संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ५९

मत्स्यपुराणम् - अध्यायः ५९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पादपोद्यापनविधिवर्णनम् ।

ऋषय ऊचुः ।
पादपानां विधिं सूत! यथावद्विस्तराद्वद ।
विधिना केन कर्तव्यं पादपोद्यापनं बुधैः ॥
ये च लोकाः स्मृतास्तेषां तानिदानीं वदस्व नः ॥१॥

सूत उवाच ।
पादपानं विधिं वक्ष्ये तथैवोद्यानभूमिषु ।
तडागविधिवत् सर्वमासाद्य जगदीश्वर! ॥२॥

ऋत्विङ्मण्डपसम्भारश्चाचार्यश्चैव तद्विधः ।
पूजयेत् ब्राह्मणां स्तद्वद्धेमवस्त्रानुलेपनैः ॥३॥

सर्वौषध्युदकैः सिक्तान्‌ पिष्टातकविभूषितान् ।
वृक्षान्मल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत् ॥४॥

सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् ।
अञ्जनञ्चापि दातव्यं तद्वद्धेमशलाकया ॥५॥

फलानि सप्त चाष्टौ वा कालधौतानि कारयेत् ।
प्रत्येकं सर्ववृक्षाणां वेद्यान् तान्यधिवासयेत् ॥६॥

धूपोऽत्रगुग्गुलः श्रेष्ठः ताम्रपात्रैरधिष्ठितान् ।
सर्वान् धान्यस्थितान्‌ कृत्वा वस्त्रगन्धानुलेपनैः ॥७॥

कुम्भान् सर्वेषु वृक्षेषु स्थापयित्वा नरेश्वर! ।
सहिरण्यानशेषांस्तान्‌ कृत्वा बलिनिवेदनम् ॥८॥

यथास्वं लोकपालानामिन्द्रादीनां विशेषतः ।
वनस्पतेश्च विद्वद्भिर्होमः कार्यो द्विजातिभिः ॥९॥

ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम् ।
सकांस्य दोहां सौवर्ण श्रृङ्गाभ्यामतिशालिनीम् ।

पयस्विनीं वृक्षमध्यादुत्सृजेत् गामुदङ्‌मुखीम् ॥१०॥
ततोऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ।

ऋग्यजुः साममन्त्रैश्च वारुणैरभितस्तथा ॥
तैरेव कुम्भैः स्नपनं कुर्यात् ब्राह्मणपुङ्गवः ॥११॥

स्नातः शुक्लाम्बरस्तद्वत् यजमानोऽभिपूजयेत् ।
गोभिर्विभवतः सर्वान्‌ ऋत्विजस्तान्‌ समाहितः ॥१२॥

हेमसूत्रैः सकटकैरङ्गुलीयपवित्रकैः ।
वासोभिः शयनीयैश्च तथोपस्करपादुकैः ॥
क्षीरेण भोजनं दद्याद्यावद्दिन चतुष्टयम् ॥१३॥

होमश्च सर्षपैः कार्यो यवैः कृष्णतिलैस्तथा ।
पलाशसमिधः शस्ता श्चतुर्थेऽह्नि तथोत्सवः ।
दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः ॥१४॥

यद्यदिष्टतमं किञ्चित् तत्तद् दद्यादमत्सरी ।
आचार्ये द्विगुणं दद्यात् प्रणिपत्य विसर्जयेत् ॥१५॥

अनेन विधिना यस्तु कुर्यात् वृक्षोत्सवं बुधः ।
सर्वान्‌ कामानवाप्नोति फलञ्चानन्त्यमश्नुते ॥१६॥

यश्चैकमाप राजेन्द्र! वृक्षं संस्थापयेन्नरः ।
सोऽपि स्वर्गे वसेद् राजन्! यावदिन्द्रायुतत्रयम् ॥१७॥

भूतान् भव्यांश्च मनुजां स्तारयेद्‌ द्रुमसंमितान् ।
परमां सिद्धिमाप्नोति पुनरावृत्ति दुर्लभाम् ॥१८॥

य इदं श्रृणुयान्नित्यं श्रावयेद्वापि मानवः ।
सोऽपि संपूजितो देवैर्ब्रह्मलोके महीयते ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP