संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १८१ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १८१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८१ Translation - भाषांतर श्रीनारायण उवाच-एकदा नारदो देवो यायाद्धिमगिरेर्गृहम् ।चकार शैलो देवर्षेः सपर्यां बहुभावतः ॥१॥नारदांऽघ्र्योः स्वतनयां पावित्र्यार्थमपातयत् ।प्राह च मत्सुताभाग्यं ब्रूहि देवर्षिसत्तम ॥२॥नारदस्तत्सुताहस्तं सर्वांगानि विशेषतः ।दृष्ट्वाऽवोचद्गिरे कन्या पित्रोः प्रीतिविवर्धिनी ॥३॥स्वपतेः सुखदाऽत्यन्तं महासाध्वी पतिव्रता ।भविष्यति महादिव्य महाराज्ञीव पूजिता ॥४॥अंगुष्ठमध्यसन्धौ च रेखया हीश्वरी भवेत् ।हस्ते हस्तिध्वजपद्मशूलरेखाभिरीश्वरी ॥५॥करे चिह्नं महच्चिह्नं राज्ञी सैषा भविष्यति ।ललाटे चन्द्रचिह्ने यमीशपत्नी भविष्यति ॥६॥करेऽस्याः स्वस्तिकं चिह्नं कार्ये विजयिनी भवेत् ।नेत्रे कर्णान्तलग्नेऽस्या ब्राह्मी काचित्परेश्वरी ॥७॥हृदये चास्य शंभुर्वै धवलांकमयोऽस्ति वै ।यतः शक्तिर्महादेवी भविष्यत्येव भूधर ॥८॥उदरेऽधोबाणरेखा पूज्या देवी भविष्यति ।चरणेऽस्या नागवल्ली देवपत्नी भवेद्ध्रुवम् ॥९॥एका विलक्षणा रेखा ह्यंगुष्ठोपरि वर्तते ।ललाटे च तथा रेखा वर्तते तत्सहार्थिका ॥१०॥तयोः फलं शृणु शैल! भवेद्वा न भवेत्तथा ।त्यागी नग्नो गुणहीनो मातृतातविवर्जितः ॥११॥अकामोऽशिववेषश्च पतिरस्या भवेदिति ।मेनाहिमालयौ श्रुत्वा क्षणं दुःखमवापतुः ॥१२॥पूर्वां शिवस्मृतिं लब्ध्वा सुखमत्यन्तमापतुः ।पार्वती तु वचः श्रुत्वा जहर्षाऽति मुहुर्हृदि ॥१३॥दैवरेखा ब्रह्मलिपिर्न मृषा जायते क्वचित् ।तादृशोऽस्ति वरः शंभुर्नान्योऽस्ति तादृशः पतिः ॥१४॥इति मत्वा शैलपुत्री स्मरत्यहर्निशं हरम् ।नारदः सत्कृतिं लब्ध्वा गच्छन्वै शिवमन्दिरम् ॥१५॥स्मारयामास शैलेन्द्रं सतीं प्रति हरोदितम् ।न त्वामृतेऽन्यां वरये दाक्षायणि सति प्रिये ॥१६॥भार्यार्थं न ग्रहीष्यामि सत्यमेतद्ब्रवीमि ते ।इति शर्ववचः शैलं स्मारयित्वाऽऽह नारदः ॥१७॥सिंहासनं तव पुत्र्याः शंभोरूरौ भविष्यति ।शंभोरूर्वासनं प्राप्य महाराज्ञी भविष्यति ॥१८॥इत्युक्त्वा स गतो ब्रह्मलोकं देवर्षिनारदः ।पुत्रीं बालां च पितरौ रमयामासतुः सदा ॥१९॥विवर्धमाना गिरिजा विवाहार्हसुयौवना ।समभवत् तदा चेन्द्रः सस्मार नारदं पुनः ॥२०॥स तु द्रागेव समगात् महेन्द्रभवनं मुनिः ।इन्द्र उत्थाय पाद्याद्यैः पूजयामास नारदम् ॥२१॥प्राह वै कुशलं स्वस्य ज्ञातवान्नारदस्य च ।कथं स्मृतोऽहमित्युक्तो महेन्द्रः प्राह नारदम् ॥२२॥युवती शैलजा जाता योगं यायाच्च शंभुना ।शीघ्रं तथोद्यमः कार्यः सर्वं तादृग्विधीयताम् ॥२३॥श्रुत्वा तु नारदः शीघ्रं जगाम शैलकेतनम् ।वृद्धविप्रस्वरूपेण ज्योतिःपत्रं करे दधन् ॥२४॥शैलार्पितासने रम्ये निषसादाथ भूसुरः ।शैलार्पिताऽर्हणां संगृह्याऽवदच्छूलक्ष्णया गिरा ॥२५॥कुशलं शैलराजाऽत्र तपसः सर्वदा किमु ।शैलः प्राह सुवृद्धानां कृपया कुशलं मम ॥२६॥किन्तु पुत्री वरयोग्या जाताऽस्ति वद तत्फलम् ।तावन्मेना दुहित्राऽनुयाताऽऽजगाम भूसुरम् ॥२७॥ववन्दे विप्रचरणौ मेना च शैलपुत्रिका ।पुत्रीं विलोक्य विप्रर्षिराशीर्भिस्तां व्यवर्धयत् ॥२८॥प्रोवाच विस्मिताऽऽस्यः स वाक्यं भाग्यं विलोक्य च ।न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जिता ॥२९॥उत्तानहस्ता नितरां चरणौ व्यभिचारिणौ ।स्वच्छायां चेति बोध्यं वै किमन्यद्वाच्यमत्र वै ॥३०॥श्रुत्वैतत्भ्रममापन्नः शोकमग्नो हिमालयः ।पूर्वं नारदकथितं विस्मृत्योवाच भूसुरम् ॥३१॥कर्मरेखाऽतिदुर्गम्याऽवश्यंभावि फलप्रदा ।जन्मान्तरमनुयाति विचित्रभूतजातिषु ॥३२॥स्त्रिया विरहिता सृष्टिः प्राणिनां नैव जायते ।स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभागिनी ॥३३॥तासामवज्ञा च मा भूदिति विचार्य वेधसा ।दशपुत्रसमा कन्या वंशक्षेत्रमुदीरिता ॥३४॥दुर्भगा कृपणा कन्या पितुर्दुःखकरी सदा ।तत्रापि पतिपुत्रार्थसौभाग्यविधुराऽधिका ॥२५॥त्वं चोक्तवान्मम पुत्र्या दुर्गुणानेव सर्वथा ।अहो दुःखं महज्जातं श्रुत्वा त्वन्मुखतोऽद्य मे ॥३६॥अथापि किंचित्सौभाग्यं वार्धक्येऽस्या भवेदिति ।तर्ह्यपि विप्र वक्तव्यं दुःखं मार्जय मेऽघजम् ॥३७॥स्त्रियस्तु ब्रह्मणा सृष्टाः पुरुषाणां सुखाय वै ।तासां जन्म पतिलाभे सार्थकौ विफलोऽन्यथा ॥३८॥पतिपितृकुलानां चेहाऽमुत्रोद्धारिकाः स्त्रियः ।सत्पतिप्राप्तिमत्योऽत्रोद्धारिकाः कीर्तिता हि ताः ॥३९॥दुर्लभः सत्पतिः स्त्रीणां विगुणोऽपि पतिः किल ।न प्राप्यते विना पुण्यैः सुजडोऽपि पतिः स्त्रिया ॥४०॥असाधनोऽपि सद्धर्मः पुत्रप्राप्त्यात्मिका रतिः ।धनमाजीवनं भाग्यं नार्याः कान्ते प्रतिष्ठितम् ॥४१॥निर्धनो दुर्मुखो मूर्खः सर्वलक्षणवर्जितः ।भाग्यं तु परमं नार्याः पतिरेव सदा मतः ॥४२॥या नारी मत्सराद् द्वेषादीर्ष्यया वा स्वभावतः ।अन्यरतिसुखं हन्ति तत्फलं पतिहीनता ॥४३॥याऽन्यकामसुखं द्वेष्टि कामे विघ्नं करोति च ।कामेन सुखिनोर्निन्दां करोति नाऽप्नुयात्पतिम् ॥४४॥विवाहिताऽपि पतये कामभिक्षां ददाति न ।रत्यदात्र्याः कामुकस्य पतिप्राप्तिर्हि दुर्लभा ॥४५॥बहुसंचितपुण्यानां फलं कामसुखादिकम् ।मनुष्येभ्यः सदा दत्तं पापिनां तद्भवेन्नहि ॥४६॥पशवः पक्षिणश्चापि कामाऽऽसक्ता वियोजिताः ।यया तस्याः कामसुखं पतिसुखं न जायते ॥४७॥धर्मकामा नरा याभिस्तिरस्कृत्य तृणीकृताः ।तासां सत्कुलजन्मापि पत्यलाभात् तृणीकृतम् ॥४८॥यासां कामसुखं नास्ति तासां कामाग्निदग्धता ।दुखं सततसंलग्नं तप्तसूर्मी हि साऽत्र वै ॥४९॥कामाऽविघ्नात्मकं दानं नान्यद्दानं हि विद्यते ।त्रस्य पुण्यं सदा प्राप्तिः सत्पतेर्भवतीति वै ॥५०॥कामदानमहत्पुण्यं यस्या भवति संचितम् ।तस्या मानुषजन्माऽत्र भवति नित्यकामदम् ॥५१॥पारावतचटकाद्याः पक्षिषु नित्यकामिनः ।प्राक्प्रदत्तकामदानफलं बोध्यं न चान्यथा ॥५२॥पशूनां गोमहिषीणां कामना विरला तु सा ।प्रागप्रदत्तकामस्य फलं स्वल्पं कृतं तथा ॥५३॥वृक्षेष्वपि नरयोगाज्जायन्ते तु फलानि हि ।वल्लीष्वपि पुष्पयोगो फलं नैव च दृश्यते ॥५४॥तत्सर्वं तु प्रदत्तस्य कामाऽकामस्य वै फलम् ।मम पुत्र्या कीदृशं वै कृतं कर्म पुरा भवेत् ॥५५॥येन नाऽस्याः पतिर्जात उच्यते भूसुर त्वया ।एतद् दौर्भाग्यमतुलमसंख्यदुःखभाजनम् ॥५६॥किं चोत्तानितहस्तेयं त्वयोक्ता नित्यदां ह्यतः।उत्तानहस्तता भिक्षां याचतामेव संभवेत् ॥५७॥शुभोदयानां भाग्यानामदातारौ दरिद्रकौ ।सुच्छाययाऽस्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ ॥५८॥तत्रापि श्रेयसी ह्याशा न मेऽस्या वै सुदृश्यते ।पूर्वं तु नारदेनोक्तं भूसुर श्रावयामि तत् ॥५९॥त्यागी नग्नो गुणहीनो मातृतातविवर्जितः ।अकामोऽशिववेषश्च पतिरस्या भवेदिति ॥६०॥तदत्र भ्रामणे सत्यं कियद्ग्राह्यं मयाऽनघ ।ब्रूहि जानासि चेद् देव दुःखं मे लीनतां व्रजेत् ॥६१॥नारदो वृद्धविप्रात्मा प्राह शैलं सुदुःखितम् ।हर्षस्थाने तु महति दुःखं ते भ्रान्तिजं यतः ॥६२॥शृणु शैल न जातोऽस्याः स्वामी त्वजः सदाशिवः ।नित्यः स शाश्वतः स्थाणुरचलोऽस्ति सनातनः ॥६३॥अन्येषां कर्मजन्मानो देहा नास्य तथा ह्यजः ।शृणु वै लक्षणैरेषा वर्जितेति विविच्यते ॥६४॥लक्षणं कर्मजन्यांऽकं चिह्नं शारीरमुच्यते ।तच्चाऽऽयुर्धनसौभाग्यसम्पन्मृतिप्रदर्शकम् ॥६५॥इयं तु ब्रह्मरूपाऽस्ति कर्मशून्या महेश्वरी ।नास्याः कर्मकृतं देहं लक्षणं विद्यते इति ॥६६॥स्वाभाविकानि दैवानि चिह्नान्यस्या भवन्ति हि ।शृणु चोत्तानकरतां ह्युत्तानो वरदः सदा ॥६७॥हस्तोऽस्याश्च महादेव्या भविष्यत्येव सर्वथा ।सुराऽसुरमुनिप्राणिवरदात्री भविष्यति ॥६८॥शृणु चास्यास्तु चरणौ स्वच्छायौ व्यभिचारिणौ ।चरणौ पद्मसंकाशौ स्वच्छावस्या नखोज्ज्वलौ ॥६९॥सुरासुराणां नमतां किरीटमणिकान्तयः ।विशिष्टा अभितश्चारिण्यः प्रविष्टा ययोर्हि तौ ॥७०॥तादृशौ भवतश्चास्याश्चरणौ भाग्यसेवितौ ।शिवपत्न्यास्तु किं वस्तु न्यूनं शैल भवेद् वद ॥७१॥पूर्वं यदुक्तं त्यागी च पतिरस्या भविष्यति ।शिवस्तु सर्वदा रागशून्यस्त्यागी मतो ध्रुवम् ॥७२॥नग्नोऽपिमायया हीनो मायावस्त्रविहीनकः ।गुणहीनश्च मायाया गुणत्रयविहीनकः ॥७३॥परब्रह्मस्वरूपस्य न माता जनकस्तथा ।मातृतातविहीनत्वं शिवस्य घटते सदा ॥७४॥अकामः कामना ग्रध्ना तृष्णा तया विहीनकः ।अशिवस्तामसो भावः सृष्टिसंहारकारकः ॥७५॥स चात्र वेशरूपेण कार्यार्थं सन्धृतः खलु ।रौद्रः संहारको वेषो ह्यशिववेष उच्यते ॥७६॥चिताभस्मजटाजूटव्याघ्रचर्माऽस्थिधारणम् ।अशिववेष इत्येवं लोकेऽपि शंकरेऽस्ति हि ॥७७॥स शंभुः स्वः परंब्रह्मावतारो भगवान् हरः ।पतिरस्यास्तव पुत्र्या भाग्योदयाद् भविष्यति ॥७८॥तत्रोपायं शृणु प्रीत्या कृत्वा यं लप्स्यसे सुखम् ।तत्र शंभौ लक्षणानि शुभान्यशुभवन्ति वा ॥७९॥सुखदान्येव बोध्यानि सुखमूर्तिर्यतो हरः ।रविपावकगंगानां तत्र ग्राह्यं निदर्शनम् ॥८०॥तस्मात्त्वमपि शैलेन्द्र देहि शिवाय कन्यकाम् ।शीघ्रप्रसादः स हरो ग्रहीष्यति सुतां तव ॥८१॥शिवस्य तपसा प्राप्तिः कुर्यात्तपः सुता तव ।समर्थोऽपि तव पुत्र्या वशं यास्यति सर्वथा ॥८२॥कुलिपिरपि सुलिपिर्भविष्यति तपोबलात् ।अवश्यं भाविनी पत्नी तव पुत्री शिवप्रिया ॥८२॥शंभोश्चित्तं वशे चैषा करिष्यति सुसेवया ।सोऽप्येनां ते सुतां त्यक्त्वा नान्यामुद्वाहयिष्यति ॥८४॥नाऽनयोः सदृशी प्रीतिरन्ययोर्भूतभाविनी ।अनयोर्मेलने देवकार्याणि सुबहूनि वै ॥८५॥कर्तव्यानि सुविद्यन्ते तस्माद् देहि हराय ताम् ।अनया कन्यया शंभुरर्धनारीश्वरोऽस्ति वै ॥८६॥विवाहविधिना ख्यातिं तादृशीं तु गमिष्यति ।तपसा च हरं सम्यगाराध्य तव पुत्रिका ॥८७॥कृष्णरूपं विधूयैव गौररूपा भविष्यति ।गौरीति वै तथा नाम्ना विद्युद्गौरी भविष्यति ॥८८॥नामान्यस्यास्तथाऽन्यानि बहूनि सन्ति तानि च ।शृणु तुभ्यं कथयामि भविष्यन्ति यथातथा ॥८९॥काली तारा महाविद्या षोडशी भुवनेश्वरी ।भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥९०॥बगलामुखी सिद्धविद्या मातंगी कमला तथा ।चण्डी च भैरवी सैंहीत्येवं नामानि सन्ति वै ॥९१॥नान्यस्मै त्वमिमां दातुं क्वचित्संकल्पमाचरेः ।इदं चोपांशु देवानां न प्रकाश्यं च कुत्रचित् ॥९२॥शैलः प्राह तदा वृद्धब्राह्मणं शृणु मद्वचः ।शिवस्तु सर्वदा ध्यानी देवानामप्यगोचरः ॥९३॥त्यक्तसंगो विरागश्च ध्यानयोगपरः सदा ।ब्रह्मार्पिताऽन्तरात्मा सः कथं साध्यो भविष्यति ॥९४॥निर्गुणो निर्विकारश्च निरामयो निरीहकः ।अक्षरो ब्रह्म परमः कथं साध्यो भविष्यति ॥९५६॥यस्यान्तर्वर्तते विश्वं बाह्यं नैव निरीक्षते ।सः कथं तपसा पुत्र्याऽनया साध्यो भविष्यति ॥९६॥ब्राह्मणः प्राह तच्छ्रुत्वा चिन्ता कार्या न वै त्वया ।देवदेवो निरीहोऽपि त्वत्पुत्र्यामीहया युतः ॥९७॥तपसाऽवश्यमेव स्यादतोऽसाध्यं न विद्यते ।काली स्वयं महाकालं हरं तु प्राप्स्यति ध्रुवम् ॥९८॥गच्छाम्यहं तु शैलेन्द्र विवाहकरणं कुरु ।इतिकृत्वोत्थितो विप्रो गमनाय मनो दधे ॥९९॥शैलस्तावत्सुसत्काराऽर्हणां तस्याऽकरोन्मुदा ।वृद्धविप्रस्वरूपं च तिरोधायाऽपि भूसुरः ॥१००॥देवर्षिर्नारदं रूपमास्थाय व्योममार्गगः ।नारायणं रटन्प्रेम्णा पश्यतोश्च तयोर्द्वयोः ॥१०१॥मेनकाशैलयोः शीघ्रं जगामेन्द्रपुरीं प्रति ।मेनाशैलौ महाश्चर्यं गतौ दृष्ट्वा तु नारदम् ॥१०२॥निश्चिता शंभुपत्नीयं सुता भाग्यवती सदा ।आनन्दिता च सा कन्या प्रसन्नौ पितरौ तथा ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वृद्धविप्ररूपेण नारदस्य हिमगिरिगृहागमनं, पार्वत्या रेखाभिः अगुणस्य पत्नीत्वमुक्तम्, हिमालयचिन्ता, अगुणादिशब्दार्थस्फुटता, शिवपत्नी भाविनीति निर्णयः, वृद्धब्राह्मणत्वं विहाय नारदरूपेणाकाशपथा महेन्द्रपुरीं प्रति गमनमित्यादि-निरूपणनामैकाशीत्यधिकशततमोऽध्यायः ॥१८१॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP