संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २८१

कृतयुगसन्तानः - अध्यायः २८१

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
अथ द्वादशमासेषु यान्यन्यानि व्रतानि च ।
कर्तव्यान्यपि ते वक्ष्ये शृणु पुण्यानि पद्मजे! ॥१॥
चैत्रमासस्य शुक्लायामेकादश्यां तु वैष्णवैः ।
आन्दोलनीयो भगवान् लक्ष्मीयुक्तो महोत्सवैः ॥२॥
सुगन्धिपुष्पमय्यां तु तस्यां त घटिकाद्वयम् ।
आन्दोलयित्वा नीराजयित्वा चोत्तारयेत्प्रभुम् ॥३॥
भोजयेच्च व्रती नत्वा तं क्षमाप्य विसर्जयेत् ।
आषाढे शुक्लके पुष्ये रथयात्रां समाचरेत् ॥४॥
साश्वं रथं स्थापयेच्च कृष्णनारायणाग्रतः ।
वासांसि राजयोग्यानि धारयेद् भूषणानि च ॥५॥
श्रेष्ठान् हैमान् शस्त्रवर्यान् खड्गादीन् धारयेत्प्रभुम् ।
दधि भक्तं लड्डुकाँश्च भोजयित्वा रथेऽर्चयेत् ॥६॥
हरिं नीराजयित्वा च चतुर्वारं पुनः पुनः ।
उत्तारयेद् रथात् तत्र गापयेत् कीर्तनानि वै ॥७॥
ततश्च भोजनं कुर्याद् व्रती मोक्षप्रदं व्रतम् ।
आषाढकृष्णद्वितीयादिनादारभ्य मासिकः ॥८॥
श्रावणकृष्णतृतीयावधिं दोलोत्सवो मतः ।
वृषराशेश्चन्द्रबले कुर्याद् दोलां स्वलंकृताम् ॥९॥
नित्यं नवीनवस्त्वाद्यैर्नवीनां श्रीहरेः प्रियाम् ।
सायाह्ने प्रत्यहं कृष्णनारायणं निधारयेत् ॥१०॥
नीराजयित्वा नैवेद्यं समर्प्याऽऽन्दोलयेद् व्रती ।
दोलापद्यानि रम्याणि गापयेन्नृत्यमाचरेत् ॥११॥
नभःकृष्णतृतीयायां प्रपूज्योत्तारयेद्धरिम् ।
श्रावणः सर्वथा मासो व्रतैश्च नियमैर्यमैः ॥१२॥
यापनीयो विशेषेण भुक्तिं मुक्तिं समिच्छता ।
कार्तिकोऽपि तथा नेयो व्रतदानजपादिभिः ॥१३॥
मार्गशीर्षे धनूराशौ धनुर्लग्ने रवौ गते ।
विधायाऽभ्यंगमुष्णेन स्नपयेद्वारिणा हरिम् ॥१४॥
धारयित्वा सुवासांसि तदग्रेऽग्निष्टिकामपि ।
निधाय नैत्यकं कुर्याच्छृङ्गारं सश्रियः प्रभोः ॥१५॥
नैवेद्ये मोदकान् दद्यान्नवनीतं घृतं दधि ।
रोटकं तरलां भर्जितं वृन्ताकं समर्पयेत् ॥१६॥
क्वथिकां पाययेत् कृष्णमध्ययनाय योजयेत् ।
एवं वै मासपर्यन्तं शिक्षार्थं तूत्सवं चरेत् ॥१७॥
पौषमासे मकरे च यदा सूर्यायनं भवेत् ।
चत्वारिंशद्धटिका वै पुण्यकालो विशेषतः ॥१८॥
दानस्नानार्चनाद्यं तु कर्तव्यं तिललड्डुकाः ।
मिष्टान्नानि च देयानि ह्यनाथेभ्यो विशेषतः ॥१९॥
गवां ग्रासादि देयं च श्राद्धं पुण्यप्रदं तथा ।
माघमासे तु पञ्चम्यां वसन्तोत्सवमुत्तमम् ॥२०॥
तत आरभ्य नित्यं च होलिकावधिकं सदा ।
कुंकुमरंगगुलालार्पणपूजनभोजनैः ॥२१॥
प्रकुर्यात् श्वेतवासांसि हरिं नवानि धारयेत् ।
रंगान् लक्ष्मीहरिकृष्णवासस्सु प्रक्षिपेद् व्रती ॥२२॥
गुलालं स्थलपद्माम्बु निक्षिपेच्च पुनः पुनः ।
शेखरं त्वाम्रपुष्पाणां धारयेद् भोजयेद्धरिम् ॥२३॥
कैसराण्यंशुकानि श्रीकृष्णं लक्ष्मीं च धारयेत्
होलिकान्तां च वासन्तीं क्रीडां गायेत्तु फाल्गुनीम् ॥२४॥
अथाऽऽविर्भावदिवसाद् यावत्षट्दिवसावधिम् ।
पालने रोहयेत् कृष्णनारायणमपि व्रती ॥२५॥
पाययेत् तं तु दुग्धादि ह्यान्दोलयेत्सगीतिकम् ।
सेवयेद् बालभावेन मुहुर्नाथं प्रसादयेत् ॥२६॥
वैशाखशुक्लतृतीयादिनाच्छ्रीकृष्णमूर्तये ।
केसराक्तैश्चन्दनाद्यैर्लेपनं मासिकं चरेत् ॥२७॥
सूर्यचन्द्रग्रहाहस्सु कुर्यात्स्नानजपादिकम् ।
आषाढशुक्लषष्ठ्यां तु कौसुंभाम्बरमर्पयेत् ॥२८॥
हरये सूक्ष्मसुस्निग्धतन्तुजं कोमलं शुभम् ।
आश्विनकृष्णपक्षे तु श्राद्धैः संतर्पयेत् पितॄन् ॥२९॥
आश्विने शुक्लपक्षे तु मूलेनाऽऽवाहयेत् तथा ।
पूजयेद्भोजयेद्दुग्धपाकाद्यं तु सरस्वतीम् ॥३०॥
विसर्जयेच्छ्रवणेन विद्वान् भवति वै व्रती ।
स्वजन्मदिवसः सर्वैर्वर्धनीयः समुत्सवैः ॥३१॥
दानभोजनवृद्धाभिवन्दनैर्देवदर्शनैः ।
एकादशीतो द्वादश्यो मोक्षदा हरिवासराः ॥३२॥
कर्तव्या भोजनैदानैः पूजनोत्सवतर्पणैः ।
प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं पदम् ॥३३॥
येन केनाप्युपायेन प्रसन्नो यस्य वै हरिः ।
इहामुत्र सुखं तस्य पुण्यवृद्धिर्व्रतं भवेत् ॥३४॥
द्वादश्यां मार्गशुक्लस्य पूजयेज्जलशायिनम् ।
उपचारैः षोडशकैः पौण्डरीकफलं लभेत् ॥३५॥
द्वादश्यां पौषशुक्लस्य पूजयेत् प्रयतो हरिम् ।
उपचारैः षोडशकैरग्निष्टोमफलं लसेत् ॥३६॥
माघधवलद्वादश्यां पूजयेन्माधवं प्रभुम् ।
षोडशाद्यैरुपचारैर्वाजपेयफलं व्रजेत् ॥३७॥
फाल्गुनशुक्लद्वादश्यां गोविन्दं पूजयेज्जनः ।
वस्तुषोडशकैः श्रेष्ठैर्गोमेधस्य फलं जयेत् ॥३८॥
चैत्रधवलद्वादश्यां विष्णुं कृष्णं समर्चयेत् ।
षोडशाद्युपचारैर्वै स्यादग्निष्टोमपुण्यभाग् ॥३९॥
वैशाखशुक्लद्वादश्यां पूजयेन्मधुमूदनम् ।
षोडशोत्तमसामग्र्या त्वश्वमेधफलं भवेत् ॥४०॥
ज्येष्ठधवलद्वादश्यां पूजयेद्वै त्रिविक्रमम् ।
षट्दशभिस्तूपचारैर्नरमेधफलं भवेत् ॥४१॥
आषाढशुक्लद्वादश्यां वामनं पूजयेद् व्रती ।
षोडशाख्योपचारैश्च शताग्निष्टोमपुण्यभाग् ॥४२॥
श्रावणशुक्लद्वादश्यां श्रीधरं पूजयेद् व्रती ।
षोडशाऽऽमितवस्त्वाद्यैर्वाजिमेधसहस्रभाक् ॥४३॥
भाद्रधवलद्वादश्यां हृषीकेशं प्रपूजयेत् ।
षोडशाऽभ्युपचारैश्च ब्रह्ममेधफलं लभेत् ॥४४॥
आश्विनशुक्लद्वादश्यां पद्मनाभं प्रपूजयेत् ।
षोडशाभ्युपचाराद्यैरीशमेधसहस्रभाक् ॥४५॥
कार्तिकशुक्लद्वादश्यां दामोदरं प्रपूजयेत् ।
षोडशाभ्युपचाराद्यैर्द्व्यश्वमेधसहस्रभाक् ॥४६॥
होमो जपस्तपो दानं साधुविप्रादिभोजनम् ।
दक्षिणाप्रार्थनाजागरणानीत्याचरेद् व्रते ॥४७॥
अल्पपरिकरस्याऽल्पं विशालस्य महत् फलम् ।
भक्तियुक्ते व्रते जाते फलं प्राप्येत मोक्षणम् ॥४८॥
व्रतं संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती ।
प्रातः स्नात्वाऽम्बरे शुद्धे धृत्वा भाले सुपुण्ड्रवान् ॥४९॥
मण्डपं कारयेद् भव्यं विशालं चतुरस्रकम् ।
घण्टाचामरकलशाऽऽदर्शकिंकिणिकायुतम् ॥५०॥
पुष्पमाल्यध्वजतोरणवितानाम्बराऽञ्चितम् ।
दीपमालाचतुर्द्वारकोमलास्तरणान्वितम् ॥५१॥
तन्मध्ये सर्वतोभद्रं कुर्याद्धान्याद्यलंकृतम् ।
तस्योपरि न्यसेत् कुंभान् द्वादशाऽम्बुप्रपूरितान् ॥५२॥
शुक्लाम्बरैश्छादिताँश्च पञ्चरत्नसमन्वितान् ।
तत्र संस्थापयेत् हैमीं राजतीं ताम्रजां च वा ॥५३॥
लक्ष्मीनारायणमूर्तिं तिलपात्रे घटोपरि ।
अथावाहनमारभ्य पूजांगानि समारभेत् ॥५४॥
पञ्चामृतैः स्नापयेच्च भूषावस्त्राणि दापयेत् ।
सुगन्धचन्दनादीनि प्रापयेत् धूपदीपकान् ॥५५॥
श्रांगारिकद्रवान् दद्यान्नीराजयेच्च भोजयेत् ।
पानं ताम्बूलकं दद्यात् प्रस्वापयेत् क्षमापयेत् ॥५६॥
रात्रौ जागरणं कुर्यात् प्रातर्होमं समाचरेत् ।
पूजनं भोजनं वैसर्जनं देवस्य चार्पणम् ॥५७॥
पारणां च स्वयं कुर्याद् व्रतं समापयेद् व्रती ।
प्रतिमां दक्षिणायुक्तामाचार्याय समर्पयेत् ॥५८॥
एवमुद्यापनकर्ता व्रतकर्ताऽत्र भोगवान् ।
त्रिसप्तकुलसंयुक्तो याति विष्णोः परं पदम् ॥५९॥
य इदं शृणुयाल्लक्ष्मि! व्रताख्यानं च वाचयेत् ।
सर्वव्रतफलं लब्ध्वा त्वन्ते यायाद्धरेः पदम् ॥६०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकप्रकीर्णकव्रतेषु दोलाव्रतरथयात्रादोलोत्सव-
श्रावणकार्तिकधनुर्मासमकरसंक्रान्तिवसन्तोत्सव-पालनारोहणहोलिकापुष्पदोलकैसरचन्दनाम्बर-श्राद्धसरस्वत्युत्सवद्वादशीव्रतफलोद्यापन-
प्रभृतिनिरूपणनामैकाशीत्यधिकद्विशततमोऽध्यायः ॥२८१॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP