संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३३५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३३५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३३५ Translation - भाषांतर श्रीलक्ष्मीरुवाच-ततस्तुलस्याः किं जातं बदर्याख्ये वने प्रभो! ।तत्सर्वं वद मे नाथ कृष्णनारायणाऽऽर्तिहन्! ॥१॥श्रीनारायाण उवाच -शृणु पश्चाद् यथाजातं प्रवदामि निबोध मे ।त्वया तु विस्मृतं सर्वं स्मारयामि यथातथम् ॥२॥शुभे सा शयने सुप्ता स्वप्नं ददर्श वै क्षणम् ।तुलसी पश्यति स्वप्ने सुदामानं समागतम् ॥३॥स एव शंखचूडाख्यः स्वप्ने विलोकितस्तया ।गृहीतश्च करे धृत्वा करं प्रचूम्बितश्च सः ॥४॥अदृश्यतां गतो द्राक्च स तु मोहवशा ततः ।उन्निद्रा ह्यभवत्तूर्णं क्षणमुद्विग्नतां गता ॥५॥क्षणं सा दहनं प्राप्ता क्षणं प्राप्ता प्रमत्तताम् ।क्षणं सा चेतनां प्राप्ता क्षणं प्राप्ता विषण्णताम् ॥६॥उत्तिष्ठति क्षणं तल्पात् प्रयाति निकटं क्षणात् ।भ्राम्यति क्षणमुद्वेगाद् विशत्येव गृहं क्षणात् ॥७॥क्षणमेव समुद्वेगादस्वाप्सीत्पुनरेव सा ।पुनर्ददर्श निद्रायां सुवेषं पुरुषं तु तम् ॥८॥सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ।कथयन्तं रविकथां चुम्बयन्तं मुहुर्मुहुः ॥९॥तस्यास्तल्पे सुशयानं समाश्लिष्यन्तमादरात् ।पुनरेव तु गच्छन्तं समुवाच ततः सती ॥१०॥क्व यासि प्राणवत् स्निग्ध! तिष्ठेत्येवमुवाच तम् ।पुनस्तु चेतनां लब्ध्वा विललाप तदर्थिनी ॥११॥एवं तपोवने तत्र सा स्थितिमाप भाविनीम् ।एतस्मिन् समये शंखचूडो योगी तु पुष्करे ॥१२॥जैगीषव्यान्मुनेः सिद्धिं तपसः प्राप्य मन्त्रजाम् ।ब्रह्मणो वरदानं च लब्ध्वाऽऽज्ञया तु वेधसः ॥१३॥यत्र सा तुलसी त्वास्ते बदरीं तां समाययौ ।आगच्छन्तं युवानं च कामदेवसमप्रभम् ॥१४॥श्वेतचम्पकवर्णाभं सर्वाऽऽभूषणभूषितम् ।सुरूपं सुदृढांगं च शंखचूडं विलोक्य सा ॥१५॥सकुण्डलं सतिलकं गलकण्ठीयुतं नवम् ।सुदामानं विनिश्चित्य शंखचूडममन्यत ॥१६॥सलज्जा तं त्वीक्षमाणा नम्रमुखी बभूव सा ।वाससा मुखमाच्छाद्य नवसंगमलज्जिता ॥१७॥सदृष्टिस्तन्मुखाम्भोजे बभूव पुलकान्विता ।शंखचूडोऽपि तां तत्र सुस्थितां वाससाऽऽवृताम् ॥१८॥तुलसीयमिति स्मृत्वा ददर्शाऽऽयतलोचनाम् ।करपादतलाऽऽरक्तां परिवृतां स्वतेजसा ॥१९॥पीनांगीं कांचनवर्णां प्रोद्भिन्ननवयौवनाम् ।सिन्दूररेखां दधतीं कबरीं मालतीयुताम् ॥२०॥कंकणाढ्यप्रकोष्ठां च ललितां सुदतीं सतीम् ।एवं विलोक्य निश्चित्योवाच तां भावगर्भितम् ॥२१॥का त्वं कामिनि! कस्याऽसि कन्यका मुनिमोहिनी ।मौनं त्यक्त्वोपागतं मां सम्भाषां कुरु चेन्मताम् ॥२२॥श्रुत्वा नम्रस्मितमुखी सकामं तमुवाच सा ।धर्मध्वजसुता चाहं तपस्यायां स्थिताऽस्मि च ॥२३॥यत्र गच्छसि गच्छ त्वं कोऽस्यसमयप्रश्रकृत् ।न पृच्छति कुले जात एकाकिनीं रहोगताम् ॥ २४॥नारीजने दृष्टमात्रे न योक्तव्यं हृदा क्वचित् ।आपत्तिस्तत्र जायेत यद्यनिच्छावतो भवेत् ॥२५॥हृदये क्षुरधाराभा जिह्वायां मधुराक्षरा ।आपातपूर्व मधुरा पश्चादन्तकवद्ग्रहा ॥२६॥इन्द्रवल्लीफलतुल्या बहिःसौम्याऽऽन्तरेऽशुभा ।स्वार्थे स्वाम्यधीनभावा पश्चादन्याश्रया सदा ॥२७॥बाह्ये छलाद् विरक्तेव स्वान्तर्भोगादिलालसा ।बाह्ये नेत्यभिवचना सकामाऽन्तर्नवं नवम् ॥२८॥बाह्ये स्वात्मसती त्वादिविज्ञापनाऽतियत्नतः ।सुदुःसाहसरूपा च सर्वदोषाश्रया तथा ॥२९॥तपोमार्गार्गला शश्वन्मुक्तिद्वारकपाटिका ।हरेर्भक्तौ व्यवधानात्मिका निगडरूपिणी ॥३०॥इन्द्रजालसमारूपा मिथ्यावादविवादिनी ।न नरैर्विश्वसितव्या या न विश्वासभूमिका ॥३१॥इत्युक्त्वा भावगर्भं सा विररामाऽतिभावुकी ।शंखचूडश्च तां प्राह प्राग्विश्वाससुभूमिकाम् ॥३२॥इच्छावतीं परिज्ञाय स्वप्नभुक्तां विलोक्य च ।शृणु धात्रा कृतं द्वेधा नारीरूपं जगत्त्रये ॥३३॥कृत्यास्वरूपं यत् तत्तु वंचकं दुःखकृत् सदा ।सतीरूपं प्रशस्तं वै न त्वदुक्ताऽगुणाश्रयम् ॥३४॥लक्ष्मीसरस्वतीदुर्गासावित्रीमाणिकीप्रभाः ।पार्वतीराधिकाकृष्णारमापद्माजयादिकाः ॥३५॥एताश्चान्यास्तदंशाश्च मान्याः साध्व्यः पतिव्रताः ।शतरूपा देवहूतिः स्वधा स्वाहा च कंभरा ॥३६॥दक्षिणा रोहिणी छाया संज्ञा शची च वारुणी ।कुबेराणी पवनानी ह्यदितिश्च दितिस्तथा ॥३७॥लोपामुद्राऽनसूया च मुक्ता तुलसी कैटभी ।अहल्याऽरुन्धती मेना तारा मन्दोदरी दया ॥३८॥दमयन्ती वेदवती वृन्दा गंगा यमी मनुः ।पुष्टिस्तुष्टिः स्मृतिर्मेधा षष्ठी काली वसुन्धरा ॥३९॥चण्डी मूर्तिः स्वस्ति श्रद्धा शान्तिः कान्तिश्च तुष्टिका ।एता नार्यः प्रतियुगं साध्व्यो जाताः सुराश्रिताः ॥४०॥न पृच्छति कुले जातः कृत्यासमां परस्त्रियम् ।जातिस्मरां त्वां तुलसीं विदित्वा त्वागतोऽस्म्यहम् ॥४१॥सुदामाऽहं हरेर्दासः पुराऽस्य दनुवंशजः ।शंखचूडो जातिस्मरो ब्रह्मण आज्ञयाऽऽगतः ॥४२॥गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ।तुलसी तत्समाकर्ण्य प्रवक्तुमुपचक्रमे ॥४३॥विद्याप्रभावबोधाय मया त्वं हि परीक्षितः ।कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ॥४४॥शान्ताय गुणिने चैव यूने च विदुषेऽपि च ।वैष्णवाया सुता देया दशवाजिफलं भवेत् ॥४५॥वराय गुणहीनाय वृद्धायाऽज्ञानिने तथा ।दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ॥४६॥अत्यन्तकोपयुक्तस्य चात्यन्तदुर्मुखाय च ।पंगुलायाऽङ्गहीनाय चान्धाय बधिराय च ॥४७॥जडाय चैव मूकाय क्लीबतुल्याय पापिने ।व्यसनिने न वै देया कुभीपाकगतो भवेत् ॥४८॥एतस्मिन्नन्तरे ब्रह्मा तत्राऽऽजगाम पद्मजे! ।मूर्ध्ना ननाम तुलसी शंखचूडो ननाम च ॥४९॥ब्रह्मा प्राह च गान्धर्वं विवाहं कुरुतं युवाम् ।अविरोधसुखं चास्तु युवयोः संगमे सदा ॥५०॥स्त्रीरत्नं नररत्नं च मिलित्वाऽऽनन्दवद् भवेत् ।यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका ॥५१॥यथा मयि च सावित्री भवानी च भवे यथा ।यथा धरा वराहे च यथा मेना हिमालये ॥५२।अनसूया यथा चात्रौ दमयन्ती नले यथा ।रोहिणी च यथा चन्द्रे यथा कामे रतिः सती ॥५३॥दितिर्यथा कश्यपे च वसिष्ठेऽरुन्धती यथा ।यथाऽहल्या गौतमे च देवहूतिश्च कर्दमे ॥५४॥यथा बृहस्पतौ तारा शतरूपा मनौ यथा ।यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ॥५५॥यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे ।देवसेना यथा स्कन्दे धर्मे मूर्तिर्यथा सती ॥५६॥पत्नीव्रते पतिव्रता गोपाले कंभरा यथा ।वृन्देयं तुलसी त्वं वै शंखचूडे तथा भव ॥५७॥पारवती प्रभा कृष्णनारायणे तथा भव ।बहुकालं सुखं भुक्त्वा शंखचूडस्य मोक्षणे ॥५८॥पश्चात्त्वं तुलसीवृक्षो भविष्यसि न संशयः ।तदा विवाहविधिना कृष्णो नेष्यति त्वां ततः ॥५९॥इत्येवमाशिषं दत्वा योजयित्वा च दम्पतिम् ।गान्धर्वेण विवाहेन ययौ सत्यं तु विश्वसृट् ॥६०॥स्वर्गे दुन्दुभयो नेदुः पुष्पवृष्टिर्बभूव च ।रोमे तुलस्याः शयने शंखचूडो हरेः प्रियः ॥६१॥मूर्छां सम्प्राप तुलसी नवसंगमसंगता ।चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥६२॥अंगप्रत्यंगसंश्लेषपूर्वकं स्त्रीमनोहरम् ।तत्सर्वं सुखशृगारं चकार रसिकेश्वरः ॥६३॥सापि दासी तवास्मीति सिषेवे बहुवत्सरान् ।वनेष्वद्रिष्वापगास्वब्धिष्वम्बरे च रैवते ॥६४॥मेरौ हैमेऽस्य सेवां सा चक्रे शंखस्तया ययौ ।चन्द्रभागातटे राज्यमस्थापयत् तपोबलः ॥६५॥नृपान् कृत्वा वशे चोर्वी संबुभुजे तया सह ।दैत्यानां राक्षासानां च दानवानां सहायवान् ॥६६॥सुरराज्यानि हृतवाँस्तेष्वसुरानयोजयत् ।हृताधिकारा देवास्तु चरन्ति भिक्षुका यथा ॥६७॥स्थानं पूजां चामृतं च जहार शंखदानवः ।निरुद्यमाः सुरा जाताश्चित्रपुत्तलिका इव ॥६८॥ते तु सर्वे विषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ।वृत्तान्तं कथयामासुः रुरुदुश्च भृशं बहु ॥६९॥तदा ब्रह्मा सुरैः सार्धं ययौ शंकरसन्निधौ ।सर्व संकथयामास ब्रह्मा तं शंकरं ततः ॥७०॥ब्रह्मेशदेवताः सर्वे ययुर्वैकुण्ठमुत्सुकाः ।सभामार्गे प्रविविशुः पार्षदादिसुशोभितम् ॥७१॥चतुर्भुजान्पार्षदाँश्च द्वारपाननुनीय च ।श्यामलान् शंखचक्रादिचिह्नितान् पीतवस्त्रकान् ॥७२॥षोडशद्वारसंस्थाँश्च समतीत्य हरेः पुरः ।ययुस्ते देवसंघैश्च पार्षदैश्च चतुर्भुजैः ॥७३॥सेवितं श्रीहरिं नारायणरूपैः सकौस्तुभैः ।सभा संशोभते दिव्या नारायणनिवासिता ॥७४॥पूर्णेन्दुमण्डलाकारा श्रेष्ठमणीन्द्रभासिता ।रत्नहीरादिखचितामुक्तामाणिक्यभूषिता ॥७५॥रत्नाढ्यदर्पणपार्श्वा विचित्रचित्रचित्रिता ।पद्मरागकृतपद्मप्रप्रफुल्ला मनोहरा ॥७६॥स्यमन्तककृतरम्यसोपानशतमण्डिता ।स्वर्णसूत्रवस्त्रपत्रवेष्टितस्तभनिर्मितः ॥७७॥सद्रत्नपूर्णकुंभाद्यैर्मालाजालैर्विराजिता ।कस्तूरीकुंकुमपद्मजलचन्दनसूक्षिता ॥७८॥सुगन्धिवासिता विद्याधरीगीतिप्रघोषिता ।सहस्रयोजनायामा सिद्धर्षिपार्षदान्विता ॥७९॥तत्र मध्ये विराजन्तमपश्यन् श्रीहरिं च ते ।हरेः सिंहासनं दिव्यं राजते रत्नकानकम् ॥८०॥तत्र स्थितं कृष्णनारायणं कुण्डलिनं शुभम् ।किरीटिनं वनमालाचक्रपद्मादिभूषितम् ॥८१॥चतुर्भुजं घनश्यामं सर्वाभरणभूषितम् ।चन्दनार्चितभालं च पश्यन्तं नृत्यगीतिकाम् ॥८२॥वाणीलक्ष्मीरमाप्रभामाणिकीपार्वतीपतिम् ।गंगाजयाविजयामंगलाऽमृतादिसेवितम् ॥८३॥राजाधिराजशोभाढ्म छत्रचामरराजितम् ।विशिष्टं सुन्दरं कान्तं दृष्ट्वा प्रणम्य दण्डवत् ॥८४॥तुष्टुवुः पुलकितांगाः भक्त्या गद्गदभावया।ब्रह्मा वृत्तान्तमाहाऽथ श्रुत्वा तत्सर्वभाववित् ॥८५॥प्रहस्योवाच देवान् श्रीकृष्णनारायणः प्रभुः ।शंखचूडस्य गोपस्य मद्भक्तस्य पुराविदः ॥८६॥वृत्तान्तं सर्वं जानामि सुदामा मम पार्षदः ।राधाशापात्प्राप योनिं दानवीं शंखचूडकः ॥८७॥श्रीलक्ष्मीरुवाच-कथं राधा ददौ तस्मै शापं भक्ताय मे वद ।तवेच्छया भवन्त्येव भवपुष्टिलयादयः ॥८८॥श्रीनारायण उवाच-शृणु लक्ष्म्येकदाऽगच्छमहं वै रासमण्डलम् ।विहाय मानिनीं राधां प्राणाधिकातिहृच्छ्रयाम् ॥८९॥नीत्वा च विरजां पत्नीं बहुस्नेहानुपातिनीम् ।राधा मां विरजायुक्तं विज्ञाय किंकरीमुखात् ॥९०॥सक्रोधा साऽऽययौ तत्र यत्राहं विरजायुतः ।तत्र रमामि रासे वै विरजायां यदा तदा ॥९१॥दृष्ट्वा साऽतिप्रचुकोप यथाऽनिष्टं भवेत्तथा ।विरजां सा तदा प्राह नदीरूपाऽत्र वै भव ॥९२॥अहं लीनोऽभवं तत्र विरजायां ततस्तु सा ।विरजां तु नदीरूपां मां च ज्ञात्वा तिरोहितम् ॥९३॥निववृते ततो रासमण्डलात् स्वालयं ययौ ।अहं मे मण्डपे तत्र चाऽऽययौ मम मन्दिरे ॥९४॥सा समागत्य तत्रैव सुदाम्नः सन्निधौ प्रिया ।भृशं मां भर्त्सयामास सुदामा तां चुकोप ह ॥९५॥स च तां भर्त्सयामास साऽपि क्रुद्धाऽभवच्च तम् ।राधा मामाह रे मूढ! कामलम्पट! कृष्णकृत् ॥९६॥यथा नाम तथा कुर्वन् रासेश्वरीं विराय वै ।लज्जसे न कथं कृष्ण! स्त्रीहृतात्मन्! दुरोदर! ॥९७॥नहि राज्ञीसमा त्वन्या शुनी भवति काचन ।कथं शुन्या समं तेऽस्ति मैत्री श्वेव न लज्जसे ॥९८॥गच्छ गोलोकराज्यात् त्वं विरजाया गृहे वस ।नाऽत्र तेऽस्ति मम कार्यं छलधर्माऽसि सर्वथा ॥९९॥उत्तिष्ठाऽस्मादासनाद्वै गच्छ तां विरजां प्रति ।लिह्यतां सा पुनर्नित्यं माऽऽयाहि मां प्रतिक्वचित् ॥१००॥इत्युक्तवतीं संक्रुद्धां राधां नोवाच माधवः ।सुदामा प्राह रे मातः कथमेवं विकत्थसे ॥१०१॥राज्ञः पूज्यस्य राज्ञ्या वै नाऽवमानं तथोचितम् ।क्रोधं शमय भद्रं ते माऽवोचः पुनरेव तम् ॥१०२॥तदा राधातिरुष्टा सा सुदामानं सुभक्तकम् ।भर्त्सयामास रे मूर्ख! कृष्णपृष्ठाश्रयाऽधम! ॥१०३॥नीचोऽसि किंकरोऽस्येवं कथं वारयसे नु माम् ।त्वमस्य कुटिलं सर्वं नित्यं शिक्षयसि ध्रुवम् ॥१०४॥शठ! एकान्तकामिन्या योगकारक! लम्पट! ।गच्छाऽस्माद्भवनात् तूर्णं पृथ्व्यां वै दानवो भव ॥१०५॥बह्वीभिः रमते स्वामी वञ्चयित्वा पुनः पुनः ।त्वं च नेत्रकटाक्षेण लक्ष्मीं पश्यसि कामतः ॥१०६॥नाऽत्र तेऽस्ति निवासाय योग्यता वञ्चनाकृतः ।इत्याद्युक्तः सुदामा वै कृष्णहार्दं समाश्रयन् ॥१०७॥उवाच तां तदा राधां शठे! कामिनि! लम्पटे! ।सेर्ष्ये! बिडालिके! छच्छुन्दरि! शुनि! न लज्जसे ॥१०८॥गृहगोधेऽभिमानान्न गणयस्येव कांचन ।पतिं सर्वेश्वरं चापि निर्भर्त्सयसि रण्डिके ॥१०९॥वन्ध्ये! वन्ध्यफले! स्वार्थपरे! भानविवर्जिते! ।अवाच्यवादिनि! सूर्मि! पूत्तलि! भषणि! भ्रमे! ॥११०॥काऽसि गोवालिनि! ताडनार्हेऽयोग्ये ॥हरेर्गृहे ।जाज्वल्यमाने! विधुरे! आम्नायवर्जितेऽशुभे! ॥१११॥गच्छ गोलोकसीम्नस्त्वं बहिरेव पशुप्रथे! ।महिषि! महिषीतुल्ये! गृहनाशकवर्तने! ॥११२॥अधः पत भुवं याहि भवाऽरण्यनिवासिनी ।शकृन्मेलनजातीया धर्महीनकुलंगमा ॥११३॥येन नैवं पुनस्त्वं त्वाऽऽचरिष्यसि कदाचन ।दण्ड्ये! स्वामितिरस्कर्त्रि! तिरस्कारपरा भव ॥११४॥इत्युक्तवन्तं भगवान् सान्त्वयामास केशवः ।राधां च सान्त्वयामास शान्तिं नाप तथापि सा ॥११५॥सुदामानं बहिष्कर्तुं चकाराऽऽज्ञां सखीगणम् ।सख्यश्चक्रुर्बहिः सुदामानं कृष्णगृहात्ततः ॥११६॥राधापि शापमापन्ना रुरोदातीव विह्वला ।सुदामा तु तया शप्तो ययौ गोलोकसीमतः ॥११७॥गोप्यो गोपा रुरुदुश्च वारयामासुरेव तम् ।तां तथा वारयामासुः स च सा च परस्परम् ॥११८॥तथापि न भवेद् भावि मिथ्या कृष्णेहया कृतम् ।तत्पश्चाद् वै मया तत्र राधिका बोधिता प्रिये! ॥११९॥आयास्यति क्षणाऽर्धेन कृत्वा शापस्य पालनम् ।गोलोकस्य क्षणार्धेन चैकमन्वन्तरं भवेत् ॥१२०॥ततः स शंखचूडो३पुनरत्रैव यास्यति ।त्वं च राधा रमारूपा पद्मा लक्ष्मीः सरस्वती ॥१२१॥द्वापरान्ते मम पत्नी राधिका संभविष्यसि ।अहमप्यागमिष्यामि ब्रह्मादीनां द्युवासिनाम् ॥१२१॥संकल्पपूरणार्थाय नयिष्ये धाम च स्वकम् ।इति वृत्तं कथितं वो दैत्यशंखाभिधस्य च ॥१२३॥स कण्ठे कवचं मन्त्रयुतं मे रक्षति ध्रुवम् ।तेनाऽवध्यो भवतीति संसारविजयी ततः ॥१२४॥मम शूलं गृहीत्वाऽयं शिवो गच्छतु तं प्रति ।अहं ब्राह्मणरूपेण याचिष्ये कवचं हि तत् ॥१२५॥सतीत्वभंगस्तत्पत्न्याः करिष्ये छलतो यदा ।तदा मृत्युध्रुवस्तस्य भविष्यति न संशयः ॥१२६॥तदाऽनेन त्रिशूलेन हन्तव्यः शंखचूडकः ।हते पत्यौ तुलसी सा भविष्यति मम प्रिया ॥१२७॥इत्याभिधाय शूलं च दत्वा हराय माधवः ।गृहान्तरेऽविशद् देवा ययुर्नैजालयान् प्रति ॥१२८॥इति ते कथितं लक्ष्मि! सुदाम्नश्चरितं यथा ।राधयाश्च कलहेन दानवत्वं पुराऽभवत् ॥१२९॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने तुलस्याः स्वप्ने शंखचूडात्मकस्य सुदाम्नो दर्शनं, शंखचूडस्य बदर्यां गमनं, तुलसीशंखचूडयोः संवादोत्तरं गान्धर्वविवाहः, शंखचूडपीडितदेवा वैकुण्ठं जग्मुः, नारायणः सुदामविरजाराधानां परस्परं पूर्वे जातं शापंश्रावयामास, सुदामा शंखचूडो जातः, शंखचूडनाशार्थे हराय त्रिशूलदानमित्यादिनिरूपणनामा पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः ॥३३५॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP