संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २१७ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २१७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २१७ Translation - भाषांतर राजोवाच-वर्णितं मे त्वया साधो माहात्म्यं बदरीभवम्यं निशम्य मनो याति मम निर्मलतां मुने ॥१॥एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमम्सकलं मुनिशार्दूलचतुवर्गप्रदायकम् ॥२॥भुवि नातः परं तीर्थं वतिरश्चातमपि मुक्तिदम्श्रेष्ठं सकलपापघ्नं दर्शनादेव नारद ॥३॥एतदंतर्गतस्यास्य हरिद्वारस्य नारदमाहात्म्यं श्रोतुमिच्छामि त्वत्तः संतोषकारकात् ॥४॥मामुद्धर मुने दीनमविद्याकामकर्म्मभिःवर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै ॥५॥नारद उवाच-आकर्णय महाभाग वर्णयामि तवाग्रतःहरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् ॥६॥अत्रैकः श्वपचः पापः यथास्वर्गतिमाप्तवान्तत्तेऽहं कथयाम्यद्य शृणुष्वैकमनाः प्रभो ॥७॥धर्मक्षेत्रे कुरुक्षेत्रे कालिग इति विश्रुतःश्वपचः पापकर्म्मा वै वसति स्म पुराद्बहिः ॥८॥पंचषड्वर्षदेशीयान्बालान्नगरवासिनाम्प्रसह्य वंचयित्वा च वने नीत्वा जघान सः ॥९॥तेषामलंकारमयं रजतं हेमवन्नृपःरत्नादिकं च कायस्थं हत्वा तान्जगृहेऽधमः ॥१०॥विवेश साधुनिलये रात्रौ धनजिहीर्षयापथिकान्धनमालक्ष्य स जघ्ने निर्जनं वने ॥११॥कुरुक्षेत्रे समायाता एकदा रविपर्वणिनानादिग्भ्यो जना राजन्नानादान जिहीर्षया ॥१२॥तस्मिन्यथाविधि स्नात्वा रविपर्वणि भूपतेदानं दत्त्वा यथावच्च लोकाः स्वान्स्वान्गृहान्ययुः ॥१३॥एकः कश्चिद्विशां श्रेष्ठो धनेन महता यतःपश्चात्सर्वजनेभ्यस्तु चचाल स्वगृहंप्रति ॥१४॥अश्ववारः पदातीनां विंशतिं पुरतो दधत्कालिगः स महापापस्तमनुप्रस्थितः श्रियै ॥१५॥कतिचिद्वसतीर्गत्वा सह तेन विशाधमःसॐऽत्यजस्तद्धनं हर्तुं न लेभे समयं नृप ॥१६॥बलेनापि गृहीतुं न क्षमोऽभूत्तस्य सश्रियम्वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः ॥१७॥अत्रागतः स पापात्मा वैश्यस्यार्थेन पार्थिवनिशीथे शिबिरं तस्य धनं हर्त्तुं समाविशत् ॥१८॥एकेन तस्य वैश्यस्य जनेन स तु लक्षितःप्रविशन्नेव पापात्मा ददता प्रहरं स्वकम् ॥१९॥तमालक्ष्य समीपस्थं स जनः प्रहरप्रदःउभयोः पादयोराजन्स्वपन्नेव गृहीतवान् ॥२०॥तौ गृहीत्वा जनानन्यान्बोधयन्प्रहरप्रदःहस्तेनैव तु पापेन चौरेणाघातितो हि सः ॥२१॥श्रुत्वा पलायमानस्तु गृहीतोऽन्यैर्जनैस्तदागृहीतारं पुनर्हत्वा सहसा स पलायितः ॥२२॥एकेन केनचिद्राजन्सेवकेन धनुर्भृतादूरादेव शरेणाशु धावन्स निहतोऽधमः ॥२३॥हतमात्रः शरेणाशु तत्याज स च जीवितम्चौरेण निहतौ राजन्वैश्यस्यानुचरावुभौ ॥२४॥ते त्रयो वरयानानि गणानीतानि भूपतेसमारुह्य दिविस्थित्वा वैश्यमेतद्बभाषिरे ॥२५॥कालिगवैश्यानुचरा ऊचुःभो भो वैश्यपते साधो तीर्थमेतदनुत्तमम्इंद्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि ॥२६॥वयं त्रयः सुतीर्थेऽस्मिन्नपमृत्युगता अपिगच्छामस्त्रिदिवं वैश्य सांप्रतं शिवमस्तु ते ॥२७॥श्रीनारद उवाच-इत्युक्त्वा ते ययुः स्वर्गं शिवे शिवकृतां पदम्यत्रेच्छया हि लभ्यंते भोग्यवस्तून्यनेकशः ॥२८॥अथ रात्रौ व्यतीतायां प्रातरत्र विशांवरःस्वभृत्यदेहयोः कृत्वा दाहमस्थीन्यपातयत् ॥२९॥तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्थिषु प्रभोस्वर्गात्पुनरिहायातौ तं वैश्यमिदमूचतुः ॥३०॥भृत्या ऊचतुःभो भो वैश्यपते साधो तीर्थेऽत्र मरणाद्भुविपापानामपि जंतूनां स्वर्गप्राप्तिर्न संशयः ॥३१॥स्थले मृतस्य जंतोश्चेत्पतंत्यस्थीनि वारिणितीर्थस्यास्य तदा वैश्य सत्यलोके स्थितिर्भवेत् ॥३२॥स्थले मृताभ्यामावाभ्यामस्थिपातेन वारिणिसंप्राप्ता ब्रह्मणो लोके स्थितिराब्रह्मसंस्थिते ॥३३॥स्थले मृतस्य चौरस्यापेतुरस्थीनिनांबुनियतोऽत स विशांनाथ तस्थौ वृंदारकालये ॥३४॥तस्यापि देहमन्विष्य तीर्थेस्मिन्नाशु पातययथासोऽपि सुरश्रेष्ठ प्राप्नुयान्नौ गतिं पराम् ॥३५॥उपकारः सदाकार्यः परेषामपि साधुभिःअपकारो न मंतव्यः कृतो भृशमसज्जनैः ॥३६॥नारद उवाच-इत्युक्त्वा तौ महाभागौ गतौ हरिपुरं प्रतिहरिद्वारस्य तीर्थस्य सलिलेनास्थिपातनात् ॥३७॥स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहम्दग्धुमन्वेषयामास न लब्धं तत्तु भूपते ॥३८॥पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौहरिद्वारे महाराज स सस्नाविति वांच्छया ॥३९॥अहमुत्पाद्य सत्पुत्रान्धर्म्मार्जितधनेन चसंतोष्य विप्रान्बंधूंश्च विष्णुमाराध्य सेवया ॥४०॥त्वय्येव मरणं प्राप्य गच्छामि हरिमंदिरम्तीर्थराज नमस्तुभ्यमेतत्कर्तव्यमस्ति ते ॥४१॥इति कामनया राजन्स वैश्यस्तत्र कामदेतीर्थे स्नात्वा गतः सर्वैर्भृत्य्स्वं समगाद्गृहम् ॥४२॥तत्र गत्वा सपत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान्धर्मोपार्जितवित्तेन तोषयामास बांधवान् ॥४३॥भक्त्या परमया राजन्नाराध्य कमलापतिम्तीर्थेऽस्मिन्मरणं प्राप्तो यतो वैकुंठमाप्नुयात् ॥४४॥इति वै वर्णितो राजंस्तीर्थस्य महिमा तवहरिद्वारस्य पुण्यस्य श्रवणेऽस्य फलं शृणु ॥४५॥तिलद्रोणस्य दानेन माघे यत्फलमाप्नुयात्जनस्तत्फलमाप्नोति शृण्वन्माहात्म्यमस्य तु ॥४६॥गोपीचंदन दानेन ब्रह्मपत्रेषु भोजनात्यत्फलं तन्महिम्नोऽस्य श्रवणादेव कार्तिके ॥४७॥जागरे च प्रबोधिन्यां प्रहरे पश्चिमे नृपयत्फलंन्तन्महिम्नोऽस्य तीर्थस्याकर्णनाद्भवेत् ॥४८॥हरिद्वारस्य सदृशं शक्रप्रस्थगतस्य वैन तीर्थं पृथिवीलोके चतुर्वर्गफलप्रदम् ॥४९॥इतिं श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे इंद्रप्रस्थमाहाम्त्ये हरिद्वारवर्णनंनाम सप्ताधिकद्विशततमोऽध्यायः ॥२१७॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP