संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १११ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १११ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १११ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! ततो धर्मदेवः सेवाविनिश्चयौ ।पुत्रौ प्राह परं धर्मॆ परो यस्मान्न विद्यते ॥१॥सर्वधर्मसमावेशो यत्र धर्मे प्रतिष्ठितः ।तं धर्मॆ प्रथमं धाम्नि हरिणा संप्रदर्शितम् ॥२॥सर्वश्रेयस्करं धर्ममृणाऽबाध्यं प्रमोक्षदम् ।श्रुतं नारायणमुखान्मुक्तिदं साधनोत्तरम् ॥३॥धर्मः प्राह शृणुतं वै पुत्रौ परमशोभनौ ।धर्मवन्तौ पितृभक्तौ यदुक्तं तत्सुशोभते ॥४॥लक्षणं तत्सुपुत्रस्य मातापित्रोः सुसेवनम् ।तत्ततोऽप्यधिकं धर्मं शृणुतं हरिणोदितम् ॥५॥ब्रह्मचर्यसमो धर्मो नास्ति नास्त्येव नैव हि ।अन्ये सर्वे तु धर्माणः कलां नार्हन्ति षोडशीम् ॥६॥ब्रह्मचर्यं ब्रह्मधर्मो ब्रह्म वै स स्वयं मतम् ।ब्रह्मरूपं ब्रह्ममूर्तिर्ब्रह्मात्मा ब्रह्मरूपदः ॥७॥तुष्टे ब्रह्मणि सर्वेशे सर्वं तुष्टं सदा भवेत् ।सेवा ऋणानि दानानि तदग्रे स्वल्पमात्रकम् ॥८॥यज्ञप्राप्यं तु यत्प्रोक्तं ब्रह्मचर्येण लभ्यते ।तस्माद् यज्ञो ब्रह्मचर्ये संप्रतिष्ठति सर्वथा ॥९॥इष्टापूर्तेन यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।तस्मादिष्टं ब्रह्मचर्ये सम्प्रतिष्ठति सर्वदा ॥१०॥यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम् ।परं तत्सर्वधर्मेभ्यस्तेन मोक्षः प्रलभ्यते ॥११॥ब्रह्मचर्ये स्थितो धर्मो ब्रह्मचर्ये स्थितं तपः ।ब्रह्मचर्ये स्थिता ये ते ब्रह्मधाम्नि स्थिता मताः ॥१२॥योगेन जायते सिद्धिः सिद्ध्या कीर्तिः प्रवर्तते ।कीर्तिः सिद्धिश्च तपसा तपो ब्रह्मणि चर्यया ॥१३॥इन्द्रियनिग्रहोऽसाध्यो ब्रह्मचर्येण साध्यते ।ब्रह्मचर्येण तपसा ब्रह्मलोको ह्यवाप्यते ॥१४॥ब्रह्मचर्यप्रवृत्तस्य ब्रह्मलोकोऽपि कामदः ।किं पुनर्देवलोकाद्या ब्रह्माधानं हि तत्ततः ॥१५॥सत्त्रायणेन यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।सत्त्रायणं ब्रह्मचर्ये संप्रतिष्ठति सर्वथा ॥१६॥मौनव्रतेन लभ्यं यद्ब्रह्मचर्येण लभ्यते ।मौनं ततो ब्रह्मचर्ये संप्रतिष्ठति सर्वथा ॥१७॥अनाशकायनेनाऽऽप्यं ब्रह्मचर्येण लभ्यते ।अनाशकायनं ब्रह्मचर्ये तिष्ठति सर्वथा ॥१८॥अरण्ययनसंप्राप्यं ब्रह्मचर्येण लभ्यते।अरण्यायनमप्यत्र ब्रह्मचर्ये प्रतिष्ठति ॥१९॥त्यागायनेन संप्राप्यं ब्रह्मचर्येण लभ्यते ।दृष्टानुश्रविके त्यागो ब्रह्मचर्ये प्रतिष्ठति ॥२०॥अहिंसया च यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।अहिंसा सार्वभौमा सा ब्रह्मचर्ये प्रतिष्ठति ॥२१॥सत्यव्रतेन यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।सत्यं तस्माद् ब्रह्मचर्ये त्रिविधं प्रतितिष्ठति ॥२२॥अस्तेयेन च यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।अस्तेयं सर्वथा द्वेधा ब्रह्मचर्ये प्रतिष्ठति ॥२३॥अपरिग्रहलभ्यं यद्ब्रह्मचर्येण लभ्यते ।अपरिग्रह एवापि ब्रह्मचर्ये प्रतिष्ठति ॥२४॥शौचेन प्राप्यते यद्वै ब्रह्मचर्येण लभ्यते ।शौचं द्वेधा ब्रह्मयोगाद् ब्रह्मचर्ये प्रतिष्ठति ॥२५॥सन्तोषाल्लभ्यते यत्तद्ब्रह्मचर्येण लभ्यते ।सन्तोषः सर्वथाऽऽत्मीयो ब्रह्मचर्ये प्रतिष्ठति ॥२६॥तपश्चर्या विविधा या ब्रह्मचर्येण पूर्यते ।ततस्तपोमहाकाण्डो ब्रह्मचर्ये समाप्यते ॥२७॥स्वाध्यायेन च यल्लभ्यं ब्रह्मचर्येण लभ्यते ।स्वाध्यायः सर्वतोव्याप्तो ब्रह्मचर्ये प्रतिष्ठति ॥२८॥ईश्वरस्य प्रणिधानं ब्रह्मचर्ये प्रवर्तते ।तत ईशप्रणिधानं ब्रह्मचर्ये प्रतिष्ठति ॥२९॥गोरक्षादीन्यासनानि ब्रह्मचर्ये फलन्ति वै ।तस्मादासनकूटस्तु ब्रह्मचर्ये प्रतिष्ठति ॥३०॥प्राणायामेन यल्लभ्यं ब्रह्मचर्येण लभ्यते ।प्राणायामश्चतुर्धाऽतो ब्रह्मचर्ये व्यवस्थितः ॥३१॥प्रत्याहारस्त्विन्द्रियाणां सति ब्रह्मव्रते फलेत् ।तस्मादिन्द्रियरोधो वै ब्रह्मचर्ये प्रतिष्ठति ॥३२॥ध्यानेन यद्भवेल्लभ्यं ब्रह्मचर्येण लभ्यते ।ध्यानं प्रत्ययैकतानं ब्रह्मचर्ये प्रतिष्ठति ॥३३॥धारणा यत्र कर्तव्या ब्रह्मचर्येण लभ्यते ।तस्मात्तु धारणा सर्वा ब्रह्मचर्ये प्रतिष्ठति ॥३४॥समाधिर्यत्र कर्तव्यो ब्रह्मचर्येण सिद्ध्यति ।तस्माद्द्वेधा चतुर्धा स ब्रह्मचर्ये प्रतिष्ठितः ॥३५॥दमशान्तितितिक्षेहोपरमादिभिराप्यते ।यच्च तद्वै ब्रह्मचर्याल्लभ्यते नाऽत्र संशयः ॥३६॥विवेकाच्च विभो काच्चाऽभ्यासात्सत्क्रियया तथा ।कल्याणाच्चाऽनवसादादनुद्धर्षाच्च यद्भवेत् ॥३७॥तत्सर्वं तु ब्रह्मचर्याल्लभ्यते नात्र संशयः ।ज्ञानाद्धर्माच्च विज्ञानाद्भक्त्या विविधया तथा ॥३८॥तत्त्वज्ञानान्मृषाप्रज्ञालोपाच्चापि तु यद्भवेत् ।तत्सर्वं ब्रह्मचर्येण लभ्यते नात्र संशयः ॥३९॥शब्दब्रह्मणि निष्णातः परंब्रह्माधिगच्छति ।शब्दब्रह्मात्र विस्ताराद् ब्रह्मचर्ये प्रतिष्ठति ॥४०॥ब्रह्मविमर्शसद्बिन्दुनादध्वानगिरोऽपि च ।प्रवर्तन्ते ब्रह्मणस्तद्ब्रह्मचर्यफलं मतम् ॥४१॥अणिमा महिमा प्राप्तिर्गरिमा लघिमा तथा ।प्राकाम्यमीशिता सर्ववशिताऽपि च सिद्धयः ॥४२॥तारसुतारताराताररम्यकसलिलकाः ।प्रमोदमुदितमोदमानाश्चापि च सिद्धयः ॥४३॥ऊहः शब्दोऽध्ययनं च दुःखघातास्त्रयस्तथा ।सुहृत्प्राप्तिर्ज्ञानसिद्धिश्चाप्यष्टौ सिद्धयश्च याः ॥४४॥दूरश्रवणदर्शनादानगमनाऽदृश्यताः ।सिद्धयश्च तथा सर्वा लभ्यन्ते ब्रह्मचर्यतः ॥४५॥नेत्या धोत्या च बस्त्या च कुंजरक्रियया तथा ।यदाप्यते त्वाप्यते तद्ब्रह्मचर्येण सर्वथा ॥४६॥पितॄणां तर्पणात् श्राद्धाद् यदाप्यते तदाप्यते ।ब्रह्मचर्येण श्राद्धादि ब्रह्मचर्ये प्रतिष्ठति ॥४७॥पुत्रोत्पत्त्या विद्ययाऽग्निहोत्रेणाऽऽराध्यते तु यत्॥तत्समाराध्यते ब्रह्मचर्येणैवेति निर्ऋणम् ॥४८॥श्रुत्या स्मृत्या च यल्लाभस्तलाभो ब्रह्मचर्यतः ।प्रतीकोपासनालभ्य यन्मतं धाम तत्खलु ॥४९॥ब्रह्मचर्येण सम्प्राप्यं भवत्येव न संशयः ।मातृपितृकुटुम्बानां लोकानां सेवया च यत् ॥५०॥लभ्यते तद्ब्रह्मचर्याल्लभ्यते नात्र संशयः ।गोविप्राणां सुराणां च साध्वीनां महतां तथा ॥५१॥साधूनां सेवया लभ्यं ब्रह्मचर्येण लभ्यते ।पतिव्रताया लोकास्ते लभ्यन्ते ब्रह्मचर्यतः ॥५२॥कर्मठानां शर्मवतां धर्मिष्ठानां च या गतिः ।ततोऽप्युच्चतरा सा वै ब्रह्मचर्येण लभ्यते ॥५३॥पुण्यात्मनां दानिनां च या गतिर्जायते शुभा ।ततोऽप्युच्चतरा प्राप्तिर्ब्रह्मचर्यवतो भवेत् ॥५४॥यक्षरक्षोभूतवैनायककूष्माण्डमातरः ।पिशाचप्रेतवेतालास्त्रस्यन्ति ब्रह्मचर्यतः ॥५५॥डाकिनीशाकिनीशूलायोगिनीतालिकास्तथा ।विद्रवन्ति ब्रह्मचारिबलान्नास्त्यत्र संशयः ॥५६॥मानुषा भूतयः सर्वा देवानां स्मृद्धयस्तथा ।लभ्यन्ते ब्रह्मचर्यद्वै ब्रह्मचर्ये प्रतिष्ठिताः ॥५७॥ऐन्द्रं च वारुणं स्थानं कौबेरं सौममेव वा ।सौर्यं च गाणपत्यं च भौमं स्वर्ग्यं च पैतृकम् ॥५८॥वैराजमैश्वरं वार्षं पारमेष्ठ्यं पदं च वा ।लभ्यते ब्रह्मचर्येण ब्रह्मचर्ये प्रतिष्ठति ॥५९॥आग्नेयं वैष्णवं ब्राह्मं शांभवं च हिरण्मयम् ।प्राकृतं पौरुषं मौक्तं लभ्यन्ते ब्रह्मचर्यतः ॥६०॥अव्याकृतं च गोलोकं वैकुण्ठं चामृतं तथा ।क्षैरं श्वैतं बाद्रिकं च लभ्यन्ते ब्रह्मचर्यतः ॥६१॥ब्रह्मचर्यप्रभावेण जीवोऽपि याति शंभुताम् ।योऽयमात्मा हतपाप्मा विशोको मृत्युवर्जितः ॥६२॥अक्षुधश्चातृषश्चाप्यजरः सत्यमनोरथः ।सत्यफलो भवत्येव ब्रह्मचर्यप्रतापतः ॥६३॥परब्रह्मसमो भूत्वा सर्वतद्भावभावितः ।समश्नुते सर्वकामान् ब्रह्मचर्यप्रतापतः ॥६४॥आप्रकृंतिपूरुषं यद् दासऽऽयोगस्थमण्डलम् ।किंकरं चरणे भूत्वा पतति ब्रह्मचारिणः ॥६५॥अप्रस्खलितधातोस्तु ब्रह्यचर्यवतः सदा ।तदूर्ध्वरेतसो देवा दासा भवन्ति किंकराः ॥६६॥ब्रह्मचारिकृते लोका वर्तन्ते शाश्वताः सदा ।प्रगच्छेद्येन मार्गेण ब्रह्मचारी जनस्तदा ॥६७॥विघ्नाः कृत्या ग्रहा दैत्याः शूलाश्चाऽमंगलानि च ।प्रयान्त्यपशकुनानि दूराद्ब्रह्मप्रतापतः ॥६८॥यत्र मार्गे ब्रह्मचारी प्रगच्छति प्रतापवान् ।समीपे स्वागतार्थं तं समायान्ति सुरादयः ॥६९॥लोकपाला दिशाम्पालाः प्रजेशा मनवश्च तम् ।अभियान्ति ब्रह्मचर्यप्रतापं ब्रह्मचारिणम् ॥७०॥सम्वत्सराश्च ऋतवो मासाश्च दिवसा निशाः ।अभियान्ति स्वागतार्थं ब्रह्मचर्यप्रतापिनम् ॥९१॥विश्वेदेवा मरुतश्च विद्याध्राः किन्नरादयः ।देव्यश्चाभिप्रयान्त्येनं ब्रह्मचर्यप्रतापिनम् ॥७२॥अग्नयो दक्षिणाहोमावसथगृहिणो जनाः ।अभियान्ति ब्रह्मचर्यबलिनं ब्रह्मचारिणम् ॥७३॥साध्याः किंपुरुषाश्चैव गन्धर्वाश्चारणादयः ।ब्राह्मणाश्चाऽप्यभियान्ति ब्रह्मचारिजनं मुदा ॥७४॥नरनारीमिथुनानि ब्रह्माण्डे सन्ति कोटिशः ।तानि पवित्रतां यान्ति ब्रह्मचारिपदाश्रयात् ॥७५॥ब्रह्मचारी स्वयं ब्रह्म ब्रह्मचर्यबलेन वै ।पृथ्वीजलादितत्त्वानि परावर्तयितुं क्षमः ॥७६॥ब्रह्मचारी स्वयॆ स्वस्य प्राणस्य रक्षणे तथा ।विसर्जने समर्थो वै न कालस्तत्र वै प्रभुः ॥७७॥महाकालो याति दूरॆ यमो यमानुगास्तु के ।वालखिल्याः सनकाद्या सिद्धा योगेश्वरास्तथा ॥७८॥हर्यश्वाः शबलाश्वाश्च साधवः साध्विकास्तथा ।ब्रह्मचर्यप्रतापेन ब्रह्मभावमितो गताः ॥७९॥हनुमान्कार्तिकेयश्च वर्तेते ब्रह्मचारिणौ ।भगवत्यो महाभागाः सरस्वत्यादिकास्तथा ॥८०॥ब्रह्मचारिण्य एवैता ब्रह्मभावमितो गताः ।तस्मात्पुत्रौ ब्रह्मचर्ये तिष्ठन्तौ कुरुतं तपः ॥८१॥ब्रह्मचर्यप्रतापेन ऋणं सर्वं निवर्तते ।ब्रह्मचर्यसमं नान्यत्तपो भवति दुष्करम् ॥८२॥ब्रह्मचारिशरीरे वै ब्रह्म साक्षाद्धि वर्तते ।ब्रह्मचारिपूजनेन परब्रह्म प्रपूजितम् ॥८३॥ब्रह्मचारिभोजनेन परब्रह्म सुभोजितम् ।ब्रह्मचारिदर्शनेन परब्रह्मप्रदर्शनम् ॥८४॥ब्रह्मचारिस्पर्शनेन परब्रह्मस्पृशिर्मता ।ब्रह्मचारिनमस्कारे परब्रह्मनमस्कृतिः ॥८५॥ब्रह्मचारिपरिचर्या ब्रह्मशुश्रूषणं मतम् ।ब्रह्मचारिजलपाने ब्रह्मणा पीयते जलम् ॥८६॥ब्रह्मचारिपार्श्ववासे ब्रह्मण्यावास उच्यते ।ब्रह्मचारिप्रनेत्राभ्यां ब्रह्मैव संप्रपश्यति ॥८७॥ब्रह्मचारिनासिकया ब्रह्मजिघ्राति वै मुदा ।ब्रह्मचारिजिह्वया वै ब्रह्म वक्त्येव सर्वथा ॥८८॥ब्रह्मचारिरसनया ब्रह्मैवास्वादयत्यपि ।ब्रह्मचार्याननद्वारा भुंक्ते ब्रह्मपरं सदा ॥८५॥ब्रह्मचारिकरपादा ब्रह्मणः करपत्कजाः ।ब्रह्मचारिमनोवृत्त्या मनुते ब्रह्म सर्वथा ॥९०॥ब्रह्मचारिकृतभोगं ब्रह्मभोग्यं तु तन्मतम् ।ब्रह्मचारिकृतावासो ब्रह्मवासो मतः सदा ॥९१॥ऊर्ध्वरेता नैष्ठिकश्चोपकुर्वाणो हरिः स्वयम् ।माताऽपि पूजिता तेन पिता संसेवितस्तथा ॥९२॥ब्रह्मचर्यव्रतं येन रक्षितं ब्रह्मरूपिणा ।ब्रह्मचारिकृतं सर्वं ब्रह्मणा कृतमेव तत् ॥९३॥तस्माद् ब्रह्मपरो धर्मो ब्रह्मचर्यान्न शिष्यते ।अवतारा हरेर्ये वै ब्रह्मचारिण एव ते ॥९४॥ ब्रह्मचारिण आमुक्तिः सदा करतले स्थिता ।अतिष्ठतं ब्रह्मचर्यं पुत्रो नरनरायणौ ॥९५॥इत्याज्ञा पितृभ्यां दत्ता गृहीत्वा तौ नरो हरिः ।नत्वाभिवन्द्यशैत्याद्रिं तप्तुं तु दुष्करं तपः ॥९६॥जग्मतुस्तत्र बद्र्यादिशोभिते शिखरे सदा ।बद्र्यधस्तात्तपो लोकसुखार्थं कुरुतो हि तौ ॥९७॥तथाऽयं कार्तिकेयोऽपि तपत्येव दृढं तपः ।ब्रह्मचारिव्रतो भूत्वा विष्णुं भजति नित्यशः ॥९८॥नास्त्यतो योग्यता तत्राऽपराधस्यापि लेशतः ।ब्रह्मचर्यतुलायां त्वसेवाऽकिंचित्करी मता ॥९९॥असेवा वै न सा बोध्या सेवा तपःस्वरूपिणी ।ब्रह्मचर्यतपोयोगादुद्धारयति यत्स्वकौ ॥१००॥मातापितरौ सा सेवा नाऽन्यतुल्याऽल्पिका मता ।यत्कृतेन सदा मातुः पितुः प्रसन्नता भवेत् ॥१०१॥तत्कृतं सर्वदा सेवा नाऽन्या सेवा विशिष्यते ।कार्तिकेन कृता सेवा ब्रह्मव्रततपोमयी ॥१०२॥इष्टं तपस्तु पार्वत्यास्तथा शंभोरपि ध्रुवम् ।लोके योग्यं च शास्त्रेऽपि तपः कार्यमिति प्रथा ॥१०३॥ब्रह्मव्रतं तपो लक्ष्मि! मोक्षदं दुरितं न तत् ।माता शिवा प्रसन्नाऽऽसीत् पिता शंभुः प्रसादवान् ॥१०४॥सेनापतित्वमाप्यैव तारकासुरनाशनम् ।कृतं पित्रोर्वचन तत् त्वाज्ञासेवात्मकं परम् ॥१०५॥मयैव विहिता चेयं स्कन्दस्थितिरनुत्तमा ।इति ते कथितं लक्ष्मि! किमन्यच्छ्रोतुमिच्छसि ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मचर्यमाहात्म्यवर्णनपूर्वककार्तिकेयाऽदुरिततादिप्रदर्शननामा एकादशाधिकशततमोऽध्यायः ॥१११॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP