संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १५४

कृतयुगसन्तानः - अध्यायः १५४

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! मणिव्राते रैवते दिव्यतैजसे ।
मन्दराद्रिः समायातः स्वर्णपाषाणमिश्रणः ॥१॥
दिव्ये तेजोमये तत्राऽन्तर्गत्वा स्थूलभावतः ।
मिलित्वा संस्थितस्तेन मणेस्तेजो न दृश्यते ॥२॥
कुमुदाद्रिस्तथा तत्राऽऽयातो रैवतके गिरौ ।
सोऽप्यन्तर्भूय स्थौल्येन वर्तते रैवताचले ॥३॥
शृणु दिव्यां कथां तां वै पूर्वकृतयुगोद्भवाम् ।
पुरा कृतयुगे सर्वे सपक्षाः पर्वताः कृताः ॥४॥
उड्डयन्तो महाकाया निपतन्ति यदृच्छया ।
मेरुमन्दरकैलासा ब्रह्मणा वारिताः स्थिराः ॥ ॥९॥
अन्ये तु वारिताश्चापि स्थायिनो न यदाऽभवन् ।
तदेन्द्रेण स्ववज्रेण पक्षास्तेषां निकृन्तिताः ॥६॥
मेरोर्दक्षिणशृंगे तु कुमुदो नाम पर्वतः ।
दिव्यं सपक्षः सौवर्णो दिव्योद्यानसमृद्धिमान् ॥७॥
सर्वा वैकुण्ठसदृशी स्थली स्मृद्धा सुशोभना ।
तत्रोपरि पुरी दिव्या वैष्णवी विष्णुना कृता ॥८॥
तन्मध्ये च महान् विष्णो प्रासादो रमया युतः ।
मेरोः शृंगे मन्दराख्ये पुरी शिवस्य शोभना ॥९॥
सौवर्णा च सभा तत्र भवानी मोदते सदा ।
ब्रह्मणश्चापि नगरी प्रासादश्च सुपौरटः ॥१०॥
रत्नहीरकमण्याढ्यः शृंगे तस्याऽरुणाचले ।
वर्तते यत्र ते देवास्त्रयः कुर्वति मन्त्रणाम् ॥११॥
कुमुदे वैष्णवे स्थाने सौवर्णा वल्लयोऽभवन् ।
पुष्पाण्यपि पिशंगानि सौवर्णानि च सौरभः ॥१२॥
सुगन्धो दीयते नित्यं पुर्यां पौष्पः सुवायुना ।
वृक्षाश्चापि सुगन्धाढ्यपत्रमञ्जरिकान्विताः ॥१३॥
सुगन्धं वाहयन्त्येव प्रतिसौधं च वायवः ।
एकदा भगवान् रुद्रः कुमुदे तु समागतः ॥१४॥
गृहागतं हरं दृष्ट्वा विष्णुना परिपूजितः ।
लक्ष्म्या च पूजिता गौरी हर्षिता सत्कृता ह्यति ॥१५॥
एकासनोपविष्टौ तौ मन्त्रयन्तौ परस्परम् ।
तावद्वै कुमुदस्तत्र मन्दरश्चापि पर्वतः ॥१६॥
नररूपं सुधृत्वा वै सेवायां समुपागतौ ।
शंभुः प्राह हरिं तत्र बलिस्तु बलवान् यतः ॥१७॥
त्वया नेयस्तु सुतलं पृथ्वीतः सर्वथा हरे! ।
वामनं रूपमास्थाय गिरौ तु रैवताचले ॥१८॥
मयापि तत्र गन्तव्यं गिरौ वै रैवताचले ।
बलेः सुतले वासं च कारयित्वा तु छद्मना ॥१९॥
पुनश्चात्राऽऽगमिष्यामः कृतकार्यौ दिवौकसाम् ।
संप्राह माधवस्तम् ओम् तावत्तौ पर्वतौ मुदा ॥२०॥
कुमुदमन्दरौ हरिहरौ प्रार्थयतः पुरः ।
आवां सह गमिष्यावस्तत्र यत्र हरिर्हरः ॥२१॥
तथाऽस्त्विति वरं प्राप्य भूभृतौ तौ तिरोगतौ ।
हरिहरौ सपत्नीकौ जग्मतुर्वेधसं प्रति ॥२२॥
अरुणाचलशिखरे पुरी यत्र प्रजापतेः ।
बलेः सुतलवासार्थं कृत्वा वै मन्त्रणां ततः ॥२३॥
तौ प्रत्याजग्मतुः स्वस्वपुर्यां स्वस्वगिरौ पुनः ।
प्राप्ते तु समये विष्णुर्वामनः संबभूव ह ॥२४॥
जगाम च बलेर्यज्ञे शंकरोऽपि जगाम च ।
सौराष्ट्रे रैवते देशे तदा कुमुदमन्दरौ ॥२५॥
आययतुः सपक्षौ तावुड्डयित्वाऽन्तरीक्षगौ ।
तावन्यान् बहुनक्षत्रगणानाकृष्य वेगतः ॥२६॥
आजग्मतुः स्वर्णरेखानदीस्थे रैवताचले ।
तदा तयोस्तदन्यायं ज्ञात्वा देवेश्वरः स्वयम् ॥२७॥
गृहीत्वा च स्वकं वज्रं पक्षनाशनहेतवे ।
विमानवरमारुह्य जगाम यत्र तौ गिरी ॥२८॥
यावद् वज्रं प्रहिणोति तावत् तौ पर्वतौ मुहुः ।
प्राञ्जली प्राहतुर्देवौ रक्षणाय हराऽच्युतौ ॥२९॥
द्रागेवेन्द्रः स्तम्भितश्च सवज्रहस्तकस्तदा ।
मा हन्तव्याविमावद्री प्राहतुस्तं हराच्युतौ ॥३०॥
इन्द्रस्तौ प्रार्थयामास स्तंभनस्य विमुक्तये ।
वरयामास कुमुदमन्दरोड्डयनक्षयम् ॥३१॥
तथाऽस्त्विति वरं दत्वा महेन्द्रस्तंभनं तदा ।
निवार्य च कुमुदाद्रिं मन्दराद्रिं तु रैवते ॥३२॥
तैजसेऽद्रौ हरिहरौ स्थापयामासतुः सदा ।
अम्बाया मन्दरः सोऽयं कुमुदस्तु समन्ततः ॥३३॥
कमलाकारतां प्राप्तो द्वादशपत्रभेदतः ।
ताविमौ पर्वतौ शैलौ दृश्येते तैजसे मणौ ॥३४॥
रैवते तैजसे तत्त्वे पार्थिवौ तौ निषेदतुः ।
तत्र दामोदरो विष्णुर्भवः शंभुर्निषेदतुः ॥३५॥
ब्रह्माऽरुणाचलं नीत्वा समाजगाम तत्र वै ।
मन्दरात् पूर्वदिग्भागेऽस्थापयत् सोऽरुणाचलम् ॥३६॥
तत्र ब्रह्मा स्वकं वासं कृत्वोवास कमण्डलुम् ।
यत्र वै मन्दरे कुण्डे बभार स जलाशयः ॥३७॥
जातः कमण्डलुकुण्डस्तीर्थमक्षयपुण्यदम् ।
अरुणाद्रौ प्रथमे तु शृंगे ब्रह्मा ह्युवास यत् ॥३८॥
स्थल तद् ब्रह्मकुट्याख्यं जातं तीर्थं तु मोक्षदम् ।
अरुणाद्रौ द्वितीये च दत्तात्रेयो महान् प्रभुः ॥३९॥
दारुणं वै तपस्तेपे तीर्थं मोक्षकरं च तत् ।
एवं वेधोहरिहरास्तिष्ठन्ति रेवताश्रिते ॥४०॥
मन्दरे कुमुदे चैवाऽरुणाद्रौ प्रक्षिणि प्रिये ।
प्राप्ते लये गमिष्यन्ति मेरौ तै पर्वतास्त्रयः ॥४१॥
सपक्षा वै गमिष्यन्ति तावत् स्थास्यन्ति तत्र वै ।
तेषु त्रिषु त्रयो देवास्त्रयस्त्रिंशच्च कोटयः ॥४२॥
देवा वसन्ति तत्रापि रहस्यं कथितं प्रिये ।
रैवतस्य प्रक्रमणो कृतं मेरुप्रदक्षिणम् ॥४३॥
रैवतस्य पूजने च कृतं मेरोः प्रपूजनम् ।
रैवतस्य दर्शने तु कृतं मेरोश्च दर्शनम् ॥४४॥
त्रिंशत्क्रोशं रैवताद्रिं ये प्रयान्ति प्रदक्षिणम् ।
कृतं मेरोश्च पृथ्व्याश्च प्रदक्षिणं तु तैरिह ॥४५॥
मन्दरारुणयोर्यैस्तु कृतं प्रदक्षिणं तु तैः ।
प्रदक्षिणं कृतं सत्यकैलासाभिधलोकयोः ॥४६॥
कुमुदस्य द्वादशपर्वतानां तु प्रदक्षिणम् ।
येन कृतं कृतं तेन वैकुण्ठस्य प्रदक्षिणम् ॥४७॥
यदा देवास्त्रयश्चाऽत्र निवासाय समागताः ।
नरनरायणौ तत्र बोरियाख्ये वने गतौ ॥४८॥
ब्रह्मकमण्डलुकुण्डाद् गंगा गुप्ता तु जाम्बवी ।
पतत्यधो बोरियाख्ये भूगते बद्रिकाश्रमे ॥४९॥
नरनारायणौ सर्वर्षिभिर्युक्तौ तु तापसौ ।
जनाऽदृश्यौ हि वर्तेते दृश्येते पुण्यशालिभिः ॥५०॥
दक्षिणे मन्दराद्गंगामूले तौ वसतः सदा ।
उत्तरे मन्दरात् तत्र भवन्त्याम्रवनानि वै ॥५१॥
वैकुण्ठात्परमाद् वार्यावरणस्थात् समागतः ।
लक्ष्मीनारायणः सीतापतिश्चाम्रवनैः सह ॥५२॥
आत्मा मुक्ताः शाश्वता वै सर्वदा फलशालिनः ।
सुघटापत्रशाखाभिः साकेतानां निकेतनम् ॥५३॥
सुघट्टं च वनं तत्र सीतावनमितीरितम् ।
लक्ष्मणस्य वनं राम वनं कीशवनं तथा ॥१४॥
सीतापटी वनक्ष्मा च दिव्या धामसमास्ति सा ।
यत्र सूर्यो न वै भाति न भाति शशितारकम् ॥५५॥
विद्युतो यत्र नो भान्ति ह्यग्निर्भाति कुतस्तदा ।
तादृशं तन्महादिव्यजलप्रस्रवणान्वितम् ॥५६॥
स्वर्णरूप्यगैरिकादिधातुभूखनिकाऽन्वितम् ।
सर्वर्तुसुखदं दिव्यं विशालं वनमस्ति यत् ॥५७॥
शाश्वते तत्र साकेते वने प्रस्रवणात्मिका ।
सरयूर्भिन्नसलिलनिर्झरणैर्वहत्यपि ॥५८॥
हनुमान् वर्तते तत्र वने रक्षणकारणात् ।
तीर्थमेतत् महत् प्रोक्तं भुक्तिमुक्तिप्रदं परम् ॥५९॥
पूर्वे च रैवते भागेऽरुणाऽचलसमीपतः ।
इन्द्रद्युम्नसरस्तत्र समागत्य प्रतिष्ठति ॥६०॥
ब्रह्मविष्णुमहेशांश्च नरनारायणं तथा ।
लक्ष्मीनारायणं सीतारामं श्रुत्वा समागतान् ॥६१॥
पुरुषोत्तमपुर्यास्तु जगन्नाथः स्वयं प्रभुः ।
नीलाख्यं पर्वतं नीत्वा वटवृक्षं तथाऽब्धिजम् ॥६२॥
समागतोऽत्र वासाय न्यूषुस्ते प्राग्दिशि ध्रुवम् ।
टीम्बुरुफलजातानि जाम्ब्वामलककर्मदाः ॥५३॥
आम्राश्च रावणाश्चैव बदर्यश्चामृतानि च ।
सीताफलानि बहुशः सन्ति यत्र वनानि वै ॥६४॥
दुग्धसमं जलं यत्राऽमृतस्वादुफलानि च ।
सुखं स्वर्गसमं यत्र प्राग्भागेरैवताचले ॥६५६॥
कृष्णा च मृत्तिका यत्र स्वर्णरससुमिश्रिता ।
विभिन्ना धातवः सन्ति विंशतिक्रोशभूमयः ॥६६॥
ततः पूर्वे शुभं क्षेत्रमश्वपट्टसरोवरम् ।
चिञ्चांऽगूदीवनं रम्यं शुभा कुंकुमवापिका ॥६७॥
शत्रूञ्जितानदी सौम्या कंभराक्षेत्रमुच्यते ।
लक्ष्मीनारायणश्च कंभरागोपालसंज्ञया ॥६८॥
पूज्यते वन्द्यते देवैर्भूसुरैर्मानवैस्तथा ।
पत्नीव्रतस्य विप्रस्य वंशस्तत्रापि तिष्ठति ॥६९॥
कुंकुमवापिकायाश्चोत्तरे क्रोशद्वयात् परम् ।
क्षेत्रं पुण्यमरण्यादियुतं रम्यं च विद्यते ॥७०॥
लंकाचतुष्टकीक्षेत्रं यत्र गुप्ता सरस्वती ।
प्रकाशा वर्तते चापि सुदिव्यसलिलान्विता ॥७१॥
हिमाचलाद् यदा देवी सरस्वती महानदी ।
वाडवाऽग्निं समादाय याता पश्चिमवारिधिम् ॥७२॥
तदाऽर्बुदाचलात् सिद्धक्षेत्रं श्रीनगरं तथा ।
गत्वा विराटनगरं सारंगं दुर्गमेत्य च ॥७३॥
उन्मत्तगंगां भोगां च भद्रां सम्प्राप्य वै ततः ।
लंकाचतुष्टकीक्षेत्रं प्राप्त्वा जयन्तमागता ॥७४॥
भद्रेश्वरनृसिंहाख्यघट्टं गत्वा तदुत्तरम् ।
स्कन्दपुरं तथा कालीवटं च नगरं गता ॥७९॥
आज्यां प्रकाशमासाद्य सुवर्षाद्वारिकां गता ।
ततो दक्षिणदिग्भागे बराटाख्ये तु पर्वते ॥७६॥
बिल्वेशं हर्षदां प्राप्य नवनीताद्रिमागता ।
वामनस्थलमासाद्य वस्त्रापथमुमागता ॥७७॥
रैवताद्रिं परिवीय पर्वतं च कृतस्मरम् ।
प्रज्वाल्य बलिखातं च गत्वा प्राचीस्थपिप्पलम् ॥७८॥
एकतर्षिस्थलं प्राप्य सोमनाथं समागता ।
व्याघ्रारण्ये शुभं गुप्तप्रयागं प्राप्य सा ततः ॥७९॥
सिंहारण्ये दिव्यभूमौ गत्वाऽरोऽब्धौ विवेश सा ।
वाडवाऽग्निं समुत्सृज्य पुनः सा रैवताचले ॥८०॥
सर्वदा संस्थिता देवी प्रतिस्थानं सरस्वतीं ।
कुण्डे कुण्डे स्थिता देवी जनकल्याणहेतवे ॥८१॥
हनुमन्नामविख्याताः कपयो रैवताचले ।
सीतामढी च हनुमन्मढी सन्तमढी तथा ॥८२॥
व्याघ्रेश्वरी महादेवी माहिषाख्ये गिरौ स्थिता ।
श्रीरामपादुकातीर्थं बिल्वेशं हाटकेश्वरम् ॥८३॥
एवमन्यानि तीर्थानि सन्ति लक्ष्मि! तु रैवते ।
तारकाणि प्राणिनां वै भुक्तिमुक्तिप्रदानि च ॥८४॥
यथाकथञ्चिक्छ्रद्धाद्यैः स्वार्थेनापि प्रहेलया ।
कृतानि येन तीर्थानि दृष्टपीतानि वा तथा ॥८५॥
स्नातानि तज्जलधूलीकर्दमानि धृतानि वा ।
तेषां पापविनाशेन भुक्तिर्मुक्तिर्भवेद्ध्रुवम् ॥८६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमं कृतयुगसन्ताने तैजसरैवताचले कुमुदमन्दराऽरुणनीलादिपर्वतानां
बद्रिकानरनारायणलक्ष्मीनारायणसीतारामजगन्नाथसरस्वतींप्रभतितीर्थानामागमननिरूपणनामा चतुःपंचाशदधिकशततमोऽध्यायः ॥१५४॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP