ।
कूपारामतडागानां वापीनां यश्च कारकः ॥१५॥

अपि स्यात्स कुलेऽस्माकं सर्वभावेन यो हरिम् ।
प्रयायाच्छरणं विष्णुं देवेशं मधुसूदनम् ॥१६॥

अपिनः सकुले भूयात् कश्चिद्विद्वान् विचक्षणः ।
धर्मशास्त्राणि यो दद्याद् विधिना विदुषामपि ॥१७॥

एतावदुक्तं तव भूमिपाल! श्राद्धस्य कल्पं मुनिसम्प्रदिष्टम् ।
पापापहं पुण्यविवर्द्धनञ्च लोकेषु मुख्यत्वकरन्तथैव ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP