संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २५५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २५५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५५ Translation - भाषांतर श्रीलक्ष्मीरुवाच-सर्वकामप्रदः कृष्णो हरिर्नारायणः स्वयम् ।फलदाता सुखदाता व्रतपूर्तिकरः स हि ॥१॥श्रद्धया त्वाप्यते पुण्यं श्रद्धायां स सदा स्थितः ।भावनासहितो विष्णुः फलत्येव व्रताश्रयः ॥२॥मोक्षदो माधवो देवः साधने वसति ध्रुवम् ।साधनानि विना तं वै नो फलं ददति क्वचित् ॥३॥स एव सर्वथाऽऽराध्यो विष्णुर्नारायणो हरिः ।लक्ष्मीशश्च रमेशश्च श्रीशो ध्वजधनुःकरः ॥४॥कृपया वद मे मत्स्यस्वस्तिकचिह्नहस्तक ।स्वामिन्प्रभाषते पार्वतीपते माणिकीश्वर ॥५॥श्रावणशुक्लपक्षस्यैकादशी नामतस्तु का ।कौ विधिः किं फलं तस्याः को देवोऽर्च्यो व्रतेऽत्र वै ॥६॥श्रीनारायण उवाच-एकादशी पुत्रदाख्या श्रावणस्य सिता मता ।श्रीधरः पूजनीयोऽत्र कान्तिमत्या सह प्रभुः ॥७॥कमलैः पूजनीयोऽसौ भोजनीयस्त्वपूपकैः ।अर्घ्यः सीताफलैः कृष्णो दातव्यं पादुकाद्वयम् ॥८॥लक्ष्मीनारायणसंहिताया दानं मतं शुभम् ।श्रोतव्याऽस्याः कथा दिव्या भुक्तिमुक्तिप्रदायिनी ॥९॥दशम्यामेकभोजी स्याद् ब्रह्मचारी भवेत्तथा ।रात्रौ भूशयनं कुर्यादेकादश्यां प्रगे व्रती ॥१०॥स्नात्वा नित्यं महापूजां कृत्वा वै मण्डपान्तरे ।मण्डले सर्वतोभद्रे स्थापिते कानके घटे ॥११॥पञ्चरत्नाम्बरवारिपत्राऽक्षतफलान्विते ।तिलस्थालीं स्थापयित्वा श्रीधरं स्थापयेत्ततः ॥१२॥पूजयेत्सर्वभावेन षोडशोपसुवस्तुभिः ।आवाहनादिकं कुर्यात् पंचामृताभिषेचनम् ॥१३॥वस्त्राभूषणशृंगारकज्जलचन्दनात्तरैः ।पुष्पहाराऽक्षतचूर्णफलताम्बूलभोजनैः ॥१४॥आरार्त्रिकस्तुतिदण्डवत्प्रदक्षिणदीपनैः ।पूजयित्वा हरिं निर्विघ्नं व्रतं प्रार्थयेत् ततः ॥१५॥मध्याह्ने भोजनं दद्यात्ताम्बूलं च जलं तथा ।सायं दद्याद् दुग्धपाकं पूरिकाः शाकमित्यापे ॥१६॥रात्रौ जागरणं कुर्यात् कथाकीर्तननर्तनैः ।द्वादश्यां तु प्रगे स्ना त्वा पूजयित्वा च माधवम् ॥१७॥दद्याद्दानानि सर्वाणि यथाशक्ति यथाधनम् ।भोजयेत् साधुविप्रांश्च साध्वीर्बालाँश्च बालिकाः ॥१८॥ततो वै स्वजनान् भोजयित्वा स्वः पारणां चरेत् ।एवं कृतं भवेत्पुण्यं यथेष्टं भुक्तिमुक्ति दम् ॥१९॥धनधान्यसुतदाराक्षेत्रोद्यानगृहादिकम् ।आरोग्यमानकीर्त्यादि लभते तु व्रती शुभम् ॥२०॥शृणु लक्ष्मि! कथां दिव्यां याऽभूसूपूर्वे कृते युगे ।राजा पुरुरवा नाम्ना बभूव चन्द्रपौत्रकः ॥२१॥बुधपुत्रः पुरुरवा राज्यं पालयति स्वकम् ।श्रीपुरे नर्मदातीरे वसति स्म निरन्तरम् ॥२२॥तस्य गुणान् देवमुखाच्छ्रुत्वोर्वशी वरांगना ।अप्सराः स्वयमागत्य पत्नीरूपा ह्युपस्थिता ॥२३॥बहुकाले गतेऽप्यस्यामपत्यं न व्यजायत ।पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम् ॥२४॥अपुत्रस्य सुखं नास्ति लोकेऽस्मिँश्च परत्र च ।एवं चिन्तयतस्तस्य कालो बहुतरो गतः ॥२५॥न प्राप्तश्च सुतो राज्ञा तेन दुःखायते सुखम् ।स्वराज्यपण्डितान् वृद्धानाहूयाऽऽवेदितं हि तत् ॥२६॥इह जन्मनि भो विप्रा न मया पातकं कृतम् ।अन्यायोपार्जितं द्रव्यं मया कोशे न योजितम् ॥२७॥ब्रह्मद्रव्यं च देवस्वं विधवाऽनाथढब्बुकम् ।अपि मया गृहीतं न दत्तं प्रत्युत सर्वदा ॥२८॥पुत्रवत्पालितो लोकः प्रजा धर्मेण रक्षिता ।युद्धेन विजिता पृथ्वी दण्डो दुष्टेषु पातितः ॥२९॥अन्यायो न कृतस्तेषु सुतबन्धुप्रजासु च ।पूज्याः सुपूजिता नित्यं सदा वृद्धास्तु वन्दिताः ॥३०॥न द्विष्टा न्यायमार्गस्थाः पूजिता देवताः सदा ।विप्राश्च साधवः साध्व्यो गावो दीनाश्च पूजिताः ॥३१॥द्रव्ययज्ञा ज्ञानयज्ञाः कृताः शिष्टप्रसंगतः ।तथापि मद्गृहे पुत्रो न जातस्तद् विमृश्यताम् ॥३२॥इतिवाक्यं द्विजाः श्रुत्वा सवृद्धाः सपुरोहिताः ।नृपतेर्हितमिच्छन्तो जग्मुस्ते लोमशमृषिम् ॥३३॥कल्पे कल्पे गते यस्य लोमैकन्तु विशीर्यते ।एवं लोमशनाम्ना स रूढ्या प्रसिद्धिमाप ह ॥३४॥तपन्तं घोरसुतपो निराहारं निरीहकम् ।शान्तं सुधर्मतत्त्वज्ञं शास्त्रवेदविशारदम् ॥३५॥दीर्घायुषं त्रिकालज्ञं जटाश्मश्रुसुशोभितम् ।महात्मानं द्विजा दृष्ट्वा भाग्यं श्रेष्ठं हि मेनिरे ॥३६॥ब्रह्मात्मानं मुनिं नत्वाऽग्रतः संहर्षिताः स्थिताः ।तांस्तथा साग्रजान् वीक्ष्य मुनिः प्रोवाच लोमशः ॥३७॥कथं किमर्थमायाता ब्राह्मणा वृद्धसेवकाः ।यत्किंचित्सुमहत्स्वल्पं साध्यं त्वसाध्यमित्यपि ॥३८॥लभ्यं चाऽलभ्यमेवापि ब्राह्मणार्थे करोम्यहम् ।असंशयं कथयध्वं करिष्ये भवतां हितम् ॥३९॥ब्राह्मणानां वचो वेदः परमेश्वरनोदना ।पालयित्वा तु वो वाक्यं त्ववाप्स्ये जन्मनः फलम् ॥४०॥परोपकृतये जन्म तपस्विनां न संशयः ।अहोऽद्य सफलं जन्म करिष्ये विप्रसेवया ॥४१॥इतिकृत्वा चकारासावातिथ्यं पूजनादि च ।जलं फलासनादीनि ददौ पूज्योऽपि शिष्टकृत् ॥४२॥ततो विप्रास्तु तं प्राहुः श्रूयतां हृद्गतं तु नः ।संशयस्य निरासाय वयं स्वार्थपरा प्रभो ॥४३॥इह कार्यवशात्प्राप्ताः समीपं भवतो वयम् ।सतां संदर्शनात्पूर्वभवीयाघादिशेवधिः ॥४४॥भस्मीभवति द्रागेव किं पुनः पादसेवनात् ।पद्मयोनिं विना त्वन्यस्त्वत्तः श्रेष्ठो न विद्यते ॥४५॥बहुज्ञोऽसि बहुकल्पी बहुवेत्ता समाधिमान् ।भूतं भव्यं जायमानं बहु वेत्सि तपोबलात् ॥४६॥सर्वं दातुं समर्थोऽसि ब्रह्मात्मैक्यबलान्मुने ।नृपः पुरुरवास्त्वत्र पुत्रहीनोऽस्ति साम्प्रतम् ॥४७॥वयं विप्राः प्रजास्तस्य पुत्रवत्पालिताः सदा ।पुत्रहीनं तु तं दृष्ट्वा तस्य दुःखेन दुःखिताः ॥४८॥दुःखनिस्तारकर्तुस्तु भवतः पादयोर्वयम् ।छायायां त्वागताः स्मोऽत्र योग्यं राज्ञि विधीयताम् ॥४९॥तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं तपोधन ।महतां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम् ॥५०॥वद् पुत्रः कथं नास्ति केनोपायेन वा भवेत् ।इति तेषां वचः श्रुत्वा मुहूर्तं ध्यानमाप्तवान् ॥५१॥लोमशः प्रत्युवाचैतान् प्राग्जन्म नृपतेस्तदा ।पूर्वजन्मनि वैश्योऽसौ वर्धमानाऽभिधो धनी ॥५२॥वाणिज्यकर्मनिरतो लोभेन जनशोषकृत् ।ग्रामाद्ग्रामान्तरं याति वस्तुव्यापारकांक्षया ॥५३॥ज्येष्ठे मासि सिते पक्षे दशमीदिवसे तु सः ।मध्याह्ने त्वातपे प्राप्तो ग्रामसीम्नि जलाशयम् ॥५४॥खात्ं तु सजलं चैकमात्रावतारशोभितम् ।तत्रावतारे गत्वा स निषसाद क्षणं ततः ॥५५॥हस्तपादौ मुखं स्वस्य प्रक्षालयति यत्क्षणे ।तावत्तत्र समायाता सवत्सा गौस्तृषाकुला ॥५६॥निदाघार्ता भययुक्ता घट्टेऽवतरति द्रुतम् ।पीतगण्डूषमात्रां तां वारयित्वा तु तामसः ॥५७॥तोयं पपौ स्वयं स्नात्वा वस्त्रप्रक्षालनं व्यधात् ।चिरं तत्र स्थितो मार्गं गवे पातुं ददाति न ॥५८॥सवत्सा तृषिता साऽपि चिरं मार्गं प्रतीक्षते ।तथापि न धनी स्थानाद् ययौ वै घटिकाष्टकम् ॥१९॥वत्सा संतृषिता प्राह मातरं जननि! मम ।प्राणा यान्ति तृषादुःखाद् दूरं यास्यत्ययं कदा ॥६०॥गोमाता प्राह तां वत्सां यास्यत्ययं क्षणान्तरे ।तावद्धैर्यं गृहाण त्वं पास्यावोऽम्भः क्षणान्तरे ॥६१॥नाऽपसृतो धनी तस्माद् वत्साकण्ठोऽपि शुष्कताम् ।प्रापत् तदा गवा प्रोक्तं दुष्टोऽयं याति नैव तु ॥६२॥प्राणाः प्रयान्ति मे पुत्र्याः पामि प्रसह्य वै जलम् ।निर्णीयेत्थं तु वत्सां स्वां नीत्वा ह्यवाततार गौः ॥६२॥वर्धमानो धनी तां तु भृशं यष्ट्या ह्यताडयत् ।तदा शप्तो गवा श्रेष्ठिन्! दुष्ट! ताडयसि वृथा ॥६४॥अनपत्यः सदा जन्मजन्मान्तरेषु वै भव ।पत्न्या विरहितोऽरण्ये दुःखितो बहुधा भव ॥६५॥शप्त्वा पद्भ्यां च शृंगाभ्यां ताडयित्वा प्रसह्य तम् ।धनिनं दूरतः कृत्वा शान्त्या गौः सुजलं पपौ ॥६६॥वत्सा जलं पपौ शान्त्या वणिजो निर्ययौ ततः ।गवा तु ताडितश्चार्तो ग्रामं प्राप्य ममार सः ॥६७॥मृत्योः पूर्वं धनं सर्वं यज्ञार्थं दत्तवानसौ ।विप्रैर्यज्ञः कृतश्चापि तेन पुण्येन वर्धनः ॥६८॥जातोऽयं नृपतिस्त्वत्र नाम्ना पुरूरवा इति ।गोः शापेनाऽनपत्योऽस्ति पुत्रभाग्यविहीनकः ॥६९॥जन्मजन्मान्तरेष्वस्य नास्ति पुत्रो हि शापतः ।पत्न्या सह वियोगोऽपि भविष्यत्यस्य कालतः ॥७०॥श्रुत्वैतद्ब्राह्मणाः प्राहुः पापक्षयस्तु पुण्यतः ।शापनिवारणं चापि भवादृशप्रसादतः ॥७१॥असाध्यं नास्ति ते किंञ्चित्पुत्रो भवतु भूपतेः ।पुण्यकार्यं शाधि नश्च ध्रुवं राजा करिष्यति ॥७२॥लोमशः प्राह तान्सर्वान् विचार्य बलवद्व्रतम् ।श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता ॥७३॥एकादशी वाञ्छितदा कुरुध्वं तद्व्रतं द्विजाः ।राजा राज्ञी तथा यूयं व्रतं कुरुत भावतः ॥७४॥लक्षगवां प्रदानं च पुत्रदाया दिने प्रगे ।पुरूरवाः प्रकरोतु ततः पुत्रो भविष्यति ॥७५॥एकव्रते कृते लक्षगवां दाने सुतोऽद्वयः ।भविष्यत्येव मे वाक्यान्नृपः करोतु वाञ्छितम् ॥७६॥इत्याज्ञां शिरसि धृत्वा ययुः श्रीनगरं द्विजाः ।राज्ञा सह व्रतं चक्रुर्यथाविधिसजागरम् ॥७७॥लक्षगवां तदा दानं कृतं पात्रेभ्य एव च ।तेन पुण्येन सा राज्ञी गर्भं दधार शोभनम् ॥७८॥किन्तु पूर्वं यदा स्वर्गादायाताऽभूत् पतिकृते ।तदा तया कृतस्त्वासीत्समयः स्थितये चिरम् ॥७९॥नग्नं नृपं विलोक्याऽहं गमिष्यामि गृहात्ततः ।अथाऽत्राऽवसरे रात्रौ नृपं वीक्ष्य विवस्त्रकम् ॥८०॥प्रयाता सा वनं तत्र ययौ पुरूरवा ह्यनु ।अन्तर्वत्नी तु साऽरण्ये वह्निस्थालीस्वरूपिणी ॥८१॥सुषुवे सुसुतं जातवेदसं हि विभावसुम् ।एकादश्या व्रतेनैवं वह्निः पुत्रोऽस्य चाभवत् ॥८२॥एवं वै पुत्रदाश्चैकादश्यश्चान्यास्तु षट्कृताः ।लक्षगवां प्रदानं सः प्रचकार प्रतिव्रतम् ॥८३॥तेन तस्योर्वशीगर्भात् षडासन्नात्मजाः परे ।आयुः श्रुतायुः सत्यायुः रयोऽथ विजयो जयः ॥८४॥तेषां पुत्राः प्रपुत्राश्च ह्यासन्वंशविवर्धनाः ।अग्निना प्रजया राजा लोकं गान्धर्वमाप्तवान् ॥८५॥भुक्त्वा भोगाननेकान् स काले त्यक्त्वा कलेवरम् ।स्वर्गाद् यातः स वैकुण्ठं चतुर्भुजधरः स्वयम् ॥८६॥शृणु लक्ष्मि! स्वर्णभूषाऽऽनन्त्यं राज्य यदिच्छति ।कर्तव्यं तेन गोदानपूर्वकं व्रतमुत्तमम् ॥८७॥श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे ।द्वादश्यां वासुदेवाय पवित्रारोपणं चरेत् ॥८८॥सूत्रैः क्षौमैर्हेमरूप्यताम्रैः कौशेयपद्मजैः ।कुशैः काशैः सुकार्पासैः शणजैः शोभनैश्च तैः ॥८९॥तन्तुभिस्त्रिगुणितं तत् त्रिगुणीकृत्य सूत्रकम् ।शोधयेत् सुमणिदृश्यं कारयेत्पावनं हि तत् ॥९०॥हरये त्वर्पयेत्तद्वै पवित्रं स्वर्णपुण्यदम् ।एकादश्यां धारयेच्च रात्रौ जागरणं चरेत् ॥९१॥ब्राह्मणाः क्षत्रिया वैश्यास्तथा शूद्रा नराः स्त्रियः ।हरेर्भक्तौ स्थिताः सर्वै शुभं कुर्युः पवित्रकम् ॥९२॥हरये त्वर्पयेच्चापि गुरवेऽपि समर्पयेत् ।पवित्रारोपणेनाहं सुपवित्रो भवाम्यहम् ॥९३॥स्वर्णरूप्यक्षौमवस्त्राद्यलकाराँस्तथाऽर्जयेत् ।प्रत्यब्दं तु पुत्रदायां पवित्रारोपणं जनैः ॥९४॥कर्तव्यं तूक्तमन्त्रेण धनाढ्यस्तेन जायते ।भुक्तिं मुक्तिं तथाऽऽप्नोति पवित्रारोपणेन च ॥९५॥न करोति विधानेन पवित्रारोपणं तु यः ।तस्य सांवत्सरी पूजा निष्फला भवति कृता ॥९६॥श्रुत्वा पुत्रप्रदायाश्च माहात्म्यं मुच्यते त्वघात् ।सुखं स्वर्गं परं प्राप्य परं मोक्षमवाप्नुयात् ॥९७॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रावणशुक्लपुत्रदैकादशीव्रतमाहात्म्यं पूर्वभवेगवापराधिनो वणिजः पुरूरवोऽवतारेऽपुत्रस्य व्रतकरणे ऊर्वश्यां पुत्रलाभः पवित्रारोपणं चेत्यादिनिरूपणनामा पंचपंचाशदधिकद्विशततमोऽध्यायः ॥२५५॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP