संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४९८ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४९८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४९८ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! ब्राह्मणानां चमत्कारमयीं कथाम् ।आनर्ताधिपतिर्भूभृत् प्रसन्नो ब्राह्मणान् वरान् ॥१॥समाहूय समुवाच प्रणिपत्य मुहुर्मुहुः ।सुवर्णं वा गजाश्वं वा संक्रान्तौ मकरे रवेः ॥२॥यस्य यद्रोचते दातुमिच्छामि पृथिवीमपि ।प्रसादः क्रियतां मह्यं दीनस्य प्रणतस्य च ॥३॥विप्रास्त्वाहुर्वयं नित्यं निष्परिग्रहधर्मिणः ।भिक्षाहारास्तापसाश्च किं गजाश्वसुवर्णकैः ॥४॥चमत्कारो नृपः प्राह भवन्तो लोकपावनाः ।राज्यलक्ष्म्याः प्रशुद्ध्यर्थं दानं गृह्णन्तु पावनाः ॥५॥द्वासप्ततिब्राह्मणाश्च वर्तन्तेऽत्र नदीतटे ।पर्णकुटीर्विधायैव व्योममार्गविहारिणः ॥६॥तपःशक्त्या सदा यान्ति नानातीर्थेषु भक्तितः ।जपं स्नानं तर्पणं च कृत्वा त्वायान्ति वै पुनः ॥७॥वाराणस्यां प्रयागे वा पुष्करे नैमिषे तथा ।अश्वपट्टसरसि प्रभासे केदारके तथा ॥८॥क्वचित् प्रयान्ति संक्रान्तौ चातुर्मास्येऽपि यान्ति च ।अत्र वर्षे च संक्रान्तौ नागवत्यास्तटे द्विजाः ॥९॥गृह्णन्तु मम दानं च कुर्वन्तु पावनान् हि नः ।इत्युक्ता अपि विप्रास्ते विरागाः पुष्करं ययुः ॥१०॥पञ्चरात्रिनिवासार्थं संक्रान्तौ मकरे रवेः ।राजा विज्ञाय तत्सर्वं दमयन्तीं प्रियां तदा ॥११॥प्राह त्वं कनकं भूषा वस्त्राण्यादाय सद्धनम् ।नागनद्यास्तटं याहि यत्र ब्राह्मणयोषितः ॥१२॥भूषणादीनि वस्तूनि तासां यच्छ यथेच्छया ।न तासां पतयोऽस्माकं प्रकुर्वन्ति प्रतिग्रहम् ॥१३॥स्त्रियोऽवश्यं ग्रहीष्यन्ति दानं भूषणप्रभृति ।यादृशं यादृशं वाऽपि नारी धत्ते विभूषणम् ॥१४॥सा तथेति प्रतिज्ञाय बहून्याभरणानि च ।मणिमुक्ताप्रवालानि कुण्डलानि शुभानि च ॥१५॥तथा चन्द्रोज्ज्वलान् हारान् नूपुराणि बृहन्ति च ।इन्द्रनीलमहानीलवैदूर्यखचितानि च ॥१६॥पद्मरागैस्तथा वज्रैर्माणिक्यैश्च मनोहरैः ।केयूरैः कंकणैर्दिव्यैः शृंखलाहेमसूत्रकैः ॥१७॥गृहीत्वा नागवत्यां वै स्नातुं संक्रान्तिपर्वणि ।समायाता तिलमिष्टान्नानि नीत्वा बृहन्ति च ॥१८॥स्नात्वा तीरे निवेश्यैतन्महाभूषणपर्वतम् ।प्रतीक्षते च पात्राणि दानस्य तन्नदीतटे ॥१९॥एतस्मिन्नन्तरे प्राप्तास्तापस्यः कौतुकान्विताः ।ज्ञात्वा दानार्थमायातां दमयन्तीं नृपप्रियाम् ॥२०॥कीदृशी राजपत्नी सा किंरूपा किंविभूषणा ।इतिकौतुकमापन्ना विप्रपत्न्यः समागताः ॥२१॥आगतास्ता नमश्चक्रे प्राह राज्ञी मनोहरम् ।मयाऽयं भूषणस्तोम उद्दिश्य गरुडध्वजम् ॥२२॥कल्पितोऽद्य दिने दानं ब्राह्मणीषु फलप्रदम् ।तस्माद् गृह्णन्तु तापस्यो मया दत्तानि वाञ्छया ॥२३॥भूषणानि ह्यनेकानि प्रसादः क्रियतां मम ।ततश्चैकाऽब्रवीत् तासामेनां मुक्तावलीं मम ॥२४॥देहि श्रुत्वा नृपपत्न्या प्रक्षाल्य चरणौ स्वयम् ।दत्ता मुक्तावली तस्यै वस्त्रैर्दिव्यैः समन्विता ॥२५॥तथाऽन्यायै ददौ हारं हाराकांक्षां विबुध्य सा ।तृतीयायै कुण्डले च ददौ ज्ञात्वा च तन्मनः ॥२६॥ततश्च शेषास्तापस्यो जगृहुर्भूषणानि च ।यानि यानि ददौ तस्यै तस्यै मुदा च तानि च ॥२७॥यथा यथा प्रगृह्णन्ति तापस्यो भूषणानि ताः ।तथा तथाऽस्याः संजज्ञे दमयन्त्याः प्रमोदकः ॥२८॥अन्यानि च प्रचिक्षेप शतशोऽथ सहस्रशः ।गृह्णन्त्विति कथयित्वा मौनं तस्थौ नृपप्रिया ॥२९॥गृहीतानि तु सर्वाणि तापसीभिस्ततो ह्यपि ।न तृप्तिर्जायते तासां राज्ञी तदाह ताः पुनः ॥३०॥सन्तोषः क्रियतां गत्वा चानयामि पुनः पुनः ।इत्युक्त्वा प्रययौ तूर्णं गृहीत्वा चाययौ द्रुतम् ॥३१॥अनन्तानि भूषणानि चाम्बराणि धनानि च ।ददौ पञ्चाहपर्यन्तं ब्राह्मणीभ्यो मुहुर्मुहुः ॥३२॥तापस्योऽपि दधुस्तानि वस्त्राणि विविधानि हि ।भूषणानि च गात्रेषु सस्पृहास्तोषपूर्विकाः ॥३३॥ऊटजानि धनवस्त्रभूषापूर्णानि चक्रिरे ।अथ चतस्रो ब्राह्मण्यो वल्कलाजिनशोभिताः ॥३४॥दानग्रहणं नेच्छन्त्यो न तस्याः पार्श्वमागताः ।तासां दानस्य लाभार्थं राज्ञी तु पञ्चमे दिने ॥३५॥भूषणानि महार्हाणि गृहीत्वा ताः ययौ द्रुतम् ।राज्ञी प्रोवाच ताः सर्वाः प्रसादः क्रियतामिति ॥३६॥इमानि भूषणार्थाय गृह्यन्तां भूषणानि वै ।तापस्यस्तु विरागिण्यः पतीच्छानुगताः सदा ॥३७॥पातिव्रत्यपराः प्राहुः पतीनां नास्ति तन्मनः ।पत्युराज्ञां विना पत्नी करोति देहशोभनम् ॥३८॥पापं सा प्राप्नुयात् तस्माद् गृह्णीमो न वयं तव ।नाऽस्माकं भूषणैः कार्यं भूषिता वल्कलैर्वयम् ॥३९॥एवं संवदतां तासां तया सार्धं तु तत्क्षणम् ।चत्वारः पतयः प्राप्ता व्योममार्गेण चाश्रमान् ॥४०॥शुनःशेपोऽथ शाक्रेयो बोद्धो दान्तश्चतुर्थकः ।शेषाः सर्वे गतिभ्रंशं प्राप्य भूमार्गमाश्रिताः ॥४१॥पत्नीनां तृष्णया भूषादानग्रहणदोषतः ।चत्वारस्ते ऋषिपत्नीः कन्यकाश्च विभूषिताः ॥४२॥दृष्ट्वा किमिदं किमिदं प्रोचुर्विकृतमाश्रिताः ।केन दत्वाऽऽभूषणानि यत् तापस्यो विडम्बिताः ॥४३॥धनवस्त्राणि दत्वा नश्चाश्रमोऽयं विकारितः ।तदा प्राहुस्तु तापस्यश्चमत्कारनृपस्य वै ॥४४॥महिषी दमयन्तीयं वर्तते साम्प्रतं तया ।सम्प्रदत्तानि सर्वासां भूषणान्यम्बराणि च ॥४५॥अस्माकमपि संप्राप्ता दातुं सेयं प्रतिष्ठति ।अस्माभिर्न गृहीतानि निषिद्धा सा निवारिता। ॥४६॥इतिश्रुत्वा च तां दृष्ट्वा ब्राह्मणास्तपसः क्षयात् ।तां शेपुस्ते श्रावयित्वा शृणु लक्ष्मि! तपोबलम् ॥४७॥द्वासप्ततिर्वयं राज्ञि! स्नानार्थं पुष्करे गताः ।व्योममार्गेण तपसा मनोमारुतरंहसा ॥४८॥चत्वारस्त इमे प्राप्ता येषां दारैः परिग्रहः ।न कृतस्तेऽपरे व्योम्नो मार्गाद् भ्रष्टाश्च पुष्करे ॥४९॥नारीणां च सतीनां तु सतीत्वेन महद्बलम् ।दानग्रहेण नष्टं तद् वैहायसं बलं यतः ॥५०॥तपसो वञ्चितोऽस्माकमाश्रमोऽयं त्वया धनैः ।विभूषणादिदानैश्च तत् त्वं शिला भवाऽत्र वै ॥५१॥अथ तुष्टाव सा राज्ञी मुक्त्यर्थं च तदा तु ते ।प्राहुश्चात्र माधवीति शाण्डिली कमलांशजा ॥५२॥विप्रकन्या समागत्य तवोद्धारं करिष्यति ।अचिरेणैव कालेन साऽऽगमिष्यति माधवी ॥५३॥लक्ष्मीरूपा शिलायां सा स्थास्यत्येव नदीतटे ।शिला कन्यास्वरूपा सा भविष्यति रमा यथा ॥५४॥शृणु लक्ष्मि! तत्र कन्यां शिलां ब्राह्मणसन्निधौ ।तत्क्षणमेव सञ्जातां ज्ञात्वा वृत्तान्तमेव तम् ॥५५॥राजा तत्र द्रुतं प्राप पत्नीं शुशोच वै द्रुतम् ।चत्वारो ब्राह्मणा नीत्वा कुटुम्बं व्योमसत्पथा ॥५६॥ययुर्हिमालयं विघ्नशून्यं स्थलं तपस्विनः ।राजा शिलां प्रसंस्पृश्य स्मृत्वा स्मृत्वा प्रियागुणान् ॥५७॥विललाप क्षणं पतिव्रतां श्राद्धं चकार ह ।तस्या उपरि सौधं च कारयामास पार्थिवः ॥५८॥स्वयं कर्पूरधूपाद्यैर्वस्त्रकुंकुमचन्दनैः ।पूजां चकार नित्यं च कारयामास भूसुरैः ॥५९॥अथ पद्भ्यां महीं क्रान्त्वा चाऽष्टषष्टिद्विजाः शुभाः ।आयाता नागनद्यास्ते तीरे श्रान्ताः सुदूरगाः ॥६०॥दृष्ट्वाऽऽभरणयुक्ताँश्च ज्ञात्वा वृत्तान्तमित्यपि ।विविदुः कारणं व्योम्नः पातस्य दानसंग्रहम् ॥६१॥दमयन्त्याः शिलाभावं ज्ञातवन्तश्च वै ततः ।चमत्कारनृपराष्ट्रनाशार्थं जगृहुर्जलम् ॥६२॥यतश्चास्मद्गतिर्व्योम्नि नाशिता दानलोभतः ।ब्राह्मणीनां मनो जातं राजसं रागमिश्रितम् ॥६३॥तत्फलं यातु राजा च राष्ट्रं चेति विचिन्त्यते ।शापं वक्तुमारभन्ते तावद्वै विप्रयोषितः ॥६४॥वारयामासुरत्यर्थं शापो देयो न सर्वथा ।यतो वयं नरेन्द्रस्य भार्यया समलंकृताः ॥६५॥सुवस्त्रैर्भूषणैर्दिव्यैः श्रद्धापूतेन चेतसा ।वयं दारिद्र्यदोषेण कर्षिता भवतां गृहे ॥६६॥न प्राप्तं तु सुखं मर्त्ये वस्त्रभूषादिसंभवम् ।केवलानां तापसानां परो लोकः सुखप्रदः ॥६७॥नीचानां विषयस्थानां त्विहैव सुखमात्रकम् ।तपोधर्मगृहस्थानामुभयत्र सुखं सदा ॥६८॥तदस्माभिः सुखं चात्र भोक्तव्यं धर्मवर्तिभिः ।ता वयं वस्त्रभूषाणां सुखं संसेव्य सर्वदा ॥६९॥गृहस्थधर्मान् संसेव्य पतिसेवां सुरार्चनम् ।संसेव्य साधयिष्यामो लोकद्वयमनुत्तम् ॥७०॥तस्माद् यूयं चात्र विप्रा भूमिमादाय भूपतेः ।वृत्तिं चापि गृहीत्वैव रम्याणि च गृहाणि च ॥७१॥गृहीत्वैवाथ वीक्षध्वं पुत्रपौत्रसमुद्भवम् ।सौख्यं चापि कुमारीणां बान्धवानां विशेषतः ॥७२॥न करिष्यथ चेद्वाक्यमेतदस्मदुदीरितम् ।सर्वाः प्राणपरित्यागं करिष्यामो न संशयः ॥७३॥यूयं स्त्रीवधपापेन युक्ताः यास्यथ रौरवम् ।श्रुत्वैतच्छापदानार्थं धृतं वारि भुवस्तले ॥७४॥तत्यजुर्दारवाक्यैस्ते सा भूरूषरतां गता ।अथ श्रुत्वा च तद्वार्तां राजा मुमोद चाययौ ॥७५॥ब्राह्मणेभ्यः प्रदानार्थं भुवो धनस्य सम्पदाम् ।ब्राह्मणानां वचनेन राजा पुरमकारयत् ॥७६॥प्राकारपरिखायुक्तं गोपुरैः सौधपंक्तिभिः ।शोभितं नगरं नाम चमत्कारपुरं तु तत् ॥७७॥अष्टषष्टिब्राह्मणानां वासस्तत्र कुटुम्बिनाम् ।कारितो भूभृता तेभ्यो जीविकाऽपि समर्पिता ॥७८॥ततः परं च सा लक्ष्मीर्माधवी या च शाण्डिली ।नागनद्यां नचिराद्वै पुरं द्रष्टुं समागता ॥७९॥स्नात्वा क्षणं शिलायां सा निषसाद तदा सती ।दमयन्ती पुनर्जाता नारीरूपा यथा पुरा ॥८०॥ब्राह्मणीभ्यो नमस्कृत्य स्वप्नोत्थितैव हर्षिता ।ययौ राजगृहं महोत्सवं चकार भूपतिः ॥८१॥ग्रामाणामष्टषष्टिं च ददौ दानं सुखप्रदम् ।विप्राणामथ चत्वारि गोत्राण्यन्यान्यपि प्रिये ॥८२॥ययुर्हिमालयं चात्र चतुःषष्टिश्च शेषिताः ।तैः सम्यक्कारिता यज्ञा बहुहव्यसुदक्षिणाः ॥८३॥यज्ञे कृतेऽभवद् राजा रोगेणातिप्रपीडितः ।कारणं तत्र वै चासीदेकस्य ब्राह्मणस्य वै ॥८४॥त्रिजातस्य स्पृष्टद्रव्यहोमः क्रूरफलप्रदः ।त्रिजातस्य परीक्षार्थं वह्निना दिव्यसज्जलम् ॥८५॥कुण्डं प्रदर्शितं तत्र स्नाने विस्फोटको भवेत् ।यस्य स एव बोद्धव्यस्त्रिजात इति तत्कृतम् ॥८६॥परीक्ष्यैवं च विप्रः स निष्कासितो वनं ययौ ।तपश्चक्रे हरं स्मृत्वा हरस्तुष्टो बभूव ह ॥८७॥वरं वृणु हरः प्राह विप्र उवाच शंकरम् ।त्रिजातदोषं निष्कास्य देहि सर्वोत्तमोच्छ्रताम् ॥८८॥शंकरश्च ददौ तस्मै न गरं न गरं मनुम् ।यदुच्चारणमात्रेण सर्पा निर्विषतां तथा ॥८९॥प्राप्नुयुर्मरणं चापि गृहाण गच्छ तत्स्थलम् ।एतन्मन्त्रं गृहीत्वा स नगरं च ययौ द्विजः ॥९०॥नगरस्था द्विजा ह्यासँस्तदा सर्पप्रपीडिताः ।त्रिजातेन च मन्त्रेण रक्षिताः सर्वतो द्विजाः ॥९१॥ते स्थिता नागराः सर्वे त्रिजाताद्याः समुत्तमाः ।कृष्णभक्तिपराः सर्वे हाटकेश्वरपूजकाः ॥९२॥हाटकेश्वरदेवात्ते लब्धवन्तो मनुं तदा ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ॥९३॥चक्रुश्च भजनं जापं नरा नार्यश्च सर्वदा ।गोलोकं प्रययुश्चान्ये प्रयान्ति भजनात् प्रिये ॥९४॥इत्याख्यातश्चमत्कारो ब्राह्मणानां तपस्विनाम् ।पठनाच्छ्रवणाच्चास्य वाञ्च्छितं च फलं भवेत् ॥९५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चमत्कारनृपतिभार्यया दमयन्त्या कृतरत्नस्वर्णादिदानग्रहणेन व्योममार्गगामिब्राह्मणानां पतनं विप्रशापेन दमयन्त्याः शिलात्वं पुनर्माधवीस्पर्शेन राज्ञीत्वं नगरवासादि चेतिनिरूपणनामाऽष्टनवत्यधिकचतुश्शततमोऽध्यायः ॥४९८॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP