संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ४८

मत्स्यपुराणम् - अध्यायः ४८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ययातिपुत्राणामन्वयवर्णनम्  ।

सूत उवाच  ।
तुर्वसोस्तु सुतो गर्भो गोभानुस्तस्य चात्मजः  ।
गो भानोस्तु सुतो वीर स्त्रिसारिरपराजितः ॥१॥

करन्धमस्तु त्रैसारिर्भरतस्तस्य चात्मजः  ।
दुष्यन्तः पौरवस्यापि तस्य पुत्रो ह्यकल्मषः ॥२॥

एवं ययाति शापेन जरा संक्रमणे पुरा  ।
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किलः ॥३॥

दुष्यन्तस्य तु दायादो वरूथो नाम पार्थिवः  ।
वरूथात्तु तथा वीरः सन्धानस्तस्य चात्मजः ॥४॥

पाण्ड्यश्च केरलश्चैव चोलः कर्णस्तथैव च  ।
तेषां जनपदास्फीताः पाण्ड्याश्चोलाः सकेरलाः ॥५॥

द्रुह्यस्य तनयौ शूरौ सेतुः केतुस्तथैव च  ।
सेतु पुत्रः शरद्वांस्तु गन्दारस्तस्य चात्मजः ॥६॥

ख्यायते यस्य नाम्नासौ गन्धारविषयो महान्  ।
आरट्टदेशजास्तस्य तुरगा वाजिनां वराः ॥७॥

गन्धारपुत्रो धर्म्मस्तु घृतस्तस्यात्मजोऽभवत्  ।
घृताच्च विदुषो जज्ञे प्रचेतास्तस्य चात्मजः ॥८॥

प्रचेतसः पुत्रशतं राजानः सर्व एव ते  ।
म्लेच्छराष्ट्राधिपाः सर्वे उदीचीं दिशमाश्रिताः ॥९॥

अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः  ।
सभानरश्चाक्षुषश्च परमेषु तथैव च ॥१०॥

सभानरस्य पुत्रस्तु विद्वान् कोलाहलो नृपः  ।
कोलाहलस्य धर्मात्मा सञ्जयो नाम विश्रुतः ॥११॥

सञ्जयस्याभवत् पुत्रो वीरो नाम पुरञ्जयः  ।
जनमेजयो महाराज! पुरञ्जय सुतोऽभवत् ॥१२॥

जनमेजयस्य राजर्षे महाशालोऽभवत् सुतः  ।
आसीदिन्द्रसमो राजा प्रतिष्ठित यशाभवत् ॥१३॥

महामना) सुतस्तस्य महाशालस्य धार्मिकः  ।
सप्तद्वीपेश्वरो जज्ञे चक्रवर्त्ती महामनाः ॥१४॥

महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ  ।
उशीनरञ्च धर्मज्ञं तितिक्षुं चैव तावुभौ ॥१५॥

उशीनरस्य पुत्रस्तु पञ्चराजर्षि सम्भवाः  ।
भृशा कृशानवा दर्शा या च देवी द्रृषद्वती ॥१६॥

उशीनरस्य पुत्रास्तु तासु जाताः कुलोद्वहाः  ।
तपसा ते तु महता जाता वृद्धस्य धार्मिकाः ॥१७॥

भृशायास्तु नृगः पुत्रो नवाया नव एव च  ।
कृशायास्तु कृशो जज्ञे दर्शायाः सुव्रतोऽभवत् ॥
द्रृषद्वत्याः सुतश्चापि शिबिरौशीनरो नृपः ॥१८॥

शिवेस्तु शिवयः पुत्राश्चत्वारो लोकविश्रुताः  ।
पृथुदर्भः सुवीरश्च केकयो भद्रकस्तथा ॥१९॥

तेषां जनपदाः स्फीताः केकयाभद्रकास्तथा  ।
सौवीराश्चैव पौराश्च नृगस्य केकयास्तथा ॥२०॥

सुव्रतस्य तथाम्बष्ठा कृशस्य वृषला पुरी  ।
नवस्य नवराष्ट्रन्तु तितिक्षोस्तु प्रजां श्रृणु ॥२१॥

तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः  ।
वृषद्रथः सुतस्तस्य तस्य सेनोऽभवत् सुतः ॥२२॥

सेनस्य सुतपा जज्ञे सुतपस्तनयो बलिः  ।
जातो मानुषयोन्यान्तु क्षीणे वंशे प्रजेच्छया ॥२३॥

महायोगी तु स बलिर्बद्धो बन्धैर्महात्मना  ।
पुत्रानुत्पादयामास क्षेत्रजान् पञ्च पार्थिवान् ॥२४॥

अङ्गं स जनयामास वङ्गं सह्यं तथैव च  ।
पुण्ड्रं कलिङ्गं च तथा बालेयं क्षेत्रमुच्यते ॥
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभौ ॥२५॥

बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन धीमतः  ।
महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥२६॥

संग्रामे चाप्यजेयत्वं धर्मे चैवोत्तमा मतिः  ।
त्रैकाल्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥२७॥

जयञ्चाप्रतिमं युद्धे धर्मे तत्त्वार्थ दर्शनम्  ।
चतुरो नियतान् वर्णान् स वै स्थापयिता प्रभुः ॥२८॥

तेषाञ्च पञ्च दायादावङ्गाङ्गाः सुह्यकास्तथा  ।
पुण्ड्राः कलिङ्गाश्च तथा अङ्गस्य तु निबोधत ॥२९॥

मुनय ऊचुः  ।
कथं बलेः सुता जाताः पञ्च तस्य महात्मनः  ।
किं नाम्नी महिषी तस्य जनिता कतमो ऋषिः ॥३०॥

कथं चोत्पादितास्तेन तन्नः प्रब्रूहि पृच्छताम्  ।
माहात्म्यञ्च प्रभावञ्च निखिलेन वदस्व तत् ॥३१॥

सूत उवाच  ।
अथोशिज इति ख्यात आसीद्विद्वानृषिः पुरा  ।
पत्नी वै ममता नाम बभूवास्य महात्मनः ॥३२॥

उशिजस्य यवीयान् वै भ्रातृपत्नीमकामयत्  ।
बृहस्पतिर्म्महातेजा ममतामेत्य कामतः ॥३३॥

उवाच मम तातन्तु देवरं वरवर्णिनी  ।
अन्तर्वन्यस्मि ते भ्रातुर्ज्येष्ठस्य तु विरम्यताम् ॥३४॥

अयं तु मे महाभाग! गर्भः कुप्येत् बृहस्पते ॥
औशिजो भ्रातृजन्यस्ते सोपाङ्गं वेदमुद्गिरन् ॥३५॥

अमोघरेतास्त्वञ्चापि न मां भजितुमर्हसि  ।
अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो! ॥३६॥

एवमुक्तस्तथा सम्यक् बृहत्तेजा बृहस्पतिः  ।
कामात्मा स महात्मापि नमनः सोऽभ्यवारयत् ॥३७॥

सम्बभूवैव धर्मात्मा तया सार्द्धमकामया  ।
उत्सृजन्तं तु तद्रेतो वाचं गर्भोऽभ्यभाषत ॥३८॥

भो तात! वाचामधिप! द्वयोर्नास्तीह संस्थितिः  ।
अमोघरेतास्त्वञ्चापि पूर्वं चाहमिहागतः ॥३९॥

सोऽशपत्तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः  ।
पुत्रं ज्येष्ठस्य वै भ्रातुर्गर्भस्थं भगवानृषिः ॥४०॥

यस्मात्त्वमीद्रृशे काले गर्भस्थोऽपि निषेधसि  ।
मामेव मुक्तवांस्तस्मात् तमो दीर्घं प्रवेक्ष्यसि ॥४१॥

ततो दीर्घतमा नाम शापाद्रृषिरजायत  ।
अतोंऽशजो बृहत्कीर्त्ति बृहस्पतिरिवोजसा ॥४२॥

ऊर्ध्वरेतास्ततोऽसौ वै वसते भ्रातुराश्रमे  ।
स धर्मान् सौरभेयास्तु वृषभाच्छ्रुतवांस्ततः ॥४३॥

तस्य भ्राता पितृव्यो श्चकार भरणं तथा  ।
तस्मिन्निवसतस्तस्य यद्रृच्छैवागतो वृषः ॥४४॥

यज्ञार्थमाहृतान् दर्भां श्चषाद सुरभीकृतः  ।
जग्राह तं दीर्घतमाः श्रृङ्गयोस्तु चतुष्पदम् ॥४५॥

तेनासौ निगृहीतश्च न चचाल पदात्पदम्  ।
ततोऽब्रवीद् वृषस्तं वै मुञ्च मां बलिनां वर ॥४६॥

न मया सादितस्तात! बलवांस्त्वत्समः क्वचित्  ।
मम चान्यः समोवापि न हि मे बलसंख्यया ॥
मुञ्च तातेति च पुनः प्रीतस्तेऽहं वरं वृणु ॥४७॥

एवमुक्तोऽब्रवीदेनं जीवन्मे त्वं क्व यास्यसि  ।
एष त्वां न विमोक्ष्यामि परस्वादं चतुष्पदम् ॥४८॥

वृषभ उवाच  ।
नास्माकं विद्यते  । तात! पातकं स्तेयमेव च  ।
भक्ष्याभक्ष्यं तथा चैव पेयापेयं तथैव च ॥४९॥

द्विपदां बहवो ह्येते धर्म एष गवां स्मृतः  ।
कार्याकार्ये न वा गम्यागमनञ्च तथैव च ॥५०॥

सूत उवाच  ।
गवां धर्म्मन्तु वै श्रुत्वा सम्भ्रान्तस्तु विसृज्यतम्  ।
शक्त्यान्नपानदानात्तु गोपतिं सम्प्रसादयन् ॥५१॥

प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु सः  ।
मनसैव समादध्यौ तन्निष्ठस्तत्परो हि सः ॥५२॥

ततो यवीयसः पत्नीं गौतमस्याभ्यपद्यत  ।
कृतावलोपान्तां मत्वा सोऽनड्वानिव न क्षमे ॥५३॥

गोधर्म्मन्तु परं मत्वा स्नुषान्तामभ्यपद्यत  ।
निर्भर्त्स्य चैनं रुद्ध्वा च बाहुभ्यां सम्प्रगृह्य च ॥५४॥

भाव्यमर्थन्तु तं ज्ञात्वा माहात्म्यात्तमुवाच सा  ।
विपर्ययन्तु त्वं लब्ध्वा अनड्वानिव वर्त्तसे ॥५५॥

गम्यागम्यं न जानीषे गोधर्मात् प्रार्थयन् सुताम्  ।
दुर्वृत्तं त्वान्त्यजाम्यद्य गच्छ त्वं स्वेन कर्म्मणा ॥५६॥

काष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत्  ।
यस्मात्त्वमन्धोवृद्धश्च भर्त्तव्योदुरधिष्ठितः ॥५७॥

तमुह्यमानं वेगेन स्रोतसोऽभ्यासमागतः  ।
जग्राह तं स धर्मात्मा बलिर्वैरोचनिस्तदा ॥५८॥

अन्तः पुरे जुगोप्यैनं भक्ष्यभोज्यैश्च तर्पयन्  ।
प्रीतश्चैवं वरेणैवच्छन्दयामास वै बलिम् ॥५९॥

तस्माच्च स वरं वव्रे पुत्रार्थे दानवर्षभः  ।
सन्तानार्थं महाभाग! भार्य्यायां मम मानद ॥
पुत्रान् धर्मार्थतत्त्वज्ञानुत्पादयितुमर्हसि ॥६०॥

एवमुक्तोऽर्थ देवर्षिस्तथास्त्वित्युक्तवान् प्रभुः  ।
स तस्य राजा स्वां भार्य्यां सुदेष्णां नाम प्राहिणोत्  ।
अन्धं वृद्धञ्च तं ज्ञात्वा न सा देवी जगाम ह ॥६१॥

शूद्रान्धात्रेयिकां तस्मै अन्धाय प्राहिणोत्तदा  ।
तस्यां काक्षीवदादींश्च शूद्रयोनावृषिर्वशी ॥६२॥

जनयामास धर्मात्मा शूद्रानित्येवमादिकम्  ।
उवाच तं बली राजा द्रृष्ट्वा काक्षीवदादिकान् ॥६३॥

प्रवीणानृषिधर्म्मस्य चेश्वरान् ब्रह्मवादिनः  ।
विद्वान् प्रत्यक्षधर्माणां बुद्धिमान् वृत्तिमान् शुचीन् ॥६४॥

ममैवचेति होवाच तं दीर्घतमसं बलिः  ।
नेत्युवाच मुनिस्तं वै ममैवमितिचाब्रवीत् ॥६५॥

उत्पन्नाः शूद्रयोनौ तु भवच्छन्दे सुरोत्तम  ।
अन्धं वृद्धञ्च मां ज्ञात्वा सुदेष्णा महिषी तव ॥
प्राहिणोदवमानान् मे शूद्रां धात्रेयिकां नृप ॥६६॥

ततः प्रसादयामास बलिस्तमृषिसत्तमम्  ।
बलिः सुदेष्णान्तां भार्य्यां भर्त्सयामास दानवः ॥६७॥

पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत्  ।
तां स दीर्घतमा देवीं तथा कृतवतीं तदा ॥६८॥

दध्ना लवणमिश्रेण स्वसक्तं मधुकेन तु  ।
लिहमाम जुगुप्सन्ती आपादतलमस्तकम् ॥
ततस्त्वं प्राप्स्यसे देवि! पुत्रान् वै मनसेप्सितान् ॥६९॥

तस्य सा तद्वचो देवी सर्वं कृतवती तदा  ।
तस्य सा पानमासाद्य देवी परिहरत्तदा ॥७०॥

तामुवाच ततः सोऽथ यत्ते परिहृतं शुभे  ।
विना पानं कुमारन्तु जनयिष्यसि पूर्वजम् ॥७१॥

सुदेष्णोवाच  ।
नार्हसि त्वं महाभाग! पुत्रं मे दातुमीद्रृशम्  ।
तोषितश्च यथाशक्त्या प्रसादं कुरु मे प्रभो ॥७२॥

तथापचाराद्देव्येष नान्यथा भविता शुभे  ।
नैव दास्यति पुत्रस्ते पौत्रो वै दास्यते फलम् ॥७३॥

तस्यापानं विना चैव योग्यभावो भविष्यति  ।
तस्माद्दीर्गतमाङ्गेषु कुक्षौ स्पृष्ट्वेदमब्रवीत् ॥७४॥

प्राशितं यद्यदग्रेषु न सोपस्थं शुचिस्मिते  ।
तेन तिष्ठन्ति ते गर्भो पौर्णमास्यामि वोडुराट् ॥७५॥

भविष्यन्ति कुमारास्ते पञ्चदेवसुतोपमाः  ।
तेजस्विनः सुवृत्ताश्च यज्वानो धार्मिकाश्चते ॥७६॥

सूत उवाच  ।
तदंशस्तु सुदेष्णाया ज्येष्ठः पुत्रो व्यजायत  ।
अङ्गस्तथा कलिङ्गश्च पुण्ड्रः सुह्मस्तथैव च ॥७७॥

वङ्गराजस्तु पञ्चैते बलेः पुत्राश्च क्षेत्रजाः  ।
इत्येते दीर्घतमसा बलेर्दत्ताः सुतास्तथा ॥७८॥

प्रतिष्ठामागतानां हि ब्राह्मण्यं कारयंस्ततः  ।
ततो मानुषयोन्यां स जनयामास वै प्रजाः ॥७९॥

ततस्तं दीर्घतमसं सुरभिर्वाक्यमब्रवीत्  ।
विचार्य यस्माद् गोधर्मं प्रमाणन्ते कृतं विभो ॥८०॥

भक्त्या चानन्ययाऽस्मासु तेन प्रीतास्मि तेऽनघ  ।
तस्मात्तुभ्यन्तमोदीर्घमाघ्रायापनुदामि वै ॥८१॥

बार्हस्पत्यस्तथैवैष पाप्मा वै तिष्ठति त्वयि  ।
जरां मृत्युं तमश्चैव आघ्रायापनुदामि ते ॥८२॥

सद्यः स घ्रातमात्रस्तु असितोमुनिसत्तम!  ।
आयुष्यमांश्च वपुष्मांश्च चक्षुष्मांश्च ततोऽभवत् ॥८३॥

गोभ्याहते तमसि वै गौतमस्तु ततोऽभवत्  ।
काक्षीवांस्तु ततो गत्वा सहपित्रा गिरिव्रजम् ॥८४॥

द्रृष्ट्वा स्पृष्ट्वा पितुः सो वै ह्युपविष्टश्चिरन्तपः  ।
ततः कालेन महता तपसा भावितस्तु सः ॥८५॥

विधूय मातृजं कायं ब्राह्मण्यं प्राप्तवान् विभुः  ।
ततोऽब्रवीत्पिता तं वै पुत्रवानस्म्यहं त्वया  ॥८६॥

सत्पुत्रेण तु धर्मज्ञ! कृतार्थोऽहं यशस्विना  ।
मुक्त्वात्मानं ततोऽसौ वै प्राप्तवान् ब्रह्मणः क्षयम् ॥८७॥

ब्राह्मण्यं प्राप्य काक्षीवान् सहस्रमसृजत् सुतान्  ।
कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः ॥८८॥

इत्येष दीर्घतमसो बलेर्वैरोचनस्य च  ।
समागमो वः कथितः सन्ततिश्चोभयोस्तथा ॥८९॥

बलिस्तानभिनन्द्याह पञ्चपुत्रानकल्मषान्  ।
कृतार्थः सोऽपि धर्मात्मा योगमायावृतः स्वयम् ॥९०॥

अद्रृश्यः सर्वभूतानां कालापेक्षः स वै प्रभुः  ।
तत्राङ्गस्य तु दायादो राजासीद्दधिवाहनः ॥९१॥

दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः  ।
आसीद्दिविरथापत्यं विद्वान् धर्मरथोनृपः ॥९२॥

स हि धर्मरथः श्रीमांस्तेन विष्णुपदे गिरौ  ।
सोमः शुक्रेण वै राज्ञा सहपीतो महात्मना ॥९३॥

अथ धर्मरथस्याभूत् पुत्रश्चित्ररथः किल  ।
तस्य सत्यरथः पुत्रस्तस्माद्दशरथः किल ॥९४॥

लोमपाद इति ख्यातस्तस्य शान्ता सुताभवत्  ।
अथ दाशरथिर्वीरश्चतुरङ्गो महायशाः ॥९५॥

ऋष्यश्रृङ्गप्रसादेन जज्ञे स्वकुलवर्धनः  ।
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ॥९६॥

पृथुलाक्षसुतश्चापि चम्पनामा बभूव ह  ।
चम्पस्य तु पुरी चम्पा पूर्व या मालिनोऽभवत् ॥९७॥

पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत्  ।
जज्ञे विभाण्डकाच्चास्य वारणः शत्रुवारणः ॥९८॥

अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम्  ।
हर्यङ्गस्य तु दायादो जातो भद्ररथः किलः ॥९९॥

अथ भद्ररथस्यासीत् बृहत् कर्मा जनेश्वरः  ।
बृहद्भानुः सुतस्तस्य तस्माज्जज्ञे महात्मवान् ॥१००॥

बृहद्भानुस्तु राजेन्द्रो जनयामास वै सुतम्  ।
नाम्ना जयद्रथं नाम तस्मात् बृहद्रथो नृपः ॥१०१॥

आसीत् बृह्द्रथाच्चैव विश्वजिज्जनमेजयः  ।
दायादस्तस्य चाङ्गो वै तस्मात् कर्णोऽभवन्नृपः ॥१०२॥

कर्णस्य वृषसेनस्तु पृथुसेनस्तथात्मजः  ।
एतेऽङ्गस्यात्मजाः सर्वे राजानः कीर्तिता मया ॥
विस्तरेणानुपूर्व्याच्च पूरोस्तु श्रृणुत द्विजाः ॥१०३॥

ऋषय ऊचुः  ।
कथं सूतात्मजः कर्णः कथमङ्गस्य चात्मजः  ।
एतदिच्छामहे श्रोतुमत्यन्तकुशलोह्यसि ॥१०४॥

सूत उवाच  ।
बृहद्भानुसुतो जज्ञे राजा नाम्ना बृहन्मनाः  ।
तस्य पत्नीद्वयं ह्यासीच्छैव्यस्य तनये ह्युभे ॥
यशोदेवी च सत्या च तयोर्वंशञ्च मे श्रृणु ॥१०५॥

जयद्रथन्तु राजानं यशोदेवी ह्यजीजनत्  ।
सा बृहन्मनसः सत्या विजयं नाम विश्रुतम् ॥१०६॥

विजयस्य बृहत्पुत्रस्तस्य पुत्रो बृहद्रथः  ।
बृहद्रथस्य पुत्रस्तु सत्यकर्मा महामनाः ॥१०७॥

सत्यकर्मणोऽधिरथः सूतश्चाऽधिरथः स्मृतः  ।
यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः ॥
तच्चेदं सर्वमाख्यातं कर्णं प्रति यथोदितम् ॥१०८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP