संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ५७ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५७ Translation - भाषांतर श्रीनारायण उवाचखट्वांगदस्य पुत्रो वै बर्हिषांगद ईरितः ।मयूरास्तपतस्तस्य तिष्ठन्त्यागत्य मस्तके ॥१॥बर्हाणि मोचयन्त्यत्र न चायं तत्तु पश्यति ।तत्र मयूरपिच्छानां समूहे समुपस्थिते ॥२॥पत्नीव्रतेन तेषां वै मार्जनी महती कृता ।मन्दिरमार्जनकार्ये रक्षिता मूर्तिसन्निधौ ॥३॥खट्वांगदेन सा दृष्टा गृहीता करयोर्यदा ।मार्जनाय प्रवृत्तः स तावद्वृष्टिरभूच्च खात् ॥४॥मार्जनीं तां गृहीत्वा स कुट्यां प्रविश्य तिष्ठति ।दिवारात्रौ महावृष्टिः समभूद् बहुवर्षणा ॥५॥मार्जनीपूलकं चोष्णं स्निग्धं संकोमलं तथा ।चित्रं तथैव सुस्पर्शं शीतसंहारकं तथा ॥६॥पार्श्वे निधाय शय्यायां नीद्राऽधीनोऽभवत्तदा ।तत्रेच्छया हरेः रूपं चाप्सरसं व्यलोकयत् ॥७॥स्वाप्नः स्रावोऽभवत्तस्य धातोर्बर्हिषु तेषु च ।तस्य द्रागेव पुत्रोऽभूत् प्रातर्यावद्विपश्यति ॥८॥तं तु पुत्रं महासिद्धं जातमात्रस्य यौवनम् ।वीक्ष्य तदाऽभिधां चक्रे बहिषांगद इत्ययम् ॥९॥तद्राज्ये त्वभिषिक्तश्च मानी शूरो धनुर्धरः ।खट्वांगदपुरे रम्ये राजधान्यां तु पूजितः ॥१०॥भक्तः स एकदाऽरण्ये परिमेयाऽनुगः शुचिः ।विचरन् स्वपितुर्दिव्ये व्याघ्रारण्ये परिभ्रमन् ॥११॥कुंकुमवापीसत्तीर्थे पत्नीव्रतद्विजाश्रमे ।समागच्छत्तदा तत्र दर्शनार्थं द्विजन्मनाम् ॥१२॥गुरूणां च पितुर्लक्ष्मीनारायणस्वरूपयोः ।देवयोर्दर्शनं कृत्वा यावदायाति सद्गुरोः ॥१३॥समीपे तत्र समये समाधौ संस्थितो गुरुः ।नाऽऽवैत् राज्ञ अकस्माच्चाऽऽगमनं चान्तरस्थितेः ॥१४॥स्वागतं चापि सन्मानं चासनं चादरं तथा ।नैव लेभे स राजर्षिराश्रमे जनवर्जिते ॥१५॥राजा क्षणं च सन्मानं नाऽध्यगच्छद् यदा तदा ।मानाधीनो नष्टबुद्धिः क्षुद्रं स्वार्थमकल्पयत् ॥१६॥अहो ह्यस्मद्धान्यभोक्ता भिक्षुको नोऽवमन्यते ।वाण्याऽपि नैव सत्कारं करोति ब्रह्ममान्ययम् ॥१७॥नेत्रे निमील्य कपटात् कीदृशं ध्यानमास्थितः ।यदि जागर्मि नृपतेः सम्मानं कर्तुमापतेत् ॥१८॥तस्मात्समाधिमास्थाय स्थातव्यमिति वञ्चनाम् ।पुरस्कृत्य द्विजोऽयं मेऽवमानं तु करोति वै ॥१९॥तस्मान्नैवेदृशो विप्रो ह्युपेक्षितव्य इत्ययम् ।बहिषांगदनृपतिर्महासर्पं मृतं गले ॥२०॥पत्नीव्रतस्य निक्षिप्य गतवान् स्वपुरं प्रति ।तावत्तस्य ऋषेः ब्रह्मव्रतः समागतः ॥२१॥ऋषेः शिष्यैः स्वयंप्रकाशादिभिः सहितः स्थितः ।ऋषेर्गले मृतं सर्पं दृष्ट्वा ज्ञात्वा समाधिना ॥२२॥राज्ञा सर्पो मृतः क्षिप्तस्तं शापं प्रैरयत्खलम् ।अहो श्वा वै गृहपतिं भषन् पदभ्यां विमानयन् ॥२३॥धुलीं प्रक्षिपतीत्येतद् वैचित्र्यं विषमं महत् ।ब्राह्मणैरभिषिक्तो वै मलकीटो भुजंगताम् ॥२४॥नीतस्तानेव दशति कीदृशीयं कुपात्रता ।मूषको भयमापन्नो सिंहत्वे येन योजितः ॥२५॥समीहते तमोवाऽत्तुं का नाम क्षुद्रताऽपरा ।श्वेव बलिभुक् पापात्मा पत्नीव्रतं निरागसम् ॥२६॥अविगणय्य पितरं पूजनीयं सुदैवतम् ।गलेऽक्षिपत् शवं सार्पमवश्यं दण्डमर्हति ॥२७॥पुनरेवं कुकुरास्ते कुर्युर्नैव विमाननम् ।इत्यामत्य जलं धृत्वा करे दक्षेऽवदत्सुतः ॥२८॥येन सर्पो गले क्षिप्तः कुहकान्मृत्युमेतु सः ।मासाभ्यन्तर एवेति सलिलं व्यसृजद्भुवि ॥२९॥दत्वा ब्रह्मव्रतः शापं सतीर्थ्यैः परिवेष्टितः ।यावद् रोदिति गुर्वग्रे समाधेरुत्थितो गुरुः ॥३०॥पश्यति स्म गले स्वस्य मृतसर्पशवं यदा ।रुदन्तं चाऽशृणोत्स्वीयं सुतशिष्यसुमण्डलम् ॥३१॥सान्त्वयामास तान् सर्वान् पत्नीव्रतो गुरुस्तदा ।यूयं सर्वे किमर्थं वै रुदथाऽत्र निबोधत ॥३२॥शवे मानुषदेहे वै शवः सर्पो धृतो यतः ।हारः स वै तु मन्तव्यः शवस्य शवपूजने ॥३३॥नाऽत्र हानिर्न वा दोषो ह्येषः स्नानं करोम्यहम् ।शुद्धिर्वै स्नानमात्रेण किमर्थं रुदथ भृशम् ॥३४॥शान्तिस्तु सर्वदा रक्ष्या क्षमा रक्ष्या च सर्वथा ।शान्त्या च क्षमया सर्वे ऋषयः पूज्यतां गताः ॥३५॥सत्यं शीलं तपो ध्यानं स्वाध्यायः शं तितिक्षणम् ।क्षमा चेति धनं दिव्यं मौर्धन्यं नो मतं सदा ॥३६॥तन्न त्याज्यं कदाचिद्वै तदस्माकं तु दैवतम् ।क्षमा तु परमं शस्त्रं क्रोधशस्त्रनिबर्हणम् ॥३७॥क्षमया वाडवाः सर्वे देवैः पूजामवाप्नुयुः ।पुत्राः ! पृच्छामि युष्माभिस्तस्याऽनिष्टं नु चिन्तितम् ॥३८॥इति , प्रष्टास्तदा पुत्राः ऋषिं तत्र न्यवेदयन् ।राजानं भिन्नमर्यादं मासान्तरे तु सर्पराट् ॥३९॥कुहकोऽस्मन्नोदितो वै दंक्ष्यतीत्येव नोदितम् ।ऋषिर्वज्रमयं श्रुत्वा राजनाशनमुल्बणम् ॥४०॥तेपेऽतीव स्वहृदये क्षणं तु मौनमास्थितः ।आह स्वयंप्रकाशं वै त्वनाहार्यं त्वया हृतम् ॥४१॥स्वल्पे द्रोहे महान् दण्डो न वै न्याय्यं कृतं त्वया ।राज्ञि शास्तरि चौराद्या न प्रजाः पीडयन्त्यपि ॥४॥राजशून्ये प्रजाः स्वं स्वं घ्नन्ति लुण्टन्ति दस्यवः ।अपक्वबुद्धिना तात ! त्वया शप्तं तु दारुणम् ॥४३॥अज्ञातेन कृतं दोषं भगवान् क्षन्तुमर्हति ।अपराधिसहस्रेषु सत्स्वपि नैव शोचति ॥४४॥क्लिष्यति नो प्रतिकारं करोति भक्तिमान् जनः ।तिरस्कृतास्ताडिताश्चाऽऽक्रुष्टाश्च कुत्सितीकृताः ॥४५॥गालीदत्ताः प्रशप्ताश्च विप्रकृताश्च पातिताः ।आपत्स्वपि न दुष्टानां प्रतिकुर्वन्ति साधवः ॥४६॥तस्मात् स्वयंप्रकाश ! त्वं याहि शीघ्रं निवेदय ।मासाऽऽभ्यन्तर एव त्वां कुहको दंक्ष्यतीति वै ॥४७॥इति तु प्रेरितः शिष्यो जगाम बर्हिषांगदम् ।राजर्षिः खेदमापन्नो दुष्टतां स्वां व्यचिन्तयत् ॥४८॥अहोऽनार्योऽपि नो कुर्यात् कृतं तादृङ्मया ह्यघम् ।ब्राह्मणे पूजनीये मे महत्पापं समर्जितम् ॥४९॥सम्पत्तिर्यौवनं गर्वो सत्ता चैवाऽविवेकिता।॥विपत्तेः कारणान्याहुर्मय्येवाऽन्वर्थतामगुः ॥५०॥अहो मे को भवेल्लोको ब्रह्मद्वेष्टुर्विजृम्भृतः॥अस्य पापस्य प्रत्यर्थोवश्यं मे भवतु क्षयः ॥५१॥पुनरेवं न वै कुर्यां तथा शास्तु धरामरः ।अथवा क्षेमकुशले राज्ञां विप्राभिसत्कृते ॥५२॥तथापि मे महान् दण्डो भगवान् दातुमर्हति ।एवं चिन्तयतस्तस्य ब्रह्मदण्डार्थसंभृता ॥५३॥शिष्यवाणी कुहकाद्वै मृत्युशंसिन्युपस्थिता ।श्रुत्वा विनयसम्पन्नोऽनशनव्रतमास्थितः ॥५४॥ब्राह्मणं तु नमस्कृत्य स्वात्मानं ब्रह्मणि न्यधात् ।खट्वांगदपुरात्प्राच्यां रैवताधित्यकाभुवि ॥५५॥भवेशसरसो मध्ये द्वीपे जलमये तदा ।व्रतं चानशनं कृत्वा निषसाद उदङ्मुखः ॥५६॥ज्ञात्वा समाधियोगेन ऋषयो मनवस्तथा ।पितरो देवगन्धर्वाः सुरा यक्षाश्च मानवाः ॥५७ब्राह्मणाः साधवः साध्व्यो तीर्थानि पर्वतास्तथा।ग्रहर्क्षतारका दिव्या औषध्यः कल्पपादपाः ॥५८॥कामदुघाः सुरभ्यश्च मातरो लोकपालकाः ।आययुस्तान्समभ्यर्च्य ववन्दे दण्डवन्मुहुः ॥५९॥तेषु सुखोपविष्टेषु राजा मानसमर्थितम् ।अन्ते कर्तव्यमालक्ष्य न्यवेदयच्चिकीर्षितम् ॥६०॥अहो दयाभृतां मुक्तिदातॄणां पुण्यशालिनाम् ।दर्शनं त्वघनाशाय परलोकप्रसत्तये ॥६१॥द्विजशापोऽनुग्रहो मे यन्मिषं भवदागमः ।निर्वेदमूलं संजातो मुक्तये प्रेरकोऽपि च ॥६२॥मिष्टं वा कटु विप्रोक्तं सर्वथा श्रेयसे भवेत् ।तद् यूयं मे दृष्टिपथं याताः सन्तो मृतिक्षणे ॥६३॥स्थेयं कृपालुभिस्तावद् गेयं हरेर्दशस्तथा ।कुहको दशतु स्वेष्टं न मे चिन्ताऽद्य वर्तते ॥६४॥सतां मण्डलमध्ये मे प्राणो यातु सुखंजुषः ।यत्र यामि तत्र ब्रह्मजुषां सेवां लसाम्यहम् ॥६५॥इति कृत्वा च नत्वा च भवेश्वरसरोवरे ।मध्यद्वीपे निराहारो निषसाद महीपतिः ॥६६॥तदा देवैश्च मुनिभिरप्सरोभिर्मुहुर्मुहुः॥प्रशस्य वृष्टिः पुष्पाणां कृता जयध्वनिश्रिता ॥६७॥तावत्तत्राऽऽगतो व्यासः श्वेतव्यासमुनिः स्वयम् ।श्वेतरूपधरः कल्पे प्रथमे यो ह्यजायत ॥६८॥तेजसा सूर्यसंकाशो विद्यया ज्ञानभासुरः ।योगेन ब्रह्मसदृश ऐश्वर्येण हरिः स्वयम् ॥६९॥आगताय नमश्चक्रुरुत्थाय तत्र येऽभवन् ।तं चोपवेशयामासुः समर्हे तु महासने ॥७०॥आसीनं तं स नृपतिः प्रणनाम कृतांजलिः ।परिपप्रच्छ विनयात् श्रेयस्करमदः शुभम् ॥७१॥वयं वै क्षत्रदायादाः कर्मणा ह्यधमाः पुनः ।भवादृशैः समागत्य लोकानामुपरिकृताः ॥७२॥तिर्थीभवन्ति सौधानि यस्याऽभिधानकीर्तनात् ।दर्शनस्पृशिसान्निध्यसेवामर्दनप्रह्वणैः ॥७३॥सेविताः साधवः सम्यक् सेवकान्प्रपुनन्ति हि ।येषां पादरजःप्राप्त्या शुद्ध्यन्ति गृहमेधिनः ॥७४॥गृहाण्यपि विशुद्धयन्ति किं पुनस्तत्समागमात् ।भवतो दर्शनं मह्यं दयामृते कथं भवेत् ॥७५॥तस्मान्मोक्षो मम ध्रुवं भविता शाश्वतीसमाः ।अथ मे किं विधेयं वै म्रियमाणस्य सर्वथा ॥७६॥पृच्छामि श्रवणं जापो भजनं वा यथोचितम् ।अन्यद्वा दोनहोमादि श्रेयस्करं प्रदर्श्यताम् ॥७७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बर्हिषांगदोत्पत्ति-पत्नीव्रताश्रमगमन-सन्मानाऽलाभप्रयोज्यमहर्षिगलमृतसर्पनिक्षेप-तदृषिपुत्रकृतमासाभ्यन्तरकुहकसर्पदंशजमृत्युशाप-तज्ज्ञानोत्तरप्रायोपवेशनव्रतर्षिसमागमश्वेतव्यासागमनस्वश्रेयस्करजिज्ञासादिप्रश्ननिरूपणनामा सप्तपंचाशत्तमोऽध्यायः ॥५७॥ N/A References : N/A Last Updated : March 26, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP