संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १२६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १२६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२६ Translation - भाषांतर श्रीनारायण उवाच-ततो लक्ष्मि! महादेवो वर्णयामास शोभनम् ।महालक्ष्म्याः स्वतन्त्रं तदन्तःपुरमशेषतः ॥१॥चतुर्दिक्षु स्वर्णमणिसोपानानि भवन्ति वै ।मणिकान्तिकराः स्वल्पस्तम्बगुल्माश्च कोटिशः ॥२॥निःश्रेणीपार्श्वयोः सन्ति नवपल्लवशोभिताः ।रत्नपुष्पप्रकाशिन्यो वल्लिकाः पार्श्वयोस्तथा ॥३॥विरामपट्टिकाश्चैव तथा सन्ति सहस्रशः ।रक्तहरिन्मणिक्लृप्ताः साऽऽदर्शाः सहशुक्तिकाः ॥४॥भित्तिका मणिचूर्णाना सचित्राः परिकल्पिताः ।पार्श्वास्तासां प्रगल्भानां स्फटिकानां च निर्मिताः ॥५॥स्थलान्यपि जलानीव जलान्यपि स्थलानि वा ।अग्रचतुष्किकाः स्थल्यो भ्रान्तयन्ति सखीन्मुहुः ॥६॥स्तंभेषु सन्ति पक्षाढ्या वरमालाकराः शुभाः ।उडुयन्तीव देव्यश्च रमातुल्याः सुयौवनाः ॥७॥आह्वयन्तीव सत्कारं कुर्वन्तीव सचेतनाः ।करात्तस्वर्णपात्रास्ता लाजया वर्धयन्ति ताः ॥८॥स्वर्णसूक्ष्माम्बराः स्वर्णकान्तयो द्वादशाब्दिकाः ।स्तंभमूले नरसिंहा नृहरेरूपमास्थिताः ॥९॥सौम्या हास्यमुखाः सन्ति चेतना रक्षका इव ।कम्मानिकासु नृत्यन्ति नर्तक्यो ह्येकवस्त्रिकाः ॥१०॥नारायणप्रसादाय मुहुः संकोचमन्तरा ।वादकास्तु विविधानि वादित्राण्यवगृह्य च ॥११॥वादयन्ति विलासान्तं विलासार्थं हरेर्मुहुः ।द्वारोपरि प्रतिस्थालं सूतमागधबन्दिनः ॥१२॥वैष्णवा भालतिलका गायन्ति हरिकीर्तनम् ।अवतारचरित्राणि विचित्राणि मुदा मुहुः ॥१३॥विद्याध्राः किन्नराश्चैव सत्किंपुरुषजातयः ।प्राक्सृष्टेः सुचरित्राणि गायन्ति श्रीहरेः सदा ॥१४॥क्वचित्तु द्वादशवर्षाः कन्यका हरितृप्तये ।शीतसुगन्धिमिष्टादिमिश्रं पेयं नयन्ति हि ॥१५॥अन्यत्र श्रीहरेर्भोज्यं पाकेनाऽष्टोत्तरं शतम् ।श्रपयन्ति तथा कन्या रमाः सर्वा हरिप्रियाः ॥१६॥अपरत्र तु कामिन्यः शय्यां कुर्वन्ति तत्कृते ।तथाऽन्याः श्रीहरेरर्थं स्नानसामग्रिकायुताः ॥१७॥काश्चित्पूजाप्रकाण्डं वै गृहीत्वा यान्ति तं पतिम् ।श्रांगारिकद्रवद्द्रव्याण्यादाय यान्ति गौरिकाः ॥१८॥कज्जलालक्तगन्धाढ्यतैलप्रसूनसद्रसान् ।ताम्बूलचर्व्यसद्वस्तु नीत्वा यान्ति प्रियं प्रति ॥१९॥फलानि लेह्यचोष्याणि यान्त्यादाय हरिं प्रति ।दृश्यस्पृश्यसुसंश्राव्यरस्यघ्रातव्यवस्तुकम् ॥२०॥समादाय पतिं स्वानां यान्ति रमयितुं रमाः ।कल्किमुकुटभूषाश्चादाय यान्ति प्रभोः प्रियाः ॥२१॥विद्युच्चंचत्स्वर्णवस्त्राः स्वर्णतन्व्यः सुमध्यमाः ।क्वणत्किंकिणिकाभूषा विलासार्थं प्रयान्ति च ॥२॥स्थले स्थले प्रतोलीषु दिव्यचन्द्रा भवन्ति हि ।वल्लभीषु गवाक्षेषु शीतसूर्या ज्वलन्ति वै ॥२३॥वायवो मन्दसुरभिशीतला वान्ति चेतनाः ।सूक्ष्मा मेघा रतिमध्ये वर्षन्ति घर्मशान्तये ॥२४॥दिव्या द्यौस्तत्र संवासे प्रतिकोणं प्रकाशते ।दूरदृष्टिप्रयन्त्राणि दूरश्रवणपट्टिकाः ॥२५॥दूरग्राहाः सिद्धिवर्या वसन्ति प्रतिमन्दिरम् ।प्रबोधाय सुयन्त्राणि वाद्यन्ति हि वादकाः ॥२६॥स्थले स्थले प्रतिसौधं हरिश्चास्ति सहस्रधा ।दासदास्यौ रमयन् स रमते चापि तद्गमम् ॥२७॥स्नानागाराणि शयनागाराणि रतिमण्डपाः ।शृंगारमण्डपाश्चैव पूजाया मण्डपास्तथा ॥२८॥पानलेपनसत्केलिगृहाणि क्रीडनक्षयाः ।विहारव्यवहारादिसभास्थानानि तत्र च ॥२९॥पाकस्थानानि शस्त्रादिस्थानानि हेतिसंक्षयाः ।स्वर्णमणिहरिद्रत्नमाणिक्यस्फटिकक्षयाः ॥३०॥गुप्ता यत्र कृताः सन्ति ततः सर्वोपरि स्थितः ।विमानगृहमुख्यैश्च प्रासादैर्बहुभिर्युतः ॥३१॥दिव्याप्सरोगणैः स्त्रीभिः सर्वतः समलंकृतः ।राजप्रासादवर्योऽस्ति न भूतो न भविष्यति ॥३२॥मध्ये नारायणस्यैव राजस्थानं महोत्सवम् ।माणिक्यस्तंभसाहस्रजुष्टं रत्नमयं शुभम् ॥३३॥दिव्यवैष्णवसंकीर्णं सामगानोपशोभितम् ।मध्ये सिंहासनं रम्यं सर्वदेवमयं शुभम ॥३४॥धर्मज्ञानमयैश्वर्यवैराग्यैः पाढविग्रहैः ।ऋग्यजुःसामाऽथर्वाणरूपजानुभिराहितम् ॥३५॥श्रद्धाशक्त्याधारशक्तिचिच्छक्तिशिवशक्तिभिः ।व्याप्तं सूर्यशशिवह्निविद्युत्सुधांशुभिस्तथा ॥३६॥कूर्मः शेषो गरुडश्च हंसश्छन्दांसि मन्त्रकाः ।पीठरूपा भवन्त्येते मध्ये पद्मं तु वैधसम् ॥२७॥अष्टदलं च मध्ये सावित्री तत्कर्णिका स्थिता ।महालक्ष्म्या सुयुक्तोऽत्र नारायणः प्रतिष्ठति ॥३८॥रत्नसिंहासनस्थश्च रत्नालंकारभूषितः ।रत्नकेयूरवलयरत्ननूपुरशोभितः ॥३९॥रत्नकुंडलयुग्मेन गण्डस्थलविराजितः ।पीतवस्त्रपरीधानो वनमालाविभूषितः ॥४०॥शान्तः सरस्वतीकान्तो लक्ष्मीधृतपदांबुजः ।कोटिकन्दर्पलीलाभः स्मितवक्त्रश्चतुर्भुजः ॥४१॥चन्दनोक्षितसर्वांगः सुरत्नमुकुटोज्ज्वलः ।परमानन्दरूपः स भक्तानुग्रहकारकः ॥४२॥इन्दीवरदलश्यामः कोटिसूर्यप्रकाशवान् ।युवा कुमारः स्निग्धांगः कोमलावयवैर्युतः ॥४३॥फुल्लरक्तांबुजकान्तिः कोमलांऽघ्रिकराब्जवान् ।प्रबुद्धपुंडरीकाक्षः सुभ्रूलतायुगांकितः ॥४४॥सुनासः सुकपोलाढ्यः सुशोभमुखपंकजः ।मुक्ताफलाभदन्ताढ्यः सस्मिताधरसुन्दरः ॥४५॥कोटिपूर्णेन्दुसंकाशः कबरीकृतकेशवान् ।सुस्निग्धनीलकुटिलकुन्तलैरुपशोभितः ॥४६॥प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः ।हारस्वर्णस्रगासक्तकम्बुग्रीवाविराजितः ॥४७॥सिंहस्कन्धनिभैः प्रोच्चैः पीनैरंसैर्विराजितः ।मीनवृत्तायतहस्तैश्चतुर्भिरुपशोभितः ॥४८॥अंगुलीयैश्च कटकैः शृंखलाभिश्च शोभितः ।नानारत्नविचित्रांघ्रिकटकाभ्यां विराजितः ॥४९॥सज्योत्स्नचन्द्रप्रतिभनखपंक्तिसमुज्ज्वलः ।सौन्दर्यवीर्यलावण्यपुष्ट्यादिनिधिरच्युतः ॥५०॥शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः ।वरदाऽभयहस्ताभ्यामितराभ्यां सुशोभितः ॥५१॥वामांके संस्थिताः देवीं महालक्ष्मीर्महेश्वरी ।हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा ॥५२॥दिव्यचिह्नसमायुक्ता यौवनारंभविग्रहा ।दिव्यचन्दनलिप्तांगा नीलाकुंचितमूर्धजा ॥५२॥रत्नकुण्डलशोभाढ्या दिव्यहारालिशोभिता ।मन्दारकेतकीजातीपुष्पाञ्चितसुकुन्तला ॥५४॥सुभ्रूः सुनासा सुश्रोणी पीनोन्नतपयोधरा ।सस्मितपूर्णचन्द्रास्या सूर्यकुण्डलराजिता ॥५५॥स्वर्णवर्णा स्वर्णभूषा चतुर्हस्ताऽब्जहस्तगा ।हारकेयूरकटकैरंगुलीयैः सुशोभिता ॥५६॥स्वर्णतन्तिललाटा च धृतपद्मभुजद्वया ।गृहीतमातुलुंगाख्यजाम्बूनदकराञ्चिता ॥५७॥गन्धद्वारा दुराधर्षा नित्यपुष्टा करीषिणी ।कर्णनासादिसद्भूषा सौभाग्यपुण्ड्रचन्द्रका ॥५८॥चामरोशीरवृन्तार्द्रतांबूलदा तु विष्णवे ।मोदते सा महावैकुण्ठाख्ये नारायणेन वै ॥५९॥एवं नित्याऽनपायिन्या महालक्ष्म्या नरायणः ।मोदते परमे व्योम्नि वैकुण्ठे शाश्वते प्रभुः ॥६०॥दक्षिणे धर्मदेवश्च नन्दः सुनन्द इत्यपि ।श्रुतदेवो जयन्तश्च विजयश्च जयस्तथा ॥६१॥चंडश्चैव प्रचण्डश्च पुष्पदन्तश्च सात्त्वतः ।विश्वक्सेनो वैनतेयः प्रबलो बल इत्यपि ॥६२॥कुमुदः कुमुदाक्षश्च सन्ति तै पार्षदाः सदा ।दिव्याश्च वैष्णवा दासाः सेवाकार्यकृतक्षणाः ॥६३।वामे तु धरणी लीला विमलोत्कर्षिणी क्रिया ।योगा च सगुणा प्रह्वी ज्ञाना सत्येशनी तथा ॥६४॥पद्मा जया च पांचाली भार्गवी ललिता रमा ।पार्वती च प्रभा माणिक्या च लक्ष्मीश्च मंजुला ॥६५॥ऊर्जा धनेश्वरी दीपावली प्रेमरसेश्वरी ।देवा देववरा बालेश्वरी चोजस्वती शुभा ॥६६॥कान्ता शान्ता च चतुरा हंसाऽमृतरसा तथा ।मूलिका कस्तूरिका च सावित्री मौक्तिकेश्वरी ॥६७॥जयदा मुक्तिदा हेममाला गोदावरी वरा ।रंभा च जाह्नवी कान्तीश्वरी लाड्गलिकेश्वरी ॥६८॥नन्दा च दमयन्ती च निर्मला रत्नपुष्करा ।मणीश्वरी तथा रालियन्ती चम्पावती दया ॥६९॥रमा जयेश्वरी पानेश्वरी च सविता प्रमा ।शान्तिः सुखकरी चेति महिष्यः परमात्मनः ॥७०॥गृहीत्वाऽर्हणसामग्रीः सेवयन्ति पतिं प्रभुम् ।दिव्याप्सरोगणाः पञ्चशतमुख्या हरिप्रियाः ॥७१॥अन्तःपुरनिवासिन्यः कोटिवैश्वानरप्रभाः ।रमाः सर्वाः समाना वै शीतांशुसदृशाननाः ॥७२॥सेवयन्ति महाराजं श्रीमन्नारायणं हरिम् ।तमेव परमात्मानं त्वक्षरे धाम्नि संस्थितम् ॥७३॥दिव्यरूपानुरूपं चाऽवतारिस्वस्वरूपिणम् ।महामाया प्रतुष्टाव मां भजस्व महाप्रभो! ॥७४॥तदा नारायणो भूत्वा महावैकुण्ठनामकम् ।धाम संरचयामासाऽक्षरप्रान्ते तु शाश्वतम् ॥७५॥स्ववामजां महामायां महालक्ष्मीं विधाय च ।महावैकुण्ठधाम्न्येव रमते श्रीहरिः स्वयम् ॥७६॥अन्येष्वप्यवतारेषु यत्र नारायणेन वै ।स्वेन साकं गृहीता सा ताः रमाः संभवन्ति हि ॥७७॥ताश्च सर्वा भजन्ति स्म पतिं नारायणं परम् ।तासामपि च दासीनां कोटीनां पतिरेव सः ॥७८॥नारायणोऽत्र वैकुण्ठे सेवां गृह्णाति भावतः ।महाभागवताश्चान्ये ये भूतास्तेऽपि चात्र वै ॥७९॥वसन्ति हरिसौधेषु भजन्ति प्रेयसं हरिम् ।नारायणं भजित्वा वै भक्त्या तु बहुरूपया ॥८०॥गत्वाऽस्मिन्न निवर्तन्ते विष्णुना सह संस्थिताः ।तत्समानसुखं नित्यं प्राप्नुवन्त्यात्मवेदिनः ॥८१॥नारायणानुचरतां मोक्ष एव सुखप्रदः ।सततं संस्मरेद् विष्णुं शाश्वतानन्ददं प्रभुम् ॥८१॥नामोच्चारणमात्रेण प्राप्नुयात्परमं पदम् ।तस्मान्नारायणं लोकं गौरि! संप्रार्थयेत् सदा ॥८३॥भक्त्या त्वनन्यया देवं भजेत करुणाकरम् ।सः सर्वज्ञः स्वकं ज्ञात्वा रक्षत्येव यथा तथा ॥८४॥तदूर्ध्वपुंड्रं तन्मन्त्रं तत्कण्ठीं तस्य मालिकाम् ।तद्भक्तिं तन्नाम कृत्वा महावैकुण्ठमेति वै ॥८५॥महालक्ष्म्याः कृते चैतन्ममहावैकुण्ठमक्षरे ।कृतमेकं हरिणैव तदेतत्परमं पदम् ॥८६॥वैराजस्य तु पुत्रेण द्वितीयं विष्णुना कृतम् ।वैकुण्ठं तु सहलक्ष्म्या वासार्थं ध्रुवतः परम् ॥८७॥सत्याच्चतुर्दशाल्लोकात्परे वैराजसंस्तरे ।जलावरणप्रान्ते तेजो वैकुण्ठं द्वितीयकम् ॥८८॥देवादीनां तु गत्यर्थं प्रार्थनार्थं पुनः पुनः ।गतिमेलनलाभाय श्वेतद्वीपाख्यमित्यपि ॥८९॥कृतं तृतीयं वैकुण्ठं सुगमं स्वस्य मेलनम् ।ततोऽपि योगिगम्यं स्वशयनार्थे प्रशान्तिकृत् ॥९०॥शेषशायिस्वरूपेण क्षीरसागरमध्यगम् ।चतुर्थं तु कृतं स्वेन वैकुण्ठं शान्तिलब्धये ॥९१॥तत्र ते प्रथमं देवि महावैकुण्ठमीरितम् ।अथ वार्यावरणस्थं द्वितीयं कीर्तये शृणु ॥९२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महालक्ष्म्याः महाप्रासादस्थविविधरमाकृतसेवासेवास्थान-सिंहासनतत्स्थनारायणमहालक्ष्मीतत्पार्षदतदन्यमहिष्यादिसेवानिर्देशनामा षडविंशत्यधिकशततमोऽध्यायः ॥१२६॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP