संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १०

उत्तरखण्डः - अध्यायः १०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
अत्रोत्तरे मया गत्वा कथितं सिंधुसूनवे
त्वां हंतु सर्ववीरेश प्रतिज्ञा शंभुना कृता
श्रुत्वेत्थं मद्वचो राजंस्ततः पप्रच्छ सोऽसुरः ॥१॥
जालंधर उवाच-
किमस्ति शूलिनो गेहे रत्नजातं महामुने
तन्ममाचक्ष्व सकलं नास्ति युद्धं निरामिषम् ॥२॥
नारद उवाच-
भूतिर्गात्रे वृषो जीर्णः फणिनोंऽगे गले विषम्
भिक्षापात्रं करे पुत्रौ गजानन षडाननौ ॥३॥
इत्यादि विभवस्तस्य यदन्यत्तन्निबोध मे
तनया गिरिराजस्य विशाला ह्युन्नतस्तनी ॥४॥
दग्धस्मरोऽपि भगवान्यस्यारूपेण मोहितः
महेशो यद्विनोदाय कुरुते नित्य कौतुकम् ॥५॥
नृत्यन्गायंश्च ताञ्छंभुः स्वयं भवति हासकः
सा पार्वतीति विख्याता सौंदर्यावधि दैवतम् ॥६॥
वृंदा वरांगना राजन्निमाश्चाप्सरसः शुभाः
न चाप्नुवंति पार्वत्याः षोडशीमपि तां कलाम् ॥७॥
इत्युक्त्वाहं महीपाल जालंधरममर्षणम्
पश्यतां सर्वदैत्यानामंतर्धानं गतः क्षणात् ॥८॥
अथ स प्रेषयद्दूतं सिंधुजः सिंहिकासुतम्
क्षणेनासाद्य कैलासं देवावासमपश्यत ॥९॥
अत्रांतरे हरिर्भीममापृच्छ्य तु तदा हरम्
जगामालक्षितस्तूर्णं क्षीराब्धिं भेदशंकया ॥१०॥
ददर्श राहुर्भवनं शंकरस्यातिदीप्तिमत्
आत्मानमात्मना वीक्ष्य किमित्याह सुविस्मितः ॥११॥
प्रवेष्टुकामो बलिभिर्द्वारि द्वास्थैर्निरोधितः
यत्नवान्स निषिद्धोऽपि तदा ते प्रोद्यतायुधाः ॥१२॥
तान्निवार्य गणान्नंदी व्याजहार विधुंतुदम्
कस्त्वं कस्मादिहायातः किं कार्यं तव बर्बर
ब्रूहि कार्यं गणा यावत्त्वां न हन्युर्भयावहाः ॥१३॥
राहुरुवाच-
दूतो जालंधरस्याहं त्वं मां शर्वांतिके नय
न वाच्यमंतरे द्वास्थ महाराजप्रयोजनम् ॥१४॥
नंदी दूतोक्तमाकर्ण्य नीललोहितमाययौ
दंडवत्प्रणिपत्याग्रे स्थित्वा शंकरमब्रवीत् ॥१५॥
सैंहिकेयो महाराज द्वारे तिष्ठति कार्यतः
स प्रयात्वथवायातु भवानाज्ञप्तुमर्हति ॥१६॥
नंदिनोक्तमथाकर्ण्य त्वरन्निव महेश्वरः
सुप्तामंतःपुराद्देवीं प्रस्थाप्य च सखीवृताम् ॥१७॥
पश्चाद्वास्थं जगादाथ नंदिन्दूतं प्रवेशय
ततो हस्ते प्रगृह्यामुं दूतं नंदी महाबलः ॥१८॥
आनयामास देवानां मध्ये शंभुमदर्शयत्
तं ददर्श तदा राहुर्जटिलं नीलमात्मनि ॥१९॥
पंचवक्त्रं दशभुजं नागयज्ञोपवीतिनम्
देवीविरहितं मूर्ध्नि चंद्रलेखाविभूषितम् ॥२०॥
उच्छ्वासोच्छ्वासनिर्मुंचत्पृदाकुगणसेवितम्
सर्वदेवगणोपेतं सेवितं गणकोटिभिः ॥२१॥
प्राप्तं ज्ञात्वा ततो दूतं शंभुरालोक्य चाग्रतः
प्राह ब्रूहि तदा राहुर्वक्तुं समुपचक्रमे ॥२२॥
राहुरुवाच-
देव जालंधरेणाहं प्रेषितस्तव सन्निधौ
तस्य शिववचः श्रुत्वा मन्मुखेन द्रुतं कुरु ॥२३॥
गिरिशत्वं तपोनिष्ठो निर्गुणो धर्मवर्जितः
तव नास्ति पिता माता वसु गोत्रादि वर्जितः ॥२४॥
जालंधरो महाबाहुर्भुंक्तेऽसौ भुवनत्रयम्
तस्यैव वश्यस्त्वमपि ततश्चोक्तं समाचर ॥२५॥
पुराणपुरुषः कामी वृषारूढः कथं भवान्
एवं वदति संप्राप्तौ सुतौ स्कंदविनायकौ ॥२६॥
तस्मिन्काले देवदेवो यतवागंगमर्दनम्
चकार च करैर्व्यस्तैर्वासुकिर्भूतलेऽपतत् ॥२७॥
हेरंबवाहनस्याखोः पुच्छं ग्रस्तमथाहिना
स्वपत्रं ग्रस्तमालोक्य मुंचमुंचेत्युवाच ह ॥२८॥
अत्रांतरे स्कंदवाहं क्षुब्धं वीक्ष्य महास्वरम्
तद्भयाद्वासुकिर्ग्रस्तमाखुपुच्छमथोद्गिरत् ॥२९॥
अथारुह्य हरस्यांगं गलमावेष्ट्य संस्थितः
तस्य निश्वासपवनैरथ जातो हुताशनः ॥३०॥
तस्योष्मणा चंद्र लेखा जटाजूटाटवी स्थिता
सार्द्रतां तु तदा सायात्प्लावितं तद्वपुर्यथा ॥३१॥
तस्याह्यमृतधाराभिर्ब्रह्ममस्तकमालिका
हरमौलिकपालानामभूत्संजीविता तदा ॥३२॥
पपाठ पूर्वमभ्यस्तं सर्वयोगश्रुतिक्रमम्
श्रुत्वा परस्पराधीतं विवदंति शिरांस्यथ ॥३३॥
अहमादिरहं पूर्वमहमेव परात्परः
अहं स्रष्टा अहं पातेत्युत्सुकानि परस्परम् ॥३४॥
शोचंत्येतानि नो दत्तं नो भुक्तं न हुतं मया
लोभग्रस्तेन मनसा नो वित्तं ब्रह्मणेऽपि तम् ॥३५॥
अथेश्वरजटाजूटादाविरासीद्गणो महान्
त्र्याननस्त्रिचरणस्त्रिपुच्छः सप्तहस्तवान् ॥३६॥
स च कीर्तिमुखो नाम पिंगलो जटिलो महान्
तं दृष्ट्वा सा कपालाली भयात्तस्थौ मृतेव सा ॥३७॥
पुरतः प्राह सगणस्ततः कीर्तिमुखः प्रभुम्
प्रणिपत्य शिवं देवमत्यर्थं क्षुधितः प्रभो ॥३८॥
तदोक्तः शंकरेणाहो भक्षय त्वं रणे हतान्
क्षणं विचार्य स गणः क्वाप्यदृष्ट्वा रणं तदा ॥३९॥
ब्रह्माणं भक्षितुं प्राप्तः शंकरेण निवारितः
ततः कीर्तिमुखेनाथ स्वांगं सर्वं च भक्षितम् ॥४०॥
बुभुक्षितेन चात्यंतं निषिद्धेन च सर्वतः
तत्साहसं तदा दृष्ट्वा भक्तिं कीर्त्तिमुखस्य च ॥४१॥
तमुवाचेश्वरः प्रीतः प्रासादे तिष्ठ मे सदा
त्वच्चित्तरहितो यश्च भविष्यति ममालये ॥४२॥
स पतिष्यति शीघ्रं हीत्युक्तः सोंऽतर्हितोऽभवत्
शंभोर्मूध्नि तदा देवा ववृषुः पुष्पवृष्टिभिः ॥४३॥
एवमत्यद्भुतं दृष्ट्वा सभायां तु त्रिशूलिनः
स्वर्भानुरपि देवेशं पुनः प्रोवाच विस्मितः ॥४४॥
स्पृशंति त्वां कथं भावं स्वाधीनं योगिनं बलात्
इंद्रियैः पूज्यसे त्वं हि प्राप्योऽयं विषयैः कथम् ॥४५॥
ब्राह्मादिलोकपालानां पूजां गृह्णासि सर्वतः
न त्वं पश्यसि कं देवं त्वं पूजयसि कंचन ॥४६॥
ईश्वरोऽसि कथं लोके भिक्षाभोजी प्रतिष्ठितः
संगोपयसि योगीन्द्र गौरीं रम्यां प्रयच्छ मे ॥४७॥
स्कंदलंबोदराभ्यां त्वं पुत्राभ्यां सहितोऽधुना
भिक्षापात्रं गृहीत्वा तु भ्रम नित्यं गृहेगृहे ॥४८॥
एवं बहुविधं तत्र राहुराहेश्वरं प्रति
भगवानपि तच्छ्रुत्वा नोत्तरं किंचिदब्रवीत् ॥४९॥
अथेशं मौनिनं त्यक्त्वा राहुर्नंदिनमब्रवीत्
त्व मंत्री ह्यसि सेनानीर्विकटानन बिंबधृक् ॥५०॥
एवमाचरित भ्रष्टं त्वं शिक्षयितुमर्हसि
नोचेद्रोषेणेंद्र इव पतिष्यति रणे हतः ॥५१॥
इत्याकर्ण्य वचस्तस्य नंदी विज्ञाप्य चेश्वरम्
भ्रूसंज्ञयैव स तदा मतमाज्ञाय शूलिनः ॥५२॥
संपूज्य प्रेषयामास राहुं नंदी गणाग्रणीः
अथ जालंधरं गत्वा कथयामास विस्तरात्
स्वर्भानुस्तस्य वृत्तांतं गौरीरूपं मनोहरम् ॥५३॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखण्डे युधिष्ठरनारद-
सम्वादे जालंधरोपाख्याने कैलासाद्राहुप्रत्यागमनं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP