संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २३

उत्तरखण्डः - अध्यायः २३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेवउवाच-
शृणु नारद वक्ष्यामि माहात्म्यं तुलसीभवम्
यच्छ्रुत्वा मुच्यते पापादाजन्ममरणांतिकात् ॥१॥
पत्रं पुष्पं फलं मूलं शाखा त्वक्स्कंधसंज्ञितम्
तुलसी संभवं सर्वं पावनं मृत्तिकादिकम् ॥२॥
शरीरं दह्यते येषां तुलसीकाष्ठवह्निना
दत्वा च तुलसीकाष्ठं सर्वांगेषु मृतस्य वै ॥३॥
पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते
मरणे यस्य संप्राप्तं कीर्तनं स्मरणं हरेः ॥४॥
तुलसीदारुणा दाहो न तस्य पुनरावृतिः
यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि ॥५॥
दाहकाले भवेन्मुक्तिः कोटिपापायुतस्य च
गंगांभसाभिषेकेण यांति पुण्यानि पुण्यताम् ॥६॥
तुलसीकाष्ठमिश्राणि यांति दारूणि पुण्यताम्
तुलसीकाष्ठसंमिश्रा यावत्प्रज्वलते चिता ॥७॥
दह्यंति तस्य पापानि कल्पकोटिकृतानि वै
दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना ॥८॥
नयंति तं विष्णुदूता न च वै यमकिंकराः
जन्मकोटिसहस्रैस्तु मुक्तो याति जनार्दनम् ॥९॥
दह्यंते ये नरा लोके तुलसीकाष्ठवह्निना
तान्विमानस्थितान्देवाः क्षिपंति कुसुमांजलिम् ॥१०॥
नृत्यंत्यप्सरसः सर्वा गीतं गायंति गायकाः
जायंते वीक्ष्य तं विष्णुः संतुष्टः शंभुना सह ॥११॥
गृहीत्वा तं करे शौरिर्गृहं नीत्वास्य चांगतः
मार्जयेत्सर्वपापानि पश्यतां त्रिदिवौकसाम् ॥१२॥
महोत्सवं कारयित्वा जयशब्दपुरःसरम्
ज्वलते यत्र चाज्येन तुलसीकाष्ठपावकः ॥१३॥
अग्न्यगारे श्मशाने वा दह्यते पातकं नृणाम्
होमं कुर्वंति ये विप्रास्तुलसीकाष्ठवह्निना
सिक्ते सिक्ते तिले वापि अग्निष्टोमफलं लभेत् ॥१४॥
यो ददाति हरेर्धूपं तुलसीकाष्ठसंभवम्
शतक्रतुसमं पुण्यं लभते गोशतं फलम् ॥१५॥
नैवेद्यं पच्यते यस्तु तुलसीकाष्ठवह्निना
मेरुतुल्यं भवेद्दत्तं तदन्नं केशवस्य हि ॥१६॥
तुलसीपावकेनाथ यो दीपं कुरुते हरेः
दीपलक्षसहस्राणां पुण्यं स लभते फलम् ॥१७॥
न तेन सदृशो लोके वैष्णवो भुवि दृश्यते
यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचंदनम् ॥१८॥
स जायते कृपापात्रं विष्णोर्वाडवसत्तम ॥१९॥
तुलसीदारुजातेन चंदनेन कलौ हरिम्
विलिप्य भक्तितो नित्यं रमते हरिसन्निधौ ॥२०॥
तुलसीपंकलिप्तांगः कुरुते विष्णुपूजनम्
पूजाशतदिनैकाह्ना लभ्यते गोशतं फलम् ॥२१॥
विलेपार्थे तु कृष्णस्य तुलसीकाष्ठचंदनम्
मंदिरे तिष्ठते यावत्तावत्पुण्यफलं शृणु ॥२२॥
तिलप्रस्थाष्टकं दत्वा यत्पुण्यं प्राप्नुयान्नरः
तत्फलं जायते पुंसां प्रसादाच्चक्रपाणिनः ॥२३॥
यो ददाति पितॄणां तु पिंडे तुलसिसंभवम्
दलं संजायते तृप्तिः पत्रे पत्रे शताब्दिका ॥२४॥
तुलसीमूलमृत्स्नैव स्नानं कुर्याद्विशेषतः
तेन तीर्थे कृतं स्नानं यावच्चांगे च मृत्तिका ॥२५॥
तदीय यातु मंजर्या पूजनं च करोति यः
नानापुष्पैः कृता पूजा यावच्चंद्रदिवाकरौ ॥२६॥
यस्मिन्गृहेऽवतिष्ठेत तुलसी वृक्षवाटिका
दर्शनात्स्पर्शनाच्चैव ब्रह्महत्यादिपातकम्
तत्सर्वं विलयं याति दर्शनेनैव नारद ॥२७॥
महादेव उवाच-
अथान्यत्ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसः
न कस्यापि च कथितं शृणु देवर्षिसत्तम ॥२८॥
यत्र यत्र गृहे ग्रामे वने वा तुलसी भवेत्
तत्र तत्र जगत्स्वामी प्रीतात्मा च वसेद्धरिः ॥२९॥
गृहे तस्मिन्न दारिद्र्यं नायोगो बंधुसंभवः
न दुःखं न भयं रोगस्तुलसी यत्र तिष्ठति ॥३०॥
सर्वत्र तुलसी पुण्या पुण्यक्षेत्रे विशेषतः
संनिधौ तस्य देवस्य रोपणात्पृथिवीतले ॥३१॥
तेषां विष्णुपदं नित्यं तुलस्यारोपणे कृते
उत्पादान्दारुणान्रोगान्दुर्निमित्तान्यनेकशः
तुलस्याभ्यर्चिते भक्त्या हंत शांतिकरो हरिः ॥३२॥
तुलसीगंधमाघ्राय यत्र गच्छति मारुतः
दिशो दश च ताः पूता भूतग्रामश्चतुर्विधः ॥३३॥
यस्मिन्गृहे मुनिश्रेष्ठ तुलसीमूलमृत्तिका
सर्वदा तत्र तिष्ठंति देवताश्च शिवो हरिः ॥३४॥
तुलसीवनजा छाया यत्र यत्र भवेद्दिवज
तर्पणं कुरुते तत्र पितॄणां दत्तमक्षयम् ॥३५॥
तस्य मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः
मंजर्यां वसते रुद्रः तुलसी तेन पावनी ॥३६॥
विना यस्तुलसीं कुर्यात्संध्याकाले तु मार्जनम्
तत्सर्वं राक्षसहृतं नरकं च प्रयच्छति ॥३७॥
तुलसीपत्रगलितं तोयं यः शिरसावहेत्
गंगाफलमवाप्नोति शतधेनुफलं लभेत् ॥३८॥
शिवालये विशेषेण रोपयेत्तुलसीं यदि
बीजसंख्या वसेत्स्वर्गे प्रत्येकं युगसंख्यया ॥३९॥
उमया तु पुरा देवि शंकरार्थं हिमालये
रोपिताः शतवृक्षास्तु तुलस्याः प्रणतोऽस्म्यहम् ॥४०॥
पर्वण्यवसरे यस्तु श्रावणे चाथ रोपयेत्
संक्रांतिदिवसे चैव तुलसी चातिपुण्यदा ॥४१॥
तुलसीं पूजयेन्नित्यं दरिद्र ईश्वरो भवेत्
सर्वसिद्धिकरामूर्तिः कृष्णः कीर्तिं ददाति च ॥४२॥
शालग्रामशिला यत्र तत्र संनिहितो हरिः
तत्र स्नानं च दानं च वाराणस्यां शताधिकम् ॥४३॥
कुरुक्षेत्रं प्रयागं च नैमिषारण्यमेव च
तस्य कोटिगुणं पुण्यं शालग्रामशिलार्चनात् ॥४४॥
शालग्राममयी मुद्रा संस्थिता यत्र हि क्वचित्
वाराणस्यां च यत्पुण्यं सर्वं तत्रैव तद्भवेत् ॥४५॥
ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः
तत्सर्वं नाशयेदाशु शालग्रामशिलार्चनात् ॥४६॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे
उमापतिनारदसंवादे तुलसीशालग्राममाहात्म्यंनाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP