संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २३९

उत्तरखण्डः - अध्यायः २३९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


रुद्र उवाच-
प्रह्लादस्य सुतो जज्ञे विरोचन इतीरितः
तस्य पुत्रो महाबार्हुबलिर्वैश्वानरः प्रभुः ॥१॥
स तु धर्मविदां श्रेष्ठः सत्यसंधो जितेंद्रियः
हरेः प्रियतमो भक्तो नित्यं धर्मरतः शुचिः ॥२॥
स जित्वा सकालान्देवान्सेंद्रांश्च समरुद्गणान्
त्रींल्लोकान्स्ववशे स्थाप्य राज्यं चक्रे महाबलः ॥३॥
अकृष्टपच्या पृथिवी बहुसस्यफलप्रदा
गावः पूर्णदुघाः सर्वाः पादपाः फलपुष्पिताः ॥४॥
स्वधर्म्मनिरताः सर्वे नराः पापविवर्जिताः
अर्चयंति हृषीकेशं सततं विगतज्वराः ॥५॥
एवं चकार धर्मेण राज्यं दैत्यपतिर्बली
इंद्रादित्रिदशास्तस्य किंकराः समुपस्थिताः ॥६॥
ऐश्वर्यं त्रिषु लोकेषु बुभुजे बलदर्प्पहृत्
भ्रष्टराज्यं सुतं दृष्ट्वा तस्यापि हितकाम्यया ॥७॥
कश्यपो भार्यया सार्द्धं तपस्तेपे हरिं प्रति
अदित्या सह धर्मात्मा पयोव्रतसमन्वितः ॥८॥
अर्चयामास देवेशं पद्मनाभं जनार्दनम्
ततो वर्षसहस्राणि तेन संपूजितो हरिः ॥९॥
तत्रैवाविरभूत्तस्य देव्या सह सनातनः
तं दृष्ट्वा पुंडरीकाक्षं शंखचक्रगदाधरम् ॥१०॥
इंद्रनीलमणिश्यामं सर्वाभरणभूषितम्
स्फुरत्किरीटकेयूरहारकुंडलशोभितम् ॥११॥
कौस्तुभोद्भासितोरस्कं पीतवस्त्रेण वेष्टितम्
श्रिया सह समासीनं मंडलेंद्रे महात्मनि ॥१२॥
तं दृष्ट्वा जगतामीशं हर्षनिर्भरचेतसा
पत्न्या सह नमस्कृत्वा तुष्टाव द्विजसत्तमः ॥१३॥
कश्यप उवाच-
नमो नमस्ते लक्ष्मीश सर्वज्ञ जगदीश्वर
सर्वात्मन्सर्वदेवेश सृष्टिसंहारकारकः ॥१४॥
अनादिनिधनानंतवपुषे विश्वधारिणे
नमस्ते वेदवेदांग वपुषे सर्वचक्षुषे ॥१५॥
सर्वात्मने नमस्तुभ्यं नमः सूक्ष्मतराय च
कल्याणगुणपूर्णाय योगिध्येयात्मने नमः ॥१६॥
नमो युवकुमाराय श्रीभूलीलाधिपाय च
नित्यमुक्तैकभोगाय परधाम्नि स्थिताय च ॥१७॥
चतुरात्मन्नमस्तुभ्यं चतुर्व्यूह नमोस्तु ते
पंचावस्थाय ते तुभ्यं नमस्ते पंचमात्मकम् ॥१८॥
पंचमात्मकनिष्ठैस्तु योगिभिः पूज्यसे सदा
पंचार्थतत्वविदुषां पंचसंस्कारसंस्थितः ॥१९॥
पंचापरं स्वरूपं ते विज्ञेयं सततं हरे
चतुर्धा परिपूर्णात्मन्नियतं कवयो विदुः ॥२०॥
त्वत्प्रसूतिं जगत्सर्वं पुनंति तव किंकराः
त्रयीमयाः कर्म्मनिष्ठा ये द्विजा भक्तवत्सलाः ॥२१॥
तेषां दये क्षणादेव भवबंधविमुक्तये
नमोस्तु त्रिजगद्धात्रे स्वयं धात्रेऽखिलात्मने ॥२२॥
धात्रे विधात्रे विश्वाय विश्वरूपाय ते नमः
नारायणाय कृष्णाय वासुदेवाय शार्ङ्गिणे
विष्णवे जिष्णवे तुभ्यं शुद्धसत्वाय ते नमः ॥२३॥
महादेव उवाच-
इत्यादिस्तुतिभिः सम्यक्स्तूयमानो महर्षिणा
प्राह गंभीरया वाचा परितुष्टो जनार्दनः ॥२४॥
श्रीभगवानुवाच-
संतुष्टोऽहं द्विजश्रेष्ठ त्वया भक्त्या समर्च्चितः
वरं वृणीष्व भद्रं ते करोमि तव वांछितम् ॥२५॥
महादेव उवाच-
ततः प्राह हृषीकेशं भार्य्यया सह कश्यपः ॥२६॥
कश्यप उवाच-
पुत्रत्वं मम देवेश संप्राप्य त्रिदशां हितम्
कुरुष्व बलिना देव त्रैलोक्यं निर्जितं बलात् ॥२७॥
इंद्रस्यावरजो भूत्वा उपेंद्र इति विश्रुतः
येनकेन च मार्गेण बलिं निर्जित्य मायया
त्रैलोक्यं मम पुत्राय देहि शक्राय शाश्वतम् ॥२८॥
महादेव उवाच-
इत्युक्तस्तेन विप्रेण तथेत्याह जनार्द्दनः
संस्तूयमानस्त्रिदशैस्तत्रैवांतरधीयत ॥२९॥
एतस्मिन्नेव काले तु कश्यपस्य महात्मनः
अदित्यागर्भमागच्छद्भगवान्भूतभावनः ॥३०॥
तस्मिन्काले बलिर्यागं दीर्घसत्रं महातपाः
अष्टमहर्षिभिं सार्द्धमारेभे तद्विधानतः ॥३१
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे
वामनप्रादुर्भावोनामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२३९॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP