संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १९२ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १९२ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १९२ Translation - भाषांतर नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यकथनम् ।मार्कण्डेय उवाच ।भार्गवेशं ततो गच्छेत् भग्नो यत्र जनार्दनः ।असुरैस्तु महायुद्धे महाबलपराक्रमैः ॥१हुङ्कारितास्तु देवेन दानवाः प्रलयङ्गताः ।तत्र स्नात्वा तु राजेन्द्र! सर्वपापैः प्रमुच्यते ॥२शुक्लतीर्थस्य चोत्पत्तिं श्रृणु त्वं पाण्डुनन्दन!हिमवच्छिखरे रम्ये नानाधातु-विचित्रिते ॥३तरुणादित्यसङ्कारो तप्तकाञ्चनसप्रभे ।वज्रस्फटिकसोपाने चित्रवेदी शिलातले ॥४जाम्बूनदमये दिव्ये नानापुष्पोपशोभिते ।तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम् ॥५लोकानुग्रहदं शान्तं गणवृन्दैः समावृतम् ।स्कन्दनन्दिमहाकालैर्वीरभद्रगणादिभिः ॥६उमया सहितं देवं मार्कण्डिः पर्यपृच्छत ।देवदेव महादेव ब्रह्मविष्ण्विन्द्रसंस्तुत! ॥७संसारभयभीतोऽहं सुखोपायं ब्रवीहि मे ।भगवन्! भूतभव्येश! सर्वपापप्रणाशनम् ॥८तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर! ।ईश्वर उवाच ।श्रृणु विप्र! महाप्राज्ञ! सर्वशास्त्रविशारद! ।स्नानाय गच्छसुभग! ऋषिसङ्घैः समावृतः॥९मन्वत्रिकश्यपाश्चैव याज्ञवल्क्योशनोऽङ्गिराः ।यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥१०नारदो गौतमश्चैव सेवन्ते धर्म्मकाङ्क्षिणः ।गङ्गां कनखलं पुण्यं प्रयागं पुष्करं गयाम् ॥११कुरुक्षेत्रं महापुण्यं राहुग्रस्ते दिवाकरे ।दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम् ॥१२दर्शनात् स्पर्शनाच्चैव स्नानाद्दानात्तपोजपात् ।होमाच्चैवोपवासाच्च शुक्लतीर्थं महाफलम् ॥१३शुक्लतीर्थं महापुण्यं नर्म्मदायां व्यवस्थितम् ।चाणक्यो नाम राजर्षिः सिद्धिं तत्र समागतः ॥१४एतत् क्षेत्रं सुविपुलं योजनं वृत्तसंस्थितम् ।शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥१५पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।जगती दर्शनाच्चैव भ्रूणहत्यां व्यपोहति ॥१६अहं तत्र ऋषिश्रेष्ट! तिष्ठामि ह्युमया सह ।वैशाखे चैत्रमासे तु कृष्णपक्षे चतुर्दशी॥१७कैलासाच्चापि निष्क्रम्य तत्र सन्निहितो ह्यहम् ।दैत्यदानवगन्धर्वाः सिद्धविद्याधरास्तथा ॥१८गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः ।गगनस्था तु तिष्ठन्ति विमानैः सार्वकामिकैः ॥१९शुक्लतीर्थं तु राजेन्द्र! ह्यागता धर्मकाङ्क्षिणः ।रजकेन यथा वस्त्रं शुक्लम्भवति वारिणा ॥२०आजन्मजनितं पापं शुक्लतीर्थं व्यपोहति ।स्नानं दानं महापुण्यं मार्कण्डे ऋषिसत्तम॥२१शुक्लतीर्थात् परं तीर्थं न भूतं न भविष्यति ।पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ॥२२अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ।तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ॥२३देवार्चनेन या पुष्टिर्न सा क्रतुशतैरपि ।कार्तिकस्यतु मासस्य कृष्णपक्षे चतुर्दशी ॥२४घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् ।एकविंशकुलोपेतो न च्यवेदैश्वरात् पदात् ॥२५शुक्लतीर्थं महापुण्यमृषिसिद्धनिषेवितम् ।तत्र स्नात्वा नरो राजन्! न पुनर्जन्मभाक् भवेत् ॥२६स्नात्वा वै शुक्लतीर्थे तु ह्यर्चयेत् वृषभध्वजम् ।कपालपूरणं कृत्वा तुष्यत्यत्र महेश्वरः ॥२७अर्द्धनारीश्वरं देवं पटे भक्त्या लिखापयेत् ।शङ्खतूर्यनिनादैश्च ब्रह्मघोषैश्च सद्विजैः ॥२८जागरं कारयेत्तत्र नृत्यगीतादिमङ्गलैः ।प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् ॥२९आचार्यान् भोजयेत् पश्चाच्छिवव्रतपरान् शुचीन् ।दक्षिणाञ्च यथाशक्ति वित्तशाठ्यं विवर्जयेत् ॥३०प्रदक्षिणं ततः कृत्वा शनैर्देवान्तिकं व्रजेत् ।एवं वै कुरुते यस्तु तस्य पुण्यफलं श्रृणु । १९२.३१दिव्ययानं समारुढ़ो गीयमानोऽप्सरोगणैः ।शिवतुल्य बलोपेतस्तिष्ठत्याभूतसंप्लवम् ॥३२शुक्लतीर्थे तु या नारी ददाति कनकं शुभम् ।घृतेन स्नापयेद्देवं कुमारं चापि पूजयेत्॥३३एवं या कुरुते भक्त्या तस्याः पुण्यफलं श्रृणु ।मोदते शर्वलोकस्था यावदिन्द्राश्चतुर्दश ॥३४पौर्णमास्यां चतुर्दश्यां संक्रान्तौ विषुवे तथा ।स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ॥३५दानं दद्याद्यथाशक्त्या प्रीयेता हरिशङ्करौ ।एवं तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥३६अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।उद्वाहयति यस्तीर्थे तस्य पुण्यफलं श्रृणु॥३७यावत्तद्रोमसंख्या च तत्प्रसूतिकुलेषु च ।तावद्वर्षसहस्राणि शिवलोके महीयते ॥३८ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP