संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २४८ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २४८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४८ Translation - भाषांतर श्रीलक्ष्मीरुवाच-मोक्षदातर्हरे कृष्ण जनोद्धारकर प्रभो ।पापिनां शापिनां चापि शापिनां पापनाशक ॥१॥भुक्तिमुक्तिप्रदं दिव्यं त्वया प्रदर्शितं व्रतम् ।श्रुत्वा श्रुत्वा प्रहर्षामि श्रवणे जायते रुचिः ॥२॥वद नाथ कृपासिन्धो वैशाखकृष्णपक्षके ।किंनाम्न्येकादशी तस्याः को देवः को विधिस्तथा ॥३॥श्रीनारायण उवाच-सौभाग्यदायिनी पुत्रपौत्रसम्पत्प्रदायिनी ।अत्र परत्र सुखदा स्मृद्धिदा पापनाशिनी ॥४॥वैशाखकृष्णपक्षीया नाम्ना चास्ति वरूथनी ।तस्या व्रतेन व्रतिनः सौख्यं भवति सर्वथा ॥५॥पापहानिश्च भवति सौभाग्यप्राप्तिरित्यपि ।दुर्भगाऽपि व्रतकर्त्री सर्वसौभाग्यमाप्नुयात् ॥६॥व्रतिनां त्वत्र सर्वेषां भुक्तिमुक्तिप्रदायिनी ।सर्वपापहरा पुण्यप्रदा जन्महरा शुभा ॥७॥वासनानाशिनी नित्यानन्दमुक्तिप्रदायिनी ।शाश्वत्याश्च स्थितेर्दात्री कर्तव्या व्रतिना हि सा ॥८॥मान्धातृधुन्धुमाराद्या व्रतिनः स्वर्गतिं गताः ।नन्दया सहितः शक्त्या त्वत्रार्च्यः पुरुषोत्तमः ॥९॥जातिफलादि पूजायां नैवेद्ये वटकाः शुभाः ।चम्पकादिनि पुष्पाणि कुन्दस्य कलिकास्तथा ॥१०॥स्थलपद्मानि देयानि देयं दानं भुवस्तथा ।अन्यत्स्वशक्त्या कर्तव्यं व्रतिना पूर्णभावतः ॥११॥दशम्यामेकभक्तं वा नक्तं भुक्त्वाऽथ भूशयः ।ब्रह्मचारी भवेच्चैव प्रातः स्मरेद्धरिं व्रते ॥१२॥कांस्यं मांसं मसूराँश्च चणकान् कोद्रवाँस्तथा ।शाकं मधु परान्नं च पुनर्भोजनमैथुने ॥१३॥वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत् ।द्यूतक्रीडां च निद्रां च ताम्बूलं दन्तधावनम् ॥१४॥परापवादपैशून्ये स्तेयं हिंसां तथा रतिम् ।क्रोधं त्वनृतवाक्यानि ह्येकादश्यां विवर्जयेत् ॥१५॥कांस्यं मासं सुरां क्षौद्रं तैलं पतितभाषणम् ।व्यायामं च प्रवासं च पुनर्भोजनमैथुने ॥१६॥तामसान्नं मसूरान्नं द्वादश्यां परिवर्जयेत् ।एकादश्यां व्रती प्रातः स्नात्वा श्रीपुरुषोत्तमम् ॥१७॥पूजयेन्नूतनद्रव्यैः षोडशोत्तमवस्तुभिः ।आवाहनादिकं कुर्यात् पञ्चामृतविलेपनम् ॥१८॥शुद्धतीर्थोदकस्नानं वस्त्राभूषणधारणम् ।श्रांगारिकद्रवादेश्च दानं कज्जलकांजनम् ॥१९॥कुंकुमादिमांगलिकभूर्णतिलकचन्द्रकम् ।गुच्छं पौष्पं तथा हारान् पौष्पांश्च शेखरादिकान् ॥२०॥अर्पयेद्धरये तत्र धूपदीपादि कारयेत् ।नीराजयित्वा नत्वा च प्रदक्षिणं विधाय च ॥२१॥स्तुत्वा क्षमापयित्वा वै पुष्पांजलिं समर्पयेत् ।एवं प्रातः पूजयित्वा महापूजनमाचरेत् ॥२२॥कृत्वा धान्यैः सर्वतोभद्राख्यं वै मण्डलं शुभम् ।कदलीमण्डपे यद्वा शुभे श्रीकृष्णमन्दिरे ॥२३॥मण्डले मध्यदेशे च पञ्चरत्नसुपल्लवम् ।जलचन्दनतन्दुलपुष्पफलसमन्वितम् ॥२४॥स्वर्णजं ताम्रजं यद्वा कलशं स्थापयेन्नवम् ।तत्र घटे तिलस्थालीं स्थापयेत् पूरितां नवाम् ॥२५॥पुरुषोत्तममूर्तिं च नन्दया सहितां तथा ।वरूथिन्या च सहितां स्थापयेत् तिलमण्डले ॥२६॥पूजयेद्विधिना तां च चन्दनादिभिरर्चयेत् ।आवाहनादि कुर्याच्च पञ्चामृताभिषेचनम् ॥२७॥तीर्थजलैस्तथा स्नानार्पणं भूषाम्बरार्पणम् ।सशृङ्गाराऽलंकरणं सुगन्धितैलकार्पणम् ॥२८॥चन्दनाद्यर्पणं पुंड्रकज्जलकुंकुमार्पणम् ।पुष्परत्नादिमालाद्यर्पणं नैवेद्यकार्पणम् ॥२९॥जलताम्बूलमिष्टाग्र्यफलाद्यर्पणमित्यपि ।नीराजनं नमस्कारान् प्रदक्षिणं क्षमार्थनम् ॥३०॥प्रकुर्याच्च व्रतसिद्ध्यै प्रार्थनां विघ्ननाशिनीम् ।दानं शय्यागेन्दुकादिवस्तूनां दक्षिणां पराम् ॥३१॥दद्याच्चैव समाप्यैव भक्तिकार्यं ततश्चरेत् ।मध्याह्नेपि विधिनैवं पूजयेद्भोजयेद्धरिम् ॥३२॥हरिं सायं पूजयित्वा समारार्त्रिकमाचरेत् ।भोजयेज्जलपानादि कारयेज्जागरं तथा ॥३३॥नृत्यं गीतं वादनं च कथां कुर्याच्च कीर्तनम् ।प्रातर्विचिन्त्य लक्ष्मीशं पूजनं च ततश्चरेत् ॥३४॥अश्वदानं गजदानं भूमिदानं तिलार्पणम् ।स्वर्णदानं त्वन्नदानं कन्यादानं गवार्पणम् ॥३५॥ज्ञानदानं तथा दद्याद् दानं त्वभयसंज्ञकम् ।एवं वरूथिनीं कार्या वाञ्छितार्थप्रदायिनीम् ॥३६॥दशवर्षसहस्राणि तपस्तपति यो नरः ।तत्तुल्यं फलमाप्नोति वरूथिन्या व्रतान्नरः ॥३७॥सर्वदानफलं व्रत्याप्नोति कृत्वा वरूथिनीम् ।लक्ष्मि पूर्वे कृतयुगे कथा जाताऽतिपावनी ॥३८॥यां श्रुत्वा तु वरूथिन्या माहात्म्यं ज्ञायते महत् ।वरूथो नाम विप्रषिर्ब्रह्मणो मानसः सुतः ॥३९॥विंशतिन्यूनवर्षीयो वेदाद्यध्ययनव्रतः ।गुरुसेवापरः शुद्धो मरीचेराश्रमे वसन् ॥४०॥निर्मानो निरहंकारः स्वच्छमानसदर्पणः ।ब्रह्मध्यानरतो नित्यं गुरुर्ब्रह्मेतिपूजकः ॥४१॥गुरोर्वाक्यं वेदवाक्यं वेदो गुरुमुखोद्गतम् ।गुरुर्विष्णुर्गुरुर्ब्रह्म गुरुर्वेदो विधिर्गुरुः ॥४२॥गुरुर्धर्मो गुरुर्मुक्तिर्गुरुर्ज्ञानं गुरुर्मखः ।गुरुरेव परब्रह्म गुर्वाज्ञा बैदिकी श्रुतिः ॥४३॥येन केन प्रकारेण तोषणीयो गुरुर्यतः ।गुरौ तुष्टे ब्रह्म तुष्टं नास्ति कश्चिद् गुरोः परः ॥४४॥ब्रह्मतत्त्वं गुरुस्त्वस्ति नास्ति तत्त्वं गुरोः परम् ।गुरोराज्ञा परो धर्मो गुर्वाज्ञा स्वर्गमत्र हि ॥४५॥गुर्वाज्ञा लोकधर्मश्च धर्मश्च पारलौकिकः ।नान्यः कश्चित्परो धर्म इति मत्वाऽतिभावतः ॥४६॥गुरुभक्तोऽभवच्छ्रेष्ठो गुरोः सेवां करोति च ।यथा यथा गुरुर्वदेत् तथा तथा करोति सः ॥४७॥गुरुकैंकर्यवृत्त्यैव वर्तते सुखपूर्वकम् ।मरीचेः सेवया नित्यमानन्देन परिप्लुतः ॥४८॥वर्तते ब्रह्मसंस्थः सः शरीरभानवर्जितः ।आत्मारामोऽभवत् सोऽयं गुरोर्गेहे वसन् द्विजः ॥४९॥गुरोः सेवां गुरोः पत्न्याः कलायाः सेवनं तथा ।करोत्यभिन्नभावेन गुरुरेव तु सा त्विति ॥५०॥कला मरीचपत्नी तु मरीचार्धांगना हि सा ।गुरुत्वं च द्वयोरस्ति कलायां च मरीचके ॥५१॥दम्पत्योर्गृहसेवा च मार्जनं लेपनं तथा ।जलाहरणं पूजोपकरणाहरणं तथा ॥५२॥पादसंवाहनं भोजनोत्तरं पात्रमञ्जनम् ।शय्यावितानकरणं शय्यासंहरणं तथा ॥५३॥वस्त्रप्रक्षालनं केशप्रसाधनं च कज्जलम् ।नेत्रयोरंजनं हस्ततलाऽलक्तकरंजनम् ॥५४॥तैलेन मर्दनं देहे जलेन स्नापनं तथा ।वस्त्रेण मार्जनं चापि सुगन्धार्पणमित्यपि ॥५५॥वस्त्रपुष्पविभूषादिसंप्रसाधनमन्वहम्॥दम्पत्योः प्रकरोत्येव सगुणब्रह्मभावतः ॥५६॥देहं न मनुते सोऽयं त्वात्मानं मनुतेऽत्र हि ।देहान्यदात्मनो रूपं निर्विकारं निरंजनम् ॥५७॥पापपुण्यविहीनं तदात्मरूपं निरामयम् ।पापेन बध्यते नात्मा पापेन लिप्यते न च ॥५८॥गुरोर्भक्तिः परं पुण्यं नान्यत्पुण्यमतः परम् ।गुरुं विहाय नान्यस्य पूजनं ध्यानमेव वा ॥५९॥करोति स कदाचिद्वै तृप्तिं मत्वा गुरौ सदा ।मूर्तिं न मनुते विष्णोः पूजनं न करोति च ॥६०॥नैवेद्यं विष्णवे नैवाऽर्पयत्येषो जलं न च ।न षोडशोपचाराद्यैरर्चयत्यच्युतं हरिम् ॥६१॥अप्रसादं समश्नाति पिबत्यनर्पितं जलम् ।वल्कलं कन्दपुष्पादि गृह्णात्यनर्पितं स्वयम् ॥६२॥हर्यनर्पितभोगेन बुद्धिः कलुषतां गता ।रजोभावेन संव्याप्ताऽभवद् भोगानुगामिनी ॥६३॥हर्यनर्पितमन्नादि त्वभक्ष्यं सर्वमुच्यते ।अभक्ष्यभक्षणाच्चास्य जाता देहात्मभावना ॥६४॥देहरूपोऽभवच्चायं हीन्द्रियारामसदृशः ।इन्द्रियं बलवच्चास्य जातं देहात्मवादिनः ॥६५॥नास्तिक्यं यौवनं गुरोः पत्न्याः शुश्रूषणं तथा ।नित्ययोगाद् गमयन्ति स्मरज्वरातितापनम् ॥६६॥तथापि संयमं सोऽपि रक्षति मानसाद् बलात् ।एवं बहुतिथे काले याते सप्तर्षयः खलु ॥६७॥शंकरस्य विवाहार्थं दक्षपुत्र्या समं तदा ।ब्रह्मणा संस्मृताः सत्ये लोके ते ब्रह्मपर्षति ॥६८॥ययुस्तदा वरूथं तु मरीचिः प्राह पुत्रक ।यथा मद्वचजं सम्यक् पाल्यते क्रियते तथा ॥६९॥कलायाश्च वचः पाल्यं कर्तव्यं सा यथा वदेत् ।मद्गृहं सर्वथा रक्ष्यं त्वया शिष्य यथा मया ॥७०॥आज्ञां दत्वा ययौ ब्रह्मसभां प्रति मरीचिकः ।ब्रह्मणा प्रेषिता सप्तर्षयो दक्षगृहं प्रति ॥७१॥सत्यास्तु शंभुना योगे वाक्प्रदानविनिर्णये ।ययुः स्थिताः पुनः सत्यं चाययुश्च पुनर्ययुः ॥७२॥एवं बहुतिथः कालो व्यतीतस्तत्र निर्णये ।कलाऽपि चातितुष्टाऽभूद् वरूथस्य प्रसेवया ॥७३॥वरूथस्य सहयोगात्सेवने देहमर्दने ।पादसंवाहने चैकशय्यासनसुवर्तने ॥७४॥रजोभावेन संसक्ताऽभवद्वरूथवर्ष्मणि ।युवानं सुदृढं प्राप्य त्वेकान्तगृहसेवया ॥७५॥प्रह्वीभूय कला प्राह वरूथ भज मामिह ।स्मरतापेन संदग्धा शान्तिं चार्पय मेऽनघ ॥७६॥वरूथोऽपि गुरोर्वाक्यं मन्वानश्च कलावचः ।राजसीभावजायुक्तः सिषेवे तां कलां रहः ॥७७॥कामकार्ये विनिर्वृत्ते शान्तिर्जाता तयोर्यदा ।कलाऽऽशीर्वचनान्याह स्वर्गं ते त्वक्षयं भवेत् ॥७८॥एवं कामबलेनैतौ भोगिनौ कामनान्वितौ ।रेमाते कामभावेन मरीचेर्वचनाश्रयात् ॥७९॥तावत्कार्यं हरस्यार्थे कृत्वा सप्तर्षयो गृहम् ।ययुस्तदा मरीचिश्चाययौ स्वस्याश्रमं शुभम् ॥८०॥मरीचेर्वर्तमानेन वरूथश्च कला तथा ।मर्यादया हि वर्तेते कामनावर्जितावुभौ ॥८१॥तथापि गुरुपत्न्याश्च वरूथस्य च भालयोः ।आयुरेखाऽभवत्पूर्वं पूर्णा या सा क्षतिं गता ॥८२॥विच्छिन्नाऽभूत् परिदृष्टा प्रत्यक्षेण मरीचिना ।मरीचिः प्राह तौ तत्र कथं त्वायुः क्षयं गतम् ॥८३॥प्राहतुस्तौ यथा तथ्यं मरीचिर्विस्मयं गतः ।अकृतं तु कृतं ह्याभ्यां कृतं वै वचनान्मम ॥८४॥निर्दोषं तद् गुरोर्भक्तकृते वाक्यं गुरोः सदा ।अनेन पालितं वाक्यं मदीयं किन्तु हानिदम् ॥८५॥ब्रह्मस्वहरणं गुरुतल्पगामित्वमित्यपि ।विश्वासघातिता कृतघ्नता ह्यायुर्विनाशकाः ॥८६॥आभ्यां कृतं कृतं तत्तु मया कार्यं शुभं तयोः ।यावदेवं चिन्तयति तावद् यमस्य सेवकाः ॥८७॥आययुस्तौ समानेतुं पुरीं याम्यां प्रति ध्रुवम् ।मरीचिस्तत्र नाऽवोचद् याम्या नीत्वा ययुर्द्रुतम् ॥८८॥मरीचिरनुयातश्च तदा तनैव वर्ष्मणा ।दूतैस्तौ धर्मराजस्य पुरतः संकृतावुभौ ॥८९॥दण्डश्च तप्तलोहस्य सूर्म्या योगोऽनयोः कृतः ।मरीचिः प्राह धर्मेशं त्वया योग्यं कृतं विभो ॥९०॥किन्तु मद्वचनात्सर्वं कृतं दोषो न वै तयोः ।दुष्टं यदि गुरोर्वाक्यं दोषपात्रं भवाम्यहम् ॥९१॥यमस्मृतौ तथा चोक्तं गुरोर्वाक्यं न दोषकृत् ।यमवाक्यं तु चेत्सत्यं ममवाक्यं न दोषकृत् ॥९२॥मम वाक्येन संसक्तौ कथं तौ दोषसंयुतौ ।तस्मान्नैतौ दण्डपात्रे यथेच्छसि तथा कुरु ॥९३॥यावदेतौ न मुञ्चेथास्तावन्नैव जलादिकम् ।गृह्णाम्यत्र तवातिथ्यं यथेच्छसि तथा कुरु ॥९४॥धर्मस्तु पितृवृद्धस्य मरीचेर्वचनं तदा ।श्रुत्वा विचारयामास नष्टं त्वायुर्विकर्मणा ॥९५॥सन्धीयेताऽनयोः केनोपायेन प्रबलेन तु ।मद्वाक्यं च गुरोर्वाक्यं सुप्रमाणं भवेत्तथा ॥९६॥किं कर्तव्यं मम त्वत्र विरुद्धे विषये खलु ।यदि वाक्यं प्रमाणं मे नैतौ दण्डार्हणौ तदा ॥९७॥यदि दण्डार्हणौ त्वेतौ नाऽस्मद्वाक्यप्रमाणता ।तस्मात् किमत्र कर्तव्यं त्वायुःसन्धानकर्मणि ॥९८॥वरूथेन तदा तत्र संकल्पितं गुरोर्बलम् ।यद्यहं गुरुभक्तोऽस्मि गुर्वाज्ञां प्रकरोमि च ॥९९॥तदा गुर्वात्मकः कृष्णो गुरोर्वाक्यात् प्ररक्षतु ।स्मरत्येवं तु यावत् सः वरूथो गुरुरूपिणम् ॥१००॥हरिं तावत्तदा तत्र व्योमवाणी बभूव ह ।धर्मराज शृणु त्वैतौ निर्जलौ नाऽऽप्तभोजनौ ॥१०१॥मरीचिश्चाप्यन्नजलविहीनो वर्ततेऽद्य वै ।गुरुरूपोऽस्म्यहं चापि गुरुं तौ स्मरतो यतः ॥१०२॥एतैर्मदाश्रयं मन्ये कृतं त्वेकादशीव्रतम् ।कलावरूथयोरायूरेखा पूर्णाऽद्य जायताम् ॥१०३॥वरूथस्योद्धरणेन नाम्ना त्वेकादशी त्वपि ।वरूथिनी प्रसिद्धाऽस्तु वरूथोद्धारकारिणी ॥१०४॥कलाऽऽयुषः प्रतिसन्धानेन संजीवनी तु सा ।आनन्दप्रदया व्योमवाण्या ह्यानन्दिता ह्यपि ॥१०५॥नन्दया सहितः कृष्णः स्वाम्यस्याः संभवामि च ।नन्दया सहितं मां तु येऽर्चयिष्यन्ति मानवाः ॥१०६॥गुरुदाररताश्चापि भविष्यन्ति हि पावनाः ।शिष्यरतिप्रकर्त्र्यश्च शुद्धिं यास्यन्ति योषितः ॥१०७॥वरूथिन्या व्रतिनश्च निष्पापा वै नराः स्त्रियः ।चिरायुष्का भविष्यन्ति नष्टायुषोऽपि मद्बलात् ॥१०८॥परद्रव्यहरा ये च परदारप्रसंगिनः ।वरूथिनीव्रतपूता भविष्यन्ति द्युवासिनः ॥१०९॥यमराजभयं तेषां न स्यान्नायुर्विनाशनम् ।न वैधव्यं न वै दुःखं विधुरत्वं न वा भवेत् ॥११०॥सूर्यपुत्रादतिभीतो जनः कुर्याद् वरूथिनीम् ।सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥१११॥तस्मात् सर्वप्रयत्नेन कर्तव्या पापभीरुभिः ।श्रवणात् पठनात्त्वस्या गोसहस्रफलं भवेत् ॥११२॥अज्ञानाच्च हठाच्चापि वरूथिन्या व्रतं चरेत् ।सर्वपापविनिर्मुक्तं विष्णुलोकं नयाम्यहम् ॥११३॥तस्मादेतौ प्रमुञ्च त्वं यमराज वरूथकम् ।कलां चाथर्षिवर्यं च मरीचिं त्वतिथिं कुरु ॥११४॥सत्कारं कुरु दत्वैव पत्नीं शिष्यं सुखी भव ।अन्यथा व्रतपुण्येन शापं दास्यति चेदृषिः ॥११५॥भस्मीभूतं तु ते सर्वं स्थलं याम्यं भविष्यति ।वरूथिन्या व्रतकर्तुर्गृहं मा यान्तु ते चराः ॥११६॥वरूथिनीदिने चोपोषितारं चाप्यमानकम् ।मा प्रयान्तु च ते दूता यतो मे व्रतकृद्धि सः ॥११७॥इत्युक्त्वा विररामाऽसौ व्योमवाणी हरिकृता ।यमराजोऽपि तौ पूर्णायुषौ दृष्ट्वा मुमोच ह ॥११८॥निर्दोषौ गुरुवाक्यस्थौ दोषाऽलिप्तौ कलारुथौ ।मरीचिना समं यातौ निजाऽऽवासं यमालयात् ॥११९॥एवं ते कथितो लक्ष्मि! वरूथिनीव्रतोत्सवः ।कृत्वा श्रुत्वा पठित्वा तं विष्णुलोके महीयते ॥१२०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैशाखकृष्णवरूथिन्येकादशीव्रतमाहात्म्यं मरीचेः पत्न्याः कलायाः वरूथेन शिष्येण गुरुपत्नीवाक्यभक्तेन संगदोषेऽपि व्रतेन तदुद्धरणादीतिनिरूपणनामाऽष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४८॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP