संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५६० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५६० Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! तथाऽन्यानि यानि तीर्थानि शंभुना ।पार्वत्यै चाभिधत्तानि कथयामि समासतः ॥१॥चमत्कारपुरे नागनदीतीरे पुराऽरुणिः ।ऋषिरास तदा तत्र कश्चिद्व्याधः समागतः ॥२॥ऋषेर्योगाच्छुद्धमना व्याधस्तपश्चचार ह ।द्विजत्वं कर्मणा प्राप्तो नाम्ना सत्यतपा ह्यभूत् ॥३॥स तु सत्यतपा दुर्वाससा चाशीःसुयोजितः ।ययौ कुब्जानर्मदायाः संगमं स्नानकारणात् ॥४॥स्नात्वा पीत्वा जलं पुण्ययुतो हिमाचलं ययौ ।हिमाद्रेरुत्तरे पादे पुष्पभद्रानदीतटे ॥५॥चित्रशिलां समध्यास्य भद्रन्यग्रोधसन्निधौ ।तपश्चकार तत्राऽपि भजन् वै श्रीनरायणम् ॥६॥स कदाचित् कुठारेण चिच्छेद समिधः किल ।चिच्छेद चांगुलीमेकां वामतर्जनिकां ततः ॥७॥भस्मचूर्णं विनिष्क्रान्तं न मांसं न च लोहितम् ।अंगुली सन्धिता तेन पूर्ववच्चाऽभवत्तदा ॥८॥एतदाश्चर्यमेकेन किन्नरेण विलोकितम् ।आकाशे गच्छता तेन किन्नरेण दिवं ततः ॥९॥गत्वा त्विन्द्रसभायां चाऽपूर्वमाश्चर्यमीरितम् ।तद्यथा दृष्टमाश्चर्यं मया तापसदर्शितम् ॥१०॥पुष्पभद्रानदीतीरे सत्यतपास्तु तापसः ।तपसा शुष्कदेहश्च देहे भस्मैव वर्तते ॥११॥तच्छ्रुत्वा सहसा शुक्रोऽनुजं विष्णुं समब्रवीत् ।आगच्छ विष्णो गच्छामो हिमवत्पार्श्वमुत्तमम् ॥१२॥तत्राश्चर्यमपूर्वं मे कथितं किन्नरेण वै ।एवमुक्तस्ततो विष्णुर्वाराहरूपमग्रहीत् ॥१३॥मृगयुश्च तथैवेन्द्रो जग्मतुस्तमृषिं प्रति ।विष्णुर्वाराहरूपेण ऋषिदृष्टिपथे स्थितः ॥१४॥भूत्वा दृश्योप्यदृश्योऽभूत्पुनरेव च दृश्यते ।तावदिन्द्रो धनुष्पाणिस्तीक्ष्णसायकधृग् वने ॥१५॥आगत्य सत्यतपसमृषिमेनमुवाच ह ।भगवन्निह दृष्टस्ते वराहः पृथुलो महान् ॥१६॥येन तं हन्मि भृत्यानां पोषणाय महामुने ।श्रुत्वा मुनिश्चकितः सन् चिन्तयामास तत्क्षणात् ॥१७॥यदि तं दर्शयाम्यस्मै वराहं स हनिष्यति ।नो चेत् कुटुम्बः क्षुधया सीदत्यस्य न संशयः ॥१८॥उभयथापि मे पापं भवत्येव न संशयः ।वराहः शरणं यातो ममाश्रमेऽवनाय वै ॥१९॥व्याधश्चापि हि मां प्राप्तो वीक्ष्य मां सत्यवादिनम् ।असत्यवचने दोषो विश्वासघातनं परम् ॥२०॥अन्यतरस्य हिंसा च दूषणं सर्वथा भयम् ।एवं गतेऽत्र किं वाच्यमथाऽसौ चिन्तयन् हरिम् ॥२१॥क्षणं साक्षिणि धैर्यं च स्थैर्यं प्राप तदा द्रुतम् ।रक्षात्मिका सुबुद्धिश्च क्षणात्तस्य व्यजायत ॥२२॥नेत्रं पश्यति नो वक्ति वक्ति जिह्वा न पश्यति ।पश्यत्यन्यो वदत्यन्यो द्वयोर्नास्त्येककार्यता ॥२३॥द्रष्टा मूको वक्ता चान्धः को दद्यादुत्तरं वद ।एवं श्रुत्वा परं तुष्टाविन्द्रविष्णु क्षणान्तरे ॥२४॥स्वरूपे दर्शयन्तौ च वाक्यमेतत् समूचतुः ।ब्रूहि तुष्टौ च नौ तेऽत्र वृणु चैकं वरं परम् ॥२५॥तच्छ्रुत्वाऽसौ सत्यतपा उवाच संप्रसन्नहृत् ।नान्यो वरः पृथिव्यां मे परो विष्णोस्तु दर्शनात् ॥२६॥येन कृतार्थता मेऽस्ति दुर्लभं तव दर्शनम् ।तथाप्यत्र पुष्पभद्राजले वटान्तिके तु ये ॥२७॥स्नात्वा ध्यात्वा हरिं स्मृत्वा वसेयुर्मासमेककम् ।तेषां पापानि नश्यन्तां मुक्तिं तेभ्यः प्रदेह्यपि ॥२८॥तथेत्युक्त्वा तु तौ देवौ दत्वा तस्य वरं तथा ।विमानस्थौ व्योममार्गे तिष्ठतस्तावदेव च ॥२९॥गुरुस्तस्य समायातश्चारुणिः समदृश्यत ।दुर्वासाश्च समायातः स्मृतौ सत्येन वै तदा ॥३०॥पूजितौ सत्यतपसा ज्ञात्वा शिष्यं कृतार्थकम् ।सिद्धं च तपसा दग्धकिल्बिषं पुरतः स्थितम् ॥३१॥आरुणिः प्राह सिद्धोऽसि ब्रह्मभूतोऽसि सर्वथा ।इदानीमात्मना सार्धं मुक्तिकालो मतोऽस्ति ते ॥२२॥उत्तिष्ठाऽऽगम्यतां पुत्र मया सार्धं विमानके ।नारायणेन चेन्द्रेण तथा दुर्वाससा सह ॥३३॥यास्यामो नार्मदं तीर्थं परं कुब्जाम्रकं शुभम् ।एवमुक्त्वा चारुणिश्चात्रेयः सत्यतपास्त्रयः ॥३४॥ध्यात्वा नारायणं देवं चारुरुहुर्विमानकम् ।भक्तानां वाञ्च्छया नारायणश्चेन्द्रोऽपि नार्मदम् ॥३५॥याज्ञीयं तीर्थमासाद्य स्नात्वा स्वर्गं ययुस्ततः ।ततो मुक्तिं जगामाऽसौ सत्यतपाः परं पदम् ॥३६॥अन्ये चिरंजीविनश्च स्वस्वस्थानानि वै ययुः ।दुर्वासाद्यास्तु कैलासादिकं यच्छाश्वतं मतम् ॥३७॥अथाऽन्यत्ते प्रवदामि तीर्थं वै नार्मदे जले ।मण्डपेश्वरसंज्ञं च तीर्थं तत्र हि राजते ॥३८॥यत्र स्नात्वा तनुं त्यक्त्वा राजा वैद्याधरे पुरे ।दशवर्षसहस्राणि भवत्येव न संशयः ॥३९॥मानसौ ब्रह्मणः पुत्रौ बादरायणशाकटौ ।वनस्थौ च प्रति राजा ह्यजापालो ययौ क्वचित् ॥४०॥अवध्याधिपतिर्नत्वा पप्रच्छ मधुरम् ऋषी ।पितॄणां तारणार्थाय दानं देयं मयाऽत्र वै ॥४१॥के ग्रहीष्यन्ति ऋषयः समायान्तु मदन्तिकम् ।तदा द्वौ वर्जयित्वा तु बादरायणशाकटौ ॥४२॥अन्ये राज्ञा प्रदत्तानि दानानि जगृहुस्तदा ।गजानां दशसाहस्रं घण्टाभरणभूषितम् ॥४३॥प्रादाद् विप्रेभ्यश्च धनं मठान् हेममयाँस्तथा ।कलंजरगिरिं राजा चकार त्रिःप्रदक्षिणम् ॥४४॥नमस्कृत्वा ऋषीन् सर्वान् जगाम स्वपुरं प्रति ।गते तस्मिन् महीपाले ऋषयो धनमोहिताः ॥४५॥सुखं च परमं प्राप्ता राजद्रव्येण राजसाः ।तपसः पतिता भोगे सक्ता बभूवुरेव ते ॥४६॥पुण्यक्षयेण च मृताः ऋते बादरशाकटौ ।राजप्रतिग्रहो घोरो रौद्रः पापो भयावरः ॥४७॥ऋते ब्रह्मस्वरूपं वै कः सोढुं शक्तिमान् भवेत् ।कामक्रोधपरा भूत्वा मृतास्ते ब्राह्मणास्ततः ॥४८॥श्वयोनिं समनुप्राप्ता जाता अमेध्यभक्षकाः ।अथ प्रतिग्रहयुक्तविप्रेषु वासकारणात् ॥४९॥संगदोषेण जातौ श्वमुखौ बादरशाकटौ ।दृष्ट्वाऽऽननं श्वतुल्यं च चिन्तयामासतुश्च तौ ॥५०॥संगदोषेण वै पापं लग्नं राजप्रतिग्रहे ।इति सञ्चिन्त्य तौ सत्यं ययतुः परमेष्ठिनम् ॥५१॥अभिवाद्य प्राहतुश्च वृत्तान्तं विकृताननौ ।श्रुत्वा ब्रह्मा निष्कृतिं च प्राह वै नार्मदे जले ॥५२॥स्नानेन शुद्धिर्भविता यान्तु वै मण्डपेश्वरम् ।पितामहवचः श्रुत्वा बादरायणशाकटौ ॥५३॥श्वभिः ऋषिभिः सहितौ नर्मदा ययतुस्तदा ।स्नात्वा पीत्वा जलं तत्र पापहीनास्तु तेऽनघाः ॥५४॥ययुः स्वर्गं दिव्ययानैरेवं तीर्थं तदुत्तमम् ।श्रवणात्कीर्तनाच्चापि हयमेधफलं भवेत ॥५५॥ततो गच्छेत् परं तीर्थं श्वेतकिंशुकसंज्ञकम् ।नर्मदादन्तिवनिकासंगमे स्नानमाचरेत् ॥५६॥तीर्थं कपिशिलाख्यं च कुर्यात् ततः शुभप्रदम् ।शशभीनर्मदायोगं तीर्थं गच्छेत् ततः परम् ॥५७॥राजतीर्थं ततो गच्छेद् रामलक्ष्मणसेवितम् ।उत्तीर्य नर्मदां रामो ययौ वनान्तरे पुरा ॥५८॥दशाश्वमेधतीर्थं च ततो गच्छेत्परं शुभम् ।पिपीलिकोद्धारतीर्थं ततो गच्छेत् प्रमुक्तिदम् ॥५९॥वन्ध्यारेवासमायोगं ततो गच्छेच्छुभप्रदम् ।शुक्लतीर्थं ततो गच्छेत् स्वर्गमोक्षप्रदं वरम् ॥६०॥रासभीनर्मदाभेदे स्नात्वा मोक्षो भवेद् ध्रुवम् ।हविर्धानस्तु राजर्षिः समर्थोऽभूत् पुरा युगे ॥६१॥आत्रेयस्य सुतश्चासीत् हरिकेशाभिधानकः ।अग्निपुत्री सुतेजाश्च पाणिग्रहणधर्मतः ॥६२॥हविर्धानाय दत्ता सा सुतेजानामिका ततः ।हविर्धानस्तु राजर्षिः ऋतुं बुद्ध्वा गतो हि ताम् ॥६३॥कदाचित्तु युवा तत्राऽऽययौ वै हरिकेशकः ।सोऽपि वै कामभावेन तस्या जग्राह वै करम् ॥६४॥अग्निहोत्रस्य शालायां जग्राह कामधर्मतः ।हरिकेशस्तया साकं रेमे यथेष्टकामतः ॥६५॥हविर्धानश्च ददृशे युगलं सुरते स्थितम् ।आसीद् विषण्णवदनो ह्यवध्यो ब्राह्मणो यतः ॥६६॥पत्नी चापि ह्यवध्या वै यतः स्त्रीजातिरेव सा ।विचार्येत्थं शनैर्विप्रं हविर्धान उवाच ह ॥६७॥मातरं गुरुपत्नीं च स्वसारं च सुतां तथा ।गत्वा तु प्रविशेदग्निं ततः शुद्ध्यति मानवः ॥६८॥गुरुं च गुरुपुत्रं च गत्वा स्त्री संविशेच्चिताम् ।एवं कर्तुं समर्थौ न भवन्तौ भवतो यतः ॥६९॥गर्दभस्त्वं भव विप्र सुतेजा गर्दभी भव ।वर्षशतं तथाऽरण्ये जातौ तौ गर्दभौ ततः ॥७०॥जातिस्मरौ कदाचित्तावगस्त्याऽश्रममीयतुः ।पप्रच्छतुश्च शापस्य निवृत्त्यर्थं तपो व्रतम् ॥७१॥अगस्त्यः प्राह यातं वै हविर्धानं प्रति ह्युभौ ।तौ ततश्च हविर्धानाश्रमं ययतुरादरात् ॥७२॥क्षमां याचितवन्तौ च नेमतुः पादयोस्तदा ।हविर्धानश्च तौ प्राह यातं वै नर्मदातटम् ॥७३॥स्नात्वा पीत्वा जलं तस्यास्तपसा क्षीणकल्मषौ ।यास्यथः परमां मुक्तिं फलं मानुषजन्मनः ॥७४॥एवमुक्तौ ययतुश्च नर्मदां चेरतुस्तपः ।शुद्धौ तौ गर्दभीं योनिं त्यक्त्वा दिव्यौ बभूवतुः ॥७५॥कामिकं यानमारूढौ सर्वालंकारभूषितौ ।ययतुस्तौ दिवं तत्र न्युषतुर्युगसप्ततिः ॥७६॥अथाऽन्ते ययतुः श्रीमन्नारायणपदं च तौ ।तत्र तीर्थं हरिकेश सुतेजस्कं प्रमोक्षदम् ॥७७॥हविर्धानेश्वरं लिंगं रेवागर्दभीसंगमे ।वर्तते परमं पुण्यं दर्शनात् पापनाशनम् ॥७८॥ततो गच्छेत् करमर्दातीर्थं पुण्यप्रदं परम् ।मैत्रेयस्याऽऽश्रमं राजा कुशध्वजः समाययौ ॥७९॥नर्मदायास्तटे रम्ये श्राद्धं चकार भावतः ।तत्र दानं ददौ राजा गवां दशाऽयुतानि वै ॥८०॥सवत्सानां सुवर्णानां घण्टाऽऽभरणशोभिनाम् ।भोजयित्वा ततः श्राद्धे ब्राह्मणाँस्तान्नृपोत्तमः ॥८१॥ययौ राजा निजं गेहं विप्रास्तत्र व्यवस्थिताः ।तान् धेनूश्चागता जग्धुं राक्षसाश्चैकदा वने ॥८२॥धेनवो विविशुर्वारौ काश्चिद्दिवं ययुस्तदा ।विप्रान् वै भक्षितुं तत्र दुद्रुवू राक्षसास्ततः ॥८३॥सस्मरुर्ब्राह्मणाः कृष्णनारायणं पुमुत्तमम् ।लक्ष्मीपतिं प्रभानाथं पार्वतीशं नरायणम् ॥८४॥माणिकीशं च हंसेशं मञ्जुलेशं हृदिस्थितम् ।तावद् विष्णुः समायातः शंखचक्रगदाधरः ॥८५॥चक्रेण करमर्देन नाशयामास राक्षसान् ।ब्राह्मणान् संररक्षापि गावस्तत्राऽऽगताः पुनः ॥८६॥करमर्देश्वरः शंभुर्विष्णुचक्राद्विनिर्गतः ।करमर्देश्वरं तीर्थं परं रक्षाकरं मतम् ॥८७॥अथ कालान्तरे विष्णुर्विप्रान् गाश्च विमानके ।आरोहयित्वा वैकुण्ठं नीतवान्मोक्षमालयम् ॥८८॥तत्र स्नाता दिवं यान्ति मृताश्च न पुनर्भवाः ।श्रवणात् कीर्तनाच्चापि गोसहस्रफलं भवेत् ॥८९॥इत्याह पार्वतीं शंभुर्मया लक्ष्मि! च ते पुरः ।उदितं श्रीकृष्णनारायणचक्रप्रतीर्थकम् ॥९०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आरुणिशिष्यसत्यतपसो मोक्षः, मण्डपेश्वरतीर्थं, बादरायणशाकटायनयोः श्वमुखतानिवृत्तिः, नर्मदादन्तिवनिकासंगमः, रासभीनर्मदातीर्थवृत्तान्तः, करमर्दतीर्थं चेत्यादिसेतिहासनिरूपणनामाषष्ट्यधिकपञ्चशततमोऽध्यायः ॥५६०॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP