संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १५२ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १५२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १५२ Translation - भाषांतर महादेव उवाचतीर्थानां प्रवरं तीर्थं साभ्रमत्यास्तटे स्थितम्बालाप इति विख्यातं भुक्तिमुक्तिप्रदायकम् ॥१॥तपस्विधारितं तीर्थं विबुधानां समाश्रयम्तत्र कन्या तपस्तेपे परमं सुदृढव्रता ॥२॥कन्या कण्वमुनेः साध्वी रूपेणाप्रतिमा भुविबाला बालावती नाम कुमारी ब्रह्मचारिणी ॥३॥व्रतं चचार सावित्र्या नियमैर्बहुभिर्युताभर्ता मे भास्करो भूयादिति निश्चित्य भामिनि ॥४॥समास्तस्य समाक्रांता दश साभ्रमतीतटेचरंत्या नियमांस्तांस्तान्भक्त्या परमदुश्चरान् ॥५॥तस्यास्तु तेन व्रतेन तपसा व्रतचर्ययाभक्त्या च भगवान्प्रीतः परया भक्तिसंपदा ॥६॥आजगामाश्रमपदं देवदेवो दिवाकरःआस्थाय रूपं विप्रर्षेः प्रविष्टस्तु महामनाः ॥७॥सा तं दृष्ट्वोग्रतपसा वरिष्ठं ब्रह्मवित्तमम्वानप्रस्थविधानेन पूजयामास तं द्विजम् ॥८॥उवाच रविभक्ता सा कल्याणी तं तपोधनम्भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥९॥सर्वं तुभ्यं यथाशक्ति दास्यामि स्वतनुं विनासूर्यभक्तास्मि ते पाणिं दास्यामि न कथंचन ॥१०॥व्रतैश्च नियमैश्चापि तपोभिश्च तपोधनसूर्यस्तोषयितव्यो मे देवस्त्रिभुवनेश्वरः ॥११॥इत्युक्तवत्यां तस्यां तु स्मयन्निव निरीक्ष्य ताम्उवाच नियमस्थां तां सांत्वयन्निव भास्करः ॥१२॥उग्रं चरसि कल्याणि तपः परमदुष्करम्यदर्थं च समारंभस्तव बाले तथैव तत् ॥१३॥तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठतिदेवत्वं प्राप्यते भद्रे तपसा मोक्ष एव च ॥१४॥इमानि पंच सुभगे बदराणि प्रतीच्छ मेदत्त्वा स बदराण्यस्यै पचेत्युक्त्वा रविर्ययौ ॥१५॥अपृष्ट्वा तां तु कल्याणीं ब्रह्मरूपी विहाय ताम्स्थितोऽसौ नातिदूरेण इंद्रग्रामे महायशाः ॥१६॥स्थित्वा जिज्ञासया भावं तस्याश्च ब्राह्मणो रविःबदराणामुपवनं कारयामास भास्करः ॥१७॥ततः सा प्रयता बाला प्रांजलिर्विगतश्रमापाकाय बदराणां सा पावकं समधिश्रयत् ॥१८॥अपचत्परमा देवि बदराणि महाप्रभातस्याः पचंत्याः सुमहान्कालोऽगाच्च सुरेश्वरि ॥१९॥भस्मपुंजो महान्जातो दिनं च क्षयमन्वगात्हुताशनेन दग्धस्तु महान्वै काष्ठसंचयः ॥२०॥पादौ प्रक्षाल्य सा पश्चात्पावके चारुदर्शनेददाह बदरार्थं च ब्राह्मणप्रियकाम्यया ॥२१॥दग्ध्वा दग्ध्वा पुनः पादौ उपर्या धार्यतेऽनघेअथास्याः कर्म तद्दृष्ट्वा प्रीतो देवो दिवाकरः ॥२२॥ततः संदर्शयामास कन्यायै रूपमात्मनःउवाच परमप्रीतस्तां कन्यां सुदृढव्रताम् ॥२३॥सूर्य उवाचप्रीतोऽस्मि बाले भक्त्या ते तपसा व्रतचर्ययायस्मादभिमतः कामो बाले संपद्यतां तव ॥२४॥अस्मिंस्तीर्थे तपोयुक्ता मद्गृहे त्वं निवत्स्यसिइदं च तीर्थप्रवरं तव नाम्ना च लक्षितम् ॥२५॥बालाप इति विख्यातं साभ्रमत्यास्तटे स्थितम्विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिस्तु स्तुतं पुरा ॥२६॥बालातीर्थे नरः स्नात्वा त्रिरात्रमुषितः शुचिःरक्तादित्यमुखं दृष्ट्वा सूर्यस्योदयनं प्रति ॥२७॥सूर्यलोकमवाप्नोति नात्र कार्या विचारणासूर्यवारेऽथ संक्रांतौ सप्तम्यां तु विशेषतः ॥२८॥विषुवत्ययने चापि चंद्रसूर्यग्रहेऽपि चस्नात्वा संतर्पयेद्देवान्पितॄनथ पितामहान् ॥२९॥गुडधेनुं ततो दद्याद्ब्राह्मणेभ्यो गुडोदनम्करवीरैर्जपापुष्पै रक्तादित्यप्रपूजनम् ॥३०॥ये कुर्वंति नरास्ते वै सूर्यलोके वसंति वैरक्तां धेनुं नरो दद्यादेकं चैव धुरंधरम् ॥३१॥स यज्ञफलमाप्नोति न नरो निरयं व्रजेत्व्याधितो मुच्यते रोगात्बद्धो मुच्येत बंधनात्तीर्थेऽस्मिन्पिंडदानेन तृप्तिं यांति पितामहाः ॥३२॥महादेव उवाचतथान्यदपि माहात्म्यं तीर्थस्यास्य तपोधनेश्रूयतां यत्पुरावृत्तं व्यासेन कथितं महत् ॥३३॥पुरात्र महिषो वृद्धो जरया जर्जरीकृतःअशक्तो भारमुद्वोढुं सार्थवाहस्तमत्यजत् ॥३४॥स निदाघे जलं पातुं जगाम च महानदीम्दैवात्पंके निमग्नोऽसौ ततो मृत्युवशं गतः ॥३५॥प्लवितास्थिर्जले पुण्ये तीर्थस्यास्य प्रभावतःकान्यकुब्जेश्वरसुतो राजा जातिस्मरोऽभवत् ॥३६॥संस्मृत्य च स्ववृत्तांतं प्रभावं तीर्थजं महत्आगत्य तज्जले स्नात्वा ददौ दानान्यनेकशः ॥३७॥स तत्र स्थापयामास देवदेवं महेश्वरम्अत्र तीर्थे नरः स्नात्वा संपूज्य महिषेश्वरम् ॥३८॥रक्तादित्यमुखं दृष्ट्वा सर्वपापैः प्रमुच्यतेसाभ्रमत्युदकं यत्र पूर्वतः पश्चिमं व्रजेत् ॥३९॥प्रयागादपि तत्पुण्यं सर्वकामप्रदं महत्दत्तं द्विजेंद्रेषु हुतं यदग्नौ श्राद्धं कृतं जाप्यमिहाक्षयं स्यात् ॥४०॥गोभूतिलाः कांचनवस्त्रधान्यं शय्यासनं वाहनछत्रदानम्यं यं वांछयते कामं तं तं प्राप्नोति मानवः ॥४१॥श्रीमहेशप्रसादाच्च तीर्थस्यास्य प्रभावतःबालापेंद्रं इदं तीर्थं पुण्यपापहरं सदा ॥४२॥यं दृष्ट्वा मुनयः सर्वे वीतरागाः सदैव तुयत्र माहिषनामेति श्वेताख्यं पुण्यदं महत् ॥४३॥यत्र स्नात्वा तु देवेशि पुनर्जन्म न विद्यतेगोदावर्यां कृते स्नाने यत्फलं लभते नरः ॥४४॥तत्फलं लभते देवि अत्र तीर्थे न संशयः ॥४५॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे बालापेंद्रं तीर्थंनामद्विपंचाशदधिकशततमोऽध्यायः ॥१५२॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP