संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७९

मत्स्यपुराणम् - अध्यायः ७९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मन्दारसप्तमीव्रतकथनम् ।

ईश्वर उवाच ।
अथातः सम्प्रवक्ष्यामि सर्वपापप्रणाशिनीम् ।
सर्वकामप्रदां रम्यां नाम्ना मन्दारसप्तमीम् ॥१॥

माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ् नरः ।
दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्‌ बुधः ॥२॥

विप्रान् संपूजयित्वा तु मन्दारं प्राशयेन्निशि ।
ततः प्रभाते उत्थाय कृत्वा स्नानं पुनर्द्विजान् ॥३॥

भोजयेच्छक्तितः कृत्वा मन्दारकुसुमाष्टकम् ।
सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनम् ॥४॥

पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेषु पात्रकम् ।
हैममन्दारकुसुमैर्भास्करायेति पूर्वतः ॥५॥

नमस्कारेण तद्वच्च सूर्य्यायेत्यानले दले ।
दक्षिणे तद्वदर्काय तथार्यम्णेति नैर्ऋते ॥६॥

पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे ।
पूष्णेत्युत्तरतः पूज्यमानन्दायेत्यतः परम् ॥७॥

कर्णिकायाञ्च पुरुषं स्थाप्य सर्वात्मनेति च ।
शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः ॥८॥

एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः ।
भुञ्जीतातैललवणं वाग्यतः प्राङ्‌मुखो गृही ॥९॥

अनेन विधिना सर्वं सप्तम्यां मासि मासि च ।
कुर्यात् सम्वत्सरं यावद्वित्तशाठ्यविवर्जितः ॥१०॥

एतदेव व्रतान्ते तु निधाय कलशोपरि ।
गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता ॥११॥

नमो मन्दारनाथाय मन्दारभवनाय च ।
त्वं रवे! तारयस्वास्मान् संसारभयसागरात् ॥१२॥

अनेन विधिना यस्तु कुर्य्यान्मन्दारसप्तमीम् ।
विपाप्मा स सुखीमर्त्यः कल्पञ्च दिविमोदते ॥१३॥

इमामघौघपटल भीषणध्वान्तदीपिकाम् ।
गच्छन् प्रगृह्य संसारे सर्वार्थांश्च लभेन्नरः ॥१४॥

मन्दारसप्तमीमेतामीप्सितार्थफलप्रदाम् ।
यः पठेच्छृगुयाद्वापि सर्वपापैः प्रमुच्यते ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP