संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १६८ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १६८ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १६८ Translation - भाषांतर भगवन्नाभितः कमलोत्पत्तिवर्णनम् । मत्स्य उवाच । आपवः स विभुर्भूत्वा चारयामास वै तपः । च्छादयित्यात्मनो देहं यादसाङ्कुलसम्भवम् ॥१॥ततो महात्मातिबलो मतिं लोकस्य सर्जने । महतां पञ्चभूतानां विश्वो विश्वमचिन्तयत् ॥२॥तस्य चिन्तयमानस्य निर्वाते संस्थितेऽर्णवे । निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ॥३॥ईषत्सङ्क्षोभयामास सोऽर्णवं सलिलाश्रयः । अनन्तरोर्मिभिःसूक्ष्ममथच्छिद्रमभूत् पूरा ॥४॥शब्दं प्रति तदोद्भूतो मारुतश्छिद्रसम्भवः । स लब्ध्वान्तरमक्षोभ्योण्यवर्धत समीरणः ॥५॥विवर्द्धता बलवता वेगाद्विक्षोभितोऽर्णवः । तस्यार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मन्थिते ॥६॥कृष्णवर्त्मा समभवत् प्रभुर्वैश्वानरो महान् । ततः स शोषयामास पावकः सलिलं बहु ॥ ७॥क्षयाज्जलनिधेश्छिद्रमभवद्विस्तृतं नभः । आत्मतेजोद्भवाः पुण्या आपोऽमृत रसोपमाः ॥८॥आकाशं च्छिद्रसम्भूतं वायुराकाशसम्भवः । आभ्यां सङ्घर्षणोद्भूतं पावकं वायुसम्भवम् ॥९॥दृष्ट्वा प्रीतो महादेवो महाभूत विभावनः । दृष्ट्वा भूतानि भगवांल्लोक सृष्ट्यर्थमुत्तमम् ॥१०॥ब्रह्मणो जन्मसहितं बहुरूपो व्यचिन्तयत् । चतुर्युगाभि संख्याते सहस्र युगपर्यये ॥११॥बहुजन्मविशुद्धात्मा ब्राह्मणेह निरुच्यते । यत् पृथिव्यां द्विजेन्द्राणां तपसा भवितात्मना ॥१२॥ज्ञानं दृष्टन्तु विश्वार्थे योगिनां याति मुख्यताम् । तं योगवन्तं विज्ञाय सम्पूर्णैश्वर्यमुत्तमम् ॥१३॥पदे ब्रह्मणि विश्वेशं न्ययोजयत योगवित् । ततस्तस्मिन् महातोये महीशो हरिरच्युतः ॥१४॥स्वयं क्रीडंश्च विधिवन्मोदते सर्वलोककृत् । पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा ॥१५॥सहस्रपर्णं विरजं भास्कराभं हिरण्मयम् । हुताशनज्वलितशिखोज्ज्वलत्प्रभमुपस्थितं शरदमलार्कतेजसम् । विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारुदर्शनम् ॥१६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP