संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ५

मत्स्यपुराणम् - अध्यायः ५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


दक्षादूर्ध्वं मैथुनतः सृष्टिः ।

ऋषय ऊचुः ।
देवानां दानवानाञ्च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिविस्तरेणैव सूत ब्रूहि यथातथम् ॥१॥

सूत उवाच ।
सङ्कल्पाद्दर्शनात् स्पर्शात् पूर्वेषां सृष्टिरुच्यते ।
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा ॥२॥

प्रजासृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
यथा ससर्ज चैवादौ तथैव श्रृणुत द्विजाः! ॥३॥

यदा तु सृजतस्तस्य देवर्षिगणपन्नगात् ।
तांस्तु दृष्ट्वा महाभागः सिसृक्षुर्विविधाः प्रजाः ॥४॥

नारदः प्राह हर्यश्वान्‌ दक्षपुत्रान्‌ समागतान् ।
भुवः प्रमाणं सर्वत्र ज्ञात्वोर्ध्वमध एव च ॥५॥

ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः ।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशं ॥६॥

अद्यापि न निवर्त्तन्ते समुद्रादिव सिन्धवः ।
हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः ॥७॥

वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ।
शबला नाम ते विप्राः समेताः सृष्टिहेतवः ॥८॥

नारदोऽनुगतान्‌ प्राह पुनस्तान्‌ पूर्ववत्सतान्
भुवः प्रमाणं सर्वत्र ज्ञात्वा भ्रातॄनथो पुनः ॥९॥

आगत्य चाथ सृष्टिञ्च करिष्यथ विशेषतः ।
तेऽपि तेनैव मार्गेण जग्मुर्भ्रातॄन् यथा पुरा ॥१०॥

ततः प्रभृति न भ्रातुः कनीयान्‌ मार्गमिच्छति ।
अन्विषन्दुःखमाप्नोति तेन तत्परिवर्जयेत् ॥११॥

ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः ।
वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा ॥१२॥

प्रादात्स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमये (मिने) ॥१३॥

द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते ।
द्वे चैवाङ्गिरसे तद्वत्तासान्नामानि विस्तरात् ॥१४॥

श्रृणुध्वं देवमातॄणां प्रजाविस्तरमादितः ।
मरुत्वती वसूर्यामी लम्बा भानुररुन्धती ॥१५॥

सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च भामिनी ।
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोधत ॥१६॥

विश्वेदेवांस्तु विश्वायाः साध्या साध्यानजीजनत् ।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥१७॥

भानोस्तु भानवस्तद्वन् मुहूर्त्तायां मुहूर्तकाः ।
लम्बायां घोषनामानो नागवीथीतुयामिजा ॥१८॥

पृथिवीतलसम्भूतमरुन्धत्यामजायत  ।
सङ्कल्पायास्तु सङ्कल्पो वसुसृष्टिन्निबोधत ॥१९॥

ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतोदिशम् ।
वसवस्ते समाख्यातास्तेषां सर्गन्निबोधत ॥२०॥

आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥२१॥

आपस्य पुत्राश्चत्वारः शान्तो वैदण्ड एव च ।
शाम्वोऽथमणिवक्त्रश्च यज्ञरक्षाधिकारिणा ॥२२॥

ध्रुबस्य कालपुत्रस्तु वर्चाः सोमादजायत ।
द्रविणो हव्यवाहश्च धरपुत्रावुभौ स्मृतौ ॥२३॥

कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च ।
मनोहराधरात्पुत्रानवापाथ हरेः सुता ॥२४॥

शिवा मनोजवं पुत्रमविज्ञातगतिं तथा!
अवापाचानलात् पुत्रावग्निप्रायगुणौ पुनः ॥२५॥

अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥२६॥

अपत्यं कृत्तिकानां तु कार्तिकेयस्ततः स्मृतः ।
प्रत्यूष स ऋषेः पुत्रो विभुर्नाम्नाथ देवलः ।
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः ॥२७॥

प्रासादभवनोद्यानप्रतिमाभूषणादिषु ।
तडागारामकूपेषु स्मृतः सोमरवर्धकिः ॥२८॥

अजैकपादहिर्बुध्न्य विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥२९॥

सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।
एते रुद्राः समाख्याता एकादश गणेश्वराः ॥३०॥

एतेषां मानसानान्तु त्रिशूलवरधारिणाम् ।
कोटयश्चतुराशीतिस्तत्पुत्राश्चाक्षया मताः ॥३१॥

दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः ।
पुत्रपौत्रसुताश्चैते सूरभी गर्भसम्भवाः ॥३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP