संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १७३ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १७३ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १७३ Translation - भाषांतर दैत्यसैन्यविस्तारवर्णनम् । मत्स्य उवाच । ततो भयं विष्णुवचः श्रुत्वा दैत्याश्च दानवाः । उद्योग विपुलं चक्रुर्युद्धाय विजयाय च ॥१॥मयस्तु काञ्चनमयं त्रिनल्वायतमक्षयम् । चतुश्चक्रं सुविपुलं सुकल्पित महायुगम् ॥२॥किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् । रुचिरं रत्नजालैश्च हेमजालैश्च शोभितम् ॥३॥ईहामृगगणाकीर्णं पक्षिपङ्क्ति विराजितम् । दिव्यास्त्रतूणीरधरं पयोधर विनादितम् ॥४॥स्वक्षं रथवरोदारं सूपस्थं गगनोपमम् । गदापरिघसंपूर्णं मूर्तिमन्तमिवार्णवम् ॥५॥हेमकेयूरवलयं स्वर्णमण्डल कूवरम् । सपताक ध्वजोपेतं सादित्यमिव मन्दरम् ॥६॥गजेन्द्रा भोगवपुषं क्वचित् केसरि वर्चसम् । युक्तमृक्षसहस्रेण समृद्धाम्बुद नादितम् ॥७॥दीप्तमाकाशगं दिव्यं रथं पररथारुजम् । अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ॥८॥तारमुत्क्रोशविस्तारं सर्वं हेममयं रथम् । शैलाकारमसम्बाधं नीलाञ्जन च योपमम् ॥९॥कार्ष्णायसमयं दिव्यं लोहेषा बद्ध कूबरम् । तिमिरोद्गारि किरणं गर्जन्तमिव तोयदम् ॥१०॥लोहजालेन महता सगवाक्षेण दंशितम् । आयसैः परिधैः पूर्णं क्षेपणीयैश्च मुद्गरैः ॥११॥प्रासैः पाशैश्च विततैर्नर संयुक्त कण्टकैः । शोभितं त्रासयानैश्च तोमरैश्च परश्वधैः ॥१२॥उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् । युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ॥१३॥विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः । प्रमुखे तस्य सैन्यस्य दीप्तग्रह इवाचलः ॥१४॥युक्तं रथसहस्रेण हयग्रीवस्तु दानवः । स्यन्दनं वाहयामास सपत्नानीक मर्दनः ॥१५॥व्यायतं किष्कु साहस्रं धनुर्विस्फारयन्महत् । वाराहः प्रमुखे तस्थौ सप्ररोह इवाचलः ॥१६॥खरस्तु विक्षरन्दर्पान्नेत्राभ्यां रोषजं जलम् । स्फुरद्दन्तोष्ठ नयनं संग्रामं सोऽभ्यकाङ्क्षत ॥१७॥त्वष्टा त्वष्टगजं घोरं यानमास्थाय दानवः । व्यूहितुं दानवव्यूहं परिचक्राम वीर्यवान् ॥१८॥विप्रचित्ति वपुश्चैव श्वेत कुण्डल भूषणः । श्वेतः श्वेतप्रतीकाशो युद्धायाभिमुखे स्थितः ॥१९॥अरिष्टो बलिपुत्रश्च वरिष्ठाद्रि शिलायुधः । युद्धायाभिमुखस्तस्थौ धराधर विकम्पनः ॥२०॥किशोरस्त्वभिसंघर्षात् किशोर इति चोदितः । सबला दानवाश्चैव सन्नह्यन्ते यताक्रमम् ॥२१॥अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः । लम्बस्तु नवमेघाभः प्रलम्बाम्बर भूषणः ॥२२॥दैत्यव्यूहगतो भाति सनीहार इवांशुमान् । स्वर्भानुरास्ययोधी तु दशनौष्ठे क्षणायुधः ॥२३॥हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः । अन्ये हयगतास्तत्र गजस्कन्धगताः परे ॥२४॥सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे । केचित् खरोष्ट्रयातारः केचिच्छ्वापदवाहनाः ॥२५॥पतिनस्त्वपरे दैत्या भीषणा विकृताननाः । एकपादार्द्धपादाश्च ननृतुर्युद्दकाङ्क्षिणः ॥२६॥आस्फोटयन्तो बहवः क्ष्वेडन्तश्च तथापरे । हृष्टशार्दूलनिर्घोषा नेदुर्दानव पुङ्गवाः ॥२७॥ते गदापरिघैरुग्रैः शिलामुसलपाणयः । बाहुभिः परिघाकारैस्तर्जयन्तिस्म देवताः ॥२८॥पाशैः प्रासैश्च परिघैस्तोमराङ्कुश पट्टिशैः । चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥२९॥गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायसैः । चक्रैश्च दैत्यप्रवरा श्चक्रुरानन्दितं बलम् ॥३०॥एतद्दानवसैन्यं तत्सर्वं युद्ध मदोत्कटम् । देवानभिमुखे तस्थौ मेघानीकमिवोद्धतम् ॥३१॥तदद्भुतं दैत्यसहस्रगाढं वाय्वग्नि शैलाम्बुद तोयकल्पम् । बलं रणौघाभ्युदयेऽभ्युदीर्णं युयुत्सयोन्मत्तमिवावभासे ॥३२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP