संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४३२ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४३२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४३२ Translation - भाषांतर श्रीनारायण उवाच-श्रूयतां च त्वया लक्ष्मि! पातिव्रत्यपरायणाम् ।दिव्यां चमत्कृतिं वक्ष्ये पापतापविनाशिनीम् ॥१॥पाञ्चालदेशे सौराष्ट्रे हेमन्ताख्योऽभवन्नृपः ।शशास राज्यं धर्मेण पश्चिमे पुण्यलालसः ॥२॥पूर्वं दानं कृतं तेन रत्नानां कनकस्य च ।जलं मूल्यात्मकं नास्ति जलदानं तु नाऽकरोत् ॥३॥तेन दोषेण राज्ञो वै लिप्तस्य च शनैः शनैः ।सम्पद्धानिर्जायते स्म गजाश्वा रोगपीडिताः ॥४॥गोमहिष्यादि यच्छ्रेष्ठं नष्टं पशुधनं हि तत् ।अजाविकं समस्तं च वन्यं मृगादिकं तथा ॥५॥रोगप्रपीडितं सर्वं विनाशमगमच्छनैः ।अनावृष्टिरभूत्तस्य निर्मानुष्यविधायिनी ॥६॥देशः शुष्कस्ततो जातः प्रजा देशान्तरं ययुः ।राज्यकोशादिकं जातं शून्यं रिक्तं च निर्बलम् ॥७॥ज्ञात्वा त्वन्ये नृपाः पञ्च मिलित्वा यानमाचरन् ।तं जेतुं सुलभं मत्वा समाजग्मुः समन्ततः ॥८॥पाञ्चालराजं युद्धेन जिग्युर्निन्युश्च सम्पदः ।हेमन्तः स्वपतिव्रतापत्न्या युक्तस्तु रैवते ॥९॥धात्रीभृत्यादिसहितो विवेश गिरिगह्वरम् ।मानिन्या भार्यया युक्तो वन्यैर्यात्रां चरन्नृपः ॥१०॥चिन्तयामास बहुधा बदरीजम्ब्वरण्यके ।फलकन्दकृताहारः किमेतद् दुखःमागतम् ॥११॥मया दानं प्रदत्तं वै बहुधा प्रतिपर्वणि ।मातृपितृहितं सर्वं कृतवानस्मि सेवकः ॥१२॥गुरवस्तोषिता नित्यं ब्राह्मणाश्चापि रक्षिताः ।धर्मः सुरक्षितः शश्वद् देवाश्चापि प्रपूजिताः ॥१३॥इन्द्रियाणां वशे नाहं नाहं व्यसनलम्पटः ।न चौर्यपारदार्यादिकर्तृसंगी कदाचन ॥१४॥तथापि वै कथं चेदं दारिद्र्यं समुपागतम् ।पराजयो महान् जातो विरुद्धा बान्धवादयः ॥१५॥येऽनुकूलास्तु ते सर्वेऽधुनाऽऽप्ताः प्रतिकूलताम् ।कस्य वा कर्मणश्चेदं फलमाप्तं मया प्रभो ॥१६॥एवं चिन्तयतस्तस्य रैवताद्रिवनेऽनिशम् ।यात्रार्थं त्वागतस्तत्र तद्गुरुर्याजकाभिधः ॥१७॥प्राप्तश्च सत्कृतो वन्यैस्तृप्तो नतश्च पादयोः ।पप्रच्छ दुःखप्राप्तेः स पाञ्चालेशस्तु कारणम् ॥१८॥दारिद्र्यं कोशनाशश्च शत्रुभिः संपराजयः ।राज्यनाशो वने वासो बान्धवा विमुखाः कथम् ॥१९॥मम देशेऽप्यनावृष्टिः कथमेतद् गुरो! वद् ।इति पृष्टो गुरुर्ध्यात्वा विज्ञाय पूर्वजन्मजम् ॥२०॥कर्म तत्कारणं सर्वं तस्मै चाह शृणु नृप! ।पुराऽरण्यनिवासी त्वं व्याधः प्राणिविहिंसकः ॥२१॥निष्ठुरश्चौर्यकुशलो धर्मकर्मविवर्जितः ।कृष्णनारायणनाम्नो जपकार्यविरोध्यपि ॥२२॥कृष्णस्मरणहीनश्च प्रणामवर्जितः सदा ।शस्त्रजीवी मार्गलब्धप्रजापीडाकरः शठः ॥२३॥बालापत्यमृगाणां पक्षिणां हत्याकरस्य ते ।अपत्यानि न जायन्ते जातस्य गर्भपातता ॥२४॥विश्वासघातकत्वेन बान्धवा नैव सोदराः ।मार्गपीडाकरत्वेन मित्रसुहृद्विवर्जितः ॥२५॥साधूनां च तिरस्कारात् शत्रुभिस्ते पराभवः ।कदाऽप्यदत्तदोषेण दारिद्र्यं ते ह्युपस्थितम् ॥२६॥प्रवासिनां कष्टदस्त्वं कष्टमुद्वेजनं तव ।सर्वावमानकर्ता त्वं चावमानं गतो महत् ॥२७॥जलादीनामदानेन वने त्वं जलपीडितः ।निराहारो भवस्येव पूर्वकर्मविपाकतः ॥२८॥अथ राजँत्वयाऽरण्ये सुकृतं राज्यदं कृतम् ।शृणु कश्चिन्मुनिस्तत्र कर्षणाख्यः समागतः ॥२९॥ब्रह्मचर्यव्रती कृष्णपातिव्रत्यपरायणः ।तदा त्वं धनुरादाय मार्गं रुद्ध्वा पुरः स्थितः ॥३०॥पृष्टवान् चेद्द्रव्यमस्ति दीयतां मे वनेचर! ।मुनिः प्राहाऽव्ययं द्रव्यं मदग्रे वर्तते शठ! ॥३१॥यदीच्छसि प्रदास्येऽहं पात्रं गृहाण चेदसि ।श्रुत्वा तं विःस्मितस्तत्र कीदृक् पात्रं धनं च किम् ॥३२॥विचार्यं प्रोक्तवानेनं देहि चेदस्मि पात्रकम् ।कर्षणस्तस्य वचसा तुतोष प्राह रे शठ! ॥३३॥कति हत्या कृताश्चात्र वद निष्कपटं पुरा ।व्याधः प्राह मयाऽरण्ये पारे सहस्र घातिताः ॥३४॥पशवः. पक्षिणश्चान्ये स्वल्पा वै मानवा अपि ।कर्षणः प्राह पापी त्वं पापक्षालनमिच्छसि ॥३५॥तदा पापान्यहं तेऽत्र क्षालयामि यदीच्छसि ।व्याधः प्राह समिच्छामि पापानां क्षालनं मम ॥३६॥कर्षणः प्राह प्रथमं स्नात्वाऽऽयाहि मदान्तिके ।व्याधः स्नात्वाऽऽययौ पश्चात् तुलसीदलमिश्रतम् ॥३७॥कृष्णप्रासादिकं वारि तस्मै पानार्थमर्पितम् ।अपिबत् स जलं शिष्टं मस्तके धृतवाँस्ततः ॥३८॥गुरोश्चरणौ प्रक्षाल्याऽप्यपिबत् सलिलं पुनः ।कर्षणेन तदा तस्य कर्णे दक्षे पुनः पुनः ॥३९॥ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।वारत्रयं महामन्त्रः श्रावितस्तावदेव तु ॥४०॥तच्छरीरालोमकूपेभ्यश्च पापानि सर्वशः ।निर्गतानि मूर्तिमन्ति हत्यादीनि सहस्रशः ॥४१॥रुरुदुस्तानि सर्वाणि दीनानि विकृतानि च ।भयंकराणि सर्वाणि प्राहुस्तं कर्षणं तदा ॥४२॥अस्माकं कोऽस्त्यपराधः कथं च मुनिना त्वया ।निष्कासितान्यस्य देहाद् दयां कुरु कृपां कुरु ॥४३॥देहि वासं त्वयि यद्वा तस्मिन् यद्वा स्थलान्तरे ।अवश्यमेव भोक्तव्यं कृतं तेन वनान्तरे ॥४४॥कर्षणस्तु तदा प्राह कृष्णनाम्ना त्वघानि वै ।प्रज्वलन्त्याजन्मजानि युष्माकं तादृशी गतिम् ॥४५॥करिष्यामि क्षणेनैव ततो दूरं प्रगच्छत ।न मत्साम्ये स्थितिर्वोऽस्ति दूरं गच्छत सर्वथा ॥४६॥इत्युक्तानि तु पापानि मूर्तिमन्ति गतानि वै ।दामोदरस्य तीर्थस्य पर्वते संभ्रमन्ति हि ॥४७॥अथ व्याधेन वन्यैश्च फलैः संभोजितो गुरुः ।सरोजलं समानीय तृषा तस्य निवारिता ॥४८॥सुगन्धीनि सुपुष्पाणि कुन्दान्यानीय यत्नतः ।मालादिकं रचयित्वा कण्ठे शिरसि पूजितः ॥४९॥पादावनेजनं तस्य देहावमर्दनं तथा ।कृतं व्यजनपवनः शीतलो वीजितस्तदा ॥५०॥एवं साधोः कृता पूजा कर्षणर्षेर्हि भावतः ।कृष्णपूजोपहाराणि समानीतानि तेन च ॥५१॥प्रसादो भक्षितो वारि पीतं प्रासादिकं तथा ।एवं व्याधेन भक्तेन परिचर्या कृता तदा ॥५२॥पुण्यं जातं महत्तत्राशीर्वादा गुरुणाऽर्पिताः ।राज्यवान् धनवान् लक्ष्मीपूरितो भव पार्थिव! ॥५३॥इत्युक्त्वा सत्कृतिं लब्ध्वा ययौ तीर्थान्तरं गुरुः ।व्याधो हिमप्रभावेण रात्रावेव मृतिं गतः ॥५४॥स च त्वं भूरियशसः सौराष्ट्रनृपतेर्गृहे ।कुमारोऽसि जनिं प्राप्तः साधुसेवा कृता त्वया ॥५५॥तेन पुण्येन राजाऽभूः पुण्यं सर्वं तु भक्षितम् ।पुण्यनाशं विलोक्यैव दामोदरस्य सन्निधौ ॥५६॥रैवताद्रौ तु तेऽघानि यानि विद्रावितानि वै ।तानि संपश्य सर्वाणि पुनस्त्वां वै ववल्गिरे ॥१७॥तेषां बलेन चेदृक् ते भ्रमणं पतनादिकम् ।जातं राजन् यतस्तानि पापानि प्राग्भवे तव ॥५८॥ऋषिणा दयया नैव प्रज्वालितानि सर्वथा ।सजीवनानि यातानि तानि पुनर्ववल्गिरे ॥५९॥तस्मात् कृष्णकृष्णकृष्णकृष्णनारायण प्रभो ।हरेकृष्ण परब्रह्म वासुदेव रमापते ॥६०॥श्रीपते राधिकाकान्त कमलेश प्रभापते ।माणिकीश जयालक्ष्मीपते श्रीपार्वतीपते ॥६१॥सतां पते कृपासिन्धो भक्तपते सुमुक्तिदे ।सावित्रीश तुलसीष्ट गंगासरस्वतीपते ॥६२॥योगिपतिपते सिद्धासाध्वीपतिव्रतापते ।अन्तरात्मन् ममाऽघानि प्रज्वालय विनाशय ॥६३॥दासोऽहं किंकरस्तेऽस्मि सेवाऽर्हं पावनं कुरु ।रक्षय मां पाददास्ये कैंकर्ये पातिव्रत्यके ॥६४॥इत्यर्थनां कुरु भूभृत् सर्वं श्रेष्ठं भविष्यति ।मंगलानां प्रदे कृष्णे तुष्टे सर्वं निरामयम् ॥६५॥अहं वै याजकस्तेऽस्मि गुरुर्याजकनामतः ।तव कल्याणकृच्चास्मि वद किं करवाणि ते ॥६६॥यदीच्छसि सुखं राज्यं धनधान्यादिसम्पदः ।स्वर्गापवर्गौ यदि वा सायुज्यं वा हरेः पदम् ॥६७॥किमिच्छसि वद राजन् कृतकृत्यो भवाऽत्र मे ।श्रुत्वा जगाद हेमन्तो हर्षविह्वलमानसः ॥६८॥राज्यं चेच्छामि निर्विघ्नं शत्रूणां गर्वभञ्जकम् ।ततश्च श्रीकृष्णनारायणस्य चरणे सदा ॥६९॥पातिव्रत्यपरां भक्तिं समिच्छामि सदा द्विज ।श्रुत्वा तं याजकस्त्वाह युक्तान् धर्मान् निबोध मे ॥७०॥दानेन लभते राज्यं स्वर्गं सम्पद् धनानि च ।सेवया लभते त्वायुर्भाग्यं भोग्यं सुतादिकान् ॥७१॥भक्त्या लभते गोविन्दचरणं धाम शाश्वतम् ।सत्संगेन महाशान्तिं सुखं चानन्दशेवधिम् ॥७२॥एतच्चतुष्टयं राजन् यथाशक्ति समाचर ।गां देहि पृथिवीं देहि स्वल्पामपि द्विजाय वै ॥७३॥तेन लक्ष्मीं च पृथिवीं पुनः प्राप्स्यसि सत्वरम् ।शय्याछत्रादिकं देहि राज्यं प्राप्स्यसि वै पुनः ॥७४॥स्वर्णं रौप्यं धनं देहि तेन प्राप्स्यसि सम्पदः ।नारायणह्रदे स्नात्वा दामोदरं समर्चय ॥७५॥वामनस्ते पुनर्जयं कारयिष्यत्यसंशयम् ।कृष्णनारायणमूर्तिदानं कुरु गुरौ शुभम् ॥७६॥जलदानं प्रपादानं कुरु चात्र वनान्तरे ।पुत्रान् प्राप्स्यसि राजेन्द्र त्वात्मतुल्यपराक्रमान् ॥७७॥यन्नास्ति तत्तु संकल्पाद् देहि जलस्य साक्षितः ।पश्चात्प्राप्ते प्रदातव्यं कार्यं शाठ्यं न कर्हिचित् ॥७८॥सेवां साधुजनानां च कुरु प्राप्स्यसि चायुषम् ।भोग्यं वस्तुप्रजातं च दाराः सुतानवाप्स्यसि ॥७९॥पातिव्रत्यं कुरु कृष्णे सतीवत् सर्वथाऽनघ ।सेवनं पूजनं तस्मै सुनैवेद्यं जलार्पणम् ॥८०॥यथर्तुस्नानशृंगारं समुत्साहमहोत्सवम् ।व्रतमुद्यापनं चान्यद् यत्किञ्चिच्छक्यमेव तत् ॥८१॥कुरु दास्यं च कैंकर्यं ध्यानं च भजनं जपम् ।सर्वेषां सुखदो भूत्वा प्राप्स्यसि धाम चाक्षरम् ॥८२॥राधाकृष्णं रमाकान्तं लक्ष्मीनारायणं प्रभुम् ।शिवाशिवं पार्वतीशं श्रीपतिं कमलापतिम् ॥८३॥माणिकीशं प्रभाकान्तं जयेशं ललितापतिम् ।पद्मिनीशं च पद्मेशं दुर्गेशं तुलसीपतिम् ॥८४॥देवीपतिं हरिं कृष्णं स्वामिनं श्रीनरायणम् ।कम्भरेशं रुक्मिणीशं परब्रह्मात्मनां पतिम् ॥८५॥सतां पतिं सर्वनाथं भजाऽन्तर्यामिणं गुरुम् ।राधादिवत् सदा पातिव्रत्यं पालय केशवे ॥८६॥गृहाणेमां गले कण्ठीं तुलसीमालिकां शुभाम् ।ओं श्रीकृष्णकृष्णकृष्णनारायण नमोऽस्तु ते ॥८७॥इत्युच्चार्य हरिं नत्वा ध्यात्वा कान्तं मनोहरम् ।ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ॥८८॥एवं जपं कुरु राजन्नष्टोत्तरशतं दिने ।तेन मुक्तिं परप्राप्तिस्वरूपां त्वं लभिष्यसि ॥८९॥सतां दिव्यजनानां त्वं कुरु संगं सुपुण्यदम् ।साध्वीनां च सतीनां च दर्शनं कुरु वै सताम् ॥९०॥सेवां पूजां पादचर्यां कैंकर्यं दासवत् कुरु ।वह तेषां पादरजांस्यपि स्वशिरसा सदा ॥९१॥चरणामृतमेतेषां पिब स्नाने नियोजय ।सत्यश्च साधवो राजन्नानखादाशिरोऽवधिम् ॥९२॥दिव्याः पवित्राः पुण्याश्च भागत्यागविवर्जिताः ।तान्प्रसेवय यद्वत् श्रीं श्रीकृष्णं च नरायणम् ॥९३॥सदा निष्कामभावेन प्रसेवय श्रियाः पतिम् ।तेन ते सकला लोका भविष्यन्ति वशानुगाः ॥९४॥प्रत्यक्षो भविता कृष्णनारायणस्तव गृहे ।प्रत्यक्षा भविता लक्ष्मीस्तव सम्पद्विवर्धिनी ॥९५॥तवेयं महिषी राजन्नित्यं श्रीपूजनं प्रगे ।करोतु श्रीवृक्षपत्रे कुंकुमेन विराजिताम् ॥९६॥रेखाभिः सुदृश्यरूपां चतुर्भुजां हरिप्रियाम् ।धूपदीपसुनैवेद्यजलपुष्पफलादिभिः ॥९७॥पूजयतु स्नेहभक्त्या प्रसन्ना सा भविष्यति ।दास्यत्यभीष्टमेवाऽस्यै पातिव्रत्येन सेवया ॥९८॥सर्वं ते वाञ्छितं हृद्यं तूर्णं प्राप्तं भविष्यति ।इत्युक्त्वा याजकस्तस्मै दत्वा शुभाशिषस्ततः ॥९९॥ययौ वनान्तरं लक्ष्मि! हेमन्तः स्नानमाचरत् ।चक्रे दानं पूजनादि सेवां रैवतवासिनाम् ॥१००॥योगिनां वैष्णवानां च सत्संगं चकार ह ।कथां दामोदरकृष्णदेवालयेऽशृणोत् शुभाम् ॥१०१॥ध्यानं सुमननं कृष्णनारायणस्य चाकरोत् ।शुभान्यस्य स्वाप्नदर्शनान्यभुवन् निशाव्यये ॥१०२॥हस्तिमारुह्य सच्छत्रो याति राज्यं सुवर्धितः ।वन्दितो देवलोकस्थैः प्रजया त्वभिवेष्टितः ॥१०३॥अप्सरोभिः पुष्पमालाऽऽभूषणैरभिवर्धितः ।लक्ष्म्याऽऽगत्य कलशाद्भिः संस्नापितश्च सोऽभवत् ॥१०४॥गायकैर्देवगन्धर्वैगीतैः संश्रावितः स च ।गुरुवर्गैश्च मातृभिस्तिलकैः साऽक्षतैर्युतः ॥१०५॥ललाटे शोभितश्छत्रचामरादिभिरर्थितः ।एवं दृष्ट्वा च स स्वप्नं मुमोद प्राह योषिते ॥१०६॥कृष्णनारायणदृष्ट्या राज्यं पुनर्मिलिष्यति ।शुभं शकुनं विजये विलोक्य ध्वजदर्शनम् ॥१०७॥यात्रां चकार नगरीं राज्यं जिगाय वै स्वकम् ।जिगायाऽन्यान्महाशत्रून् कांश्चिज्जग्राह वै वशान् ॥१०८॥राज्ञां कोशगजाऽश्वाँश्च स्वयं जग्राह वीर्यवान् ।करदा भग्नसंकल्पा भूभृतश्च बभूविरे ॥१०९॥एकच्छत्रमभूद् राज्यं सौराष्ट्रविषयेषु वै ।पुत्रस्तस्याऽभवद् धृष्टद्युम्नश्चातिप्रतापवान् ॥११०॥हेमन्तो भक्तसाधूनां सेवां चक्रे दिने दिने ।कथां शुश्राव कृष्णस्य नित्यं राज्यगृहे मुदा ॥१११॥प्रजाश्च वैष्णवी जाता पातिव्रत्यपरा हरेः ।यथाऽऽत्मनि तथा कृष्णे भक्तिं प्रचक्रिरे सदा ॥११२॥सन्तुष्टश्च स्वयं कृष्णो नारायणश्चतुर्भुजः ।अक्षयायां तृतीयायां प्रत्यक्षः समजायत ॥११३॥लक्ष्मीयुक्तो गरुडस्थो दिव्यभूषादिभूषितः ।निरीक्ष्य हर्षात् प्रोन्मत्तो ननर्त पुलकाञ्चितः ॥११४॥तुष्टाव परया भक्त्या प्राञ्जलिः प्रेमपूरितः ।जलं पादाववनिज्य दधार मुखमस्तके ॥११५॥अर्चयामास सद्वस्तुषोडशकेन पार्थिवः ।ववन्दे सर्वदानेन पुराणपुरुषं हरिम् ॥११६॥वन्दे धृत्वा हृदये ते पदं तीर्थास्पदं प्रभो ।यस्य साधोः प्रसंगेन तारितोऽहं त्वया हरे! ॥११७॥साधुसेवारतस्याऽयं संसारो गोष्पदायते ।सत्संगेन हरे कृष्ण त्वयि जाता मतिर्मम ॥११८॥राज्यनाशोऽभवन्मे तेऽनुग्रहो यत्फलं भवान् ।तथा सेवां स्मृतिं दास्यं पातिव्रत्यं प्रदेहि मे ॥११९॥मनस्ते पादयोरस्तु वचस्ते गुणकीर्तने ।नेत्रे च दर्शने ते स्तां श्रोत्रे तव कथाश्रवे ॥१२०॥रसना त्वत्प्रसादेऽस्तु घ्राणं त्वन्मूर्तिसौरभे ।चर्माऽस्तु स्पर्शने तेऽत्र हस्तौ मन्दिरमार्जने ॥१२१॥पादौ त्वत्क्षेत्रगमने चान्ये त्वदर्थयोजिते ।मूर्धा ते वन्दने चास्तु कामस्त्वदर्थमेव च ॥१२२॥बुद्धिस्ते निर्णये चास्तु चित्तं ते चिन्तने सदा ।अहंभावोऽस्तु कान्ते मे चायुर्मे त्वयि चार्पितम् ॥१२३॥सन्तु दिनानि साधूनां सेवायां प्रेमभावतः ।सत्संगस्ते सतां चास्तु मुक्तिस्ते पादसेवनम् ॥१२४॥नाऽन्यां श्रियं प्रकांक्षेऽहं क्वचिच्छ्रीपतिमन्तरा ।इतिस्तुतः कृष्णनारायणः श्रीमञ्जलेश्वरः ॥१२५॥हसन् प्राह वरं तस्मै त्वायुष्यं चायुतं परम् ।भक्तिं कृत्वा मम दास्यं पातिव्रत्यं विधाय च ॥१२६॥मम सायुज्यमेव त्वमाप्स्यसि स्वकुटुम्बयुक् ।तृतीयायामक्षयायां त्वमिव मे प्रपूजनम् ॥१२७॥करिष्यन्ति जनास्तेऽपि यास्यन्ति मत्पदं ध्रुवम् ।स्नानं दानं मम पूजां करिष्यन्ति तु याः प्रजाः ॥१२८॥नरान्नारीर्नयिष्येऽहं त्वक्षरं मम धाम वै ।इति दत्वा वरं कृष्णस्तत्रैवाऽन्तरधीयत ॥१२९॥राजा चक्रे सतां मध्ये वासं शुश्राव सत्कथाम् ।पातिव्रत्यपरां भक्तिं कृष्णस्य स्वकुटुम्बयुक् ॥१३०॥भुक्त्वा राज्यमयुतान्ते ययौ त्वन्ते हरेः पदम् ।श्रवणात्पठनाच्चास्य यास्यन्ति श्रीहरेः पदम् ॥१३१॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सौराष्ट्रे पञ्चालदेशीयहेमन्तनृपतेः प्राक्कृतकर्मभिः राज्यनाशादिः, गुरूपदिष्टश्रीकृष्णनारायणपातिव्रत्यदास्यधर्मेण पुना राज्यप्राप्तिः, श्रीहरिदर्शनमोक्षादिनिरूपणनामा द्वात्रिंशदधिकचतुश्शततमोऽध्यायः ॥४३२॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP