संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १७९ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १७९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७९ Translation - भाषांतर श्रीनारायण उवाच-श्रूयतां च महालक्ष्मि विधुरः शंकरः क्वचित् ।हिमालये विचचार शैलपत्नीं ददर्श सः ॥१॥साधुस्वरूपः सौम्यश्च प्रसन्नतां प्रकाशयन् ।शंभुरुवाच मातर्मे भिक्षां देह्येकलाय मे ॥२॥मेना पक्वान्नमादाय यावद्ददाति शंभवे ।शंभुः प्राह तदा मेनां भिक्षां देह्येकलाय मे ॥२॥इयं पक्वान्नभिक्षा तु नैकस्यैव कृते भवेत् ।तत्रान्येषां विभागोऽस्तित भिक्षां देह्येकलाय मे ॥४॥यत्र नान्यस्य भागोऽस्ति वृणे भिक्षां तु तादृशीम् ।मेना प्राह तदा साधुं साधो किमिच्छसि प्रियम् ॥५॥यथेच्छसि तथा दास्ये स्फुटं वद ददाम्यहम् ।मेनां शंभुस्तदा प्राह ददामीत्युच्यते यदि ॥६॥प्राप्नोमीत्येव च प्राप्ता प्राप्स्याम्यवसराऽऽगमे ।मातस्तदाऽऽगमिष्यामि भिक्षां देह्येकलाय मे ॥७॥मेना त्वाश्चर्यमालोक्य पतिता पादयोस्तदा ।उवाच दास्येऽवश्यं ते यदि योग्या कृते तव ॥८॥शंभुः प्राह तथास्त्वेव मातः पश्य तया विना ।विचरामि महारण्ये प्रियया शिवया विना ॥९॥तव गेहे सती दक्षपुत्री जन्म ग्रहीष्यति ।सा मत्कृते भवेद्भिक्षा शंकरोऽहं समागतः ॥१०॥मेना श्रुत्वा त्वत्यतीव प्रसन्नाऽभूद् हृदन्तरे ।भोजितः पूजितः शंभुर्जगाम च यथेच्छया ॥११॥तत आरभ्य मेना सा सस्मार भाविपुत्रिकाम् ।शंभुं जामातरं चैव मुमोद हृदयाम्बरे ॥१२॥प्राग्भवीयभक्तिवशात् शिवे भक्तिर्व्यवर्धत ।शिवां ध्यात्वा शिवामाता भविष्यति समुद्रजे ॥१३॥लक्ष्मीरुवाच-मेनका सा शिवामाता काऽऽसीत्तच्छ्रीहरे वद ।हरिः प्राह शृणु लक्ष्मि! कथयामि समासतः ॥१४॥वेधःपुत्रस्य दक्षस्य कन्याः षष्टिः प्रकीर्तिताः ।तासां विवाहमकरोत् स वरैः कश्यपादिभिः ॥१५॥तासां मध्ये स्वधानाम्नी पितृभ्यो दत्तवान् सुताम् ।तिस्रोऽभवन् सुतास्तस्याः सुभगाः धर्मसंभृताः ॥१६॥ज्येष्ठा मध्या कनिष्ठा च मेना धन्या कलावती ।एताः पितृमानसोत्थास्तिस्रश्चाऽयोनिजा हि ताः ॥१७॥अव्याहतगतिकास्ता योगिन्यः कामरूपगाः ।एकस्मिन् समये तिस्रो भगिन्यस्तीर्थवाञ्च्छया ॥१८॥श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे ।दिव्यं विमानमारुह्य गतास्ताः कामगं शुभम् ॥१९॥विमानादवतीर्यैव चक्रुर्विष्णोः स्तुतिं नतिम् ।तस्थुस्तदाज्ञया श्वेते सुसमाजो महानभूत् ॥२०॥समाजे तत्र पञ्चहायना ब्रह्मसुतास्तदा ।सनकाद्याः समाजग्मुः स्तुत्वा नत्वा हरिं ततः ॥२१॥समाजे विष्णुवचनात् तस्थुस्ते सनकादयः ।समाजश्च तदोत्तस्थौ मुनिस्वागतमाचरन् ॥२२॥देवीसतीयोगिनीनां समाजोऽप्युत्थितस्तदा ।तिस्रो भगिन्यः पश्चात्स्था नोत्तस्थुर्मोहतो यथा ॥२३॥तास्तिस्रो योगिनीनां मध्यपृष्ठे संस्थिता यतः ।पाश्चात्या नैव पश्यन्ति पौर्वास्तेऽपि च ताँस्तथा ॥२४॥नः तिस्र नैव पश्यन्ति समाजाग्रस्थिता यतः ।किमुत्थाय च कर्तव्यं मत्वैवं नोत्थिता यतः ॥२५॥सैषा मायाऽऽलस्यरूपा प्रमादात्मकमोहिनी ।भूत्वा तद्वशगास्ता वै न चक्रुर्योग्यमर्हणम् ॥२६॥यद्यपि ज्ञानिनः सन्तो न क्रोधवशगा ननु ।किन्तु भाविप्रबलेन प्रेरिताः क्रोधरश्मिना ॥२७॥तासां तात्कालिकीं दृष्ट्वा शान्तोपि योगीशः कृतिम् ।सनत्कुमारो मुक्तात्मा शापं दण्डकरं ददौ ॥२८॥यूयं तिस्रो भगिन्यो वै पितृकन्या अपि ध्रुवम् ।शिष्टाचारविहीनाः स्थाऽभ्युत्थाननतिवर्जिताः ॥२९॥क्षुद्रमानवकृत्याढ्याः दूरा भवतु वै दिवः ।नरस्त्रियः संभवतु लभध्वं स्वकृतेः फलम् ॥३०॥तिस्र आकर्ण्य साध्व्यस्ताः पतित्वा पादयोर्मुनेः ।प्राहुर्मुने दयासिन्धो प्रसन्नो भव सर्वथा ॥३१॥त्वादृशानां सतां भावो हृदयेऽस्माकमस्ति वै ।प्रमादान्न नतिरभ्युत्थानादिसत्क्रियाः कृताः ॥३२॥फलं लब्धं कृतेः स्वस्याः कुरुष्वानुग्रहं मुने ।तवैव वचनाद् ब्रह्मन् लभेम स्वर्गतिं पुनः ॥३३॥कृपां कृत्वा ऋषिस्तत्र प्रोवाच प्रीतमानसः ।शापोद्धारं करोम्येव महत्कार्यं भविष्यति ॥३४॥त्वन्निमित्तं च सुखदं यत्राऽऽश्लेषो हरेर्भवेत् ।ज्येष्ठा मेना हरेरंशभूतस्य हिमभूभृतः ॥३५॥पत्नी भवतु ते कन्या पार्वती संभविष्यति ।यां शंभवे प्रदायैव प्राप्स्यसि सुखमुत्तमम् ॥३६॥अन्ते शिवाऽशिवाऽऽशीर्भिर्मुक्तिं कैलासमाप्स्यसि ।मध्या धन्या सिरध्वजजनकस्य प्रियांऽगना ॥३७॥भवतु ते सुता महालक्ष्मीः सीता भविष्यति ।यां रामाय प्रदायैव प्राप्स्यसि सुखमुत्तमम् ॥३८॥अन्ते सीतारामस्य कृपया वैकुण्ठमाप्स्यसि ।कलावती कनिष्ठा च वृषभानुविशो गृहे ॥३९॥पत्नी भवतु ते कन्या राधिका संभविष्यति ।यां कृष्णाय प्रदत्वा त्वं प्राप्स्यसि सुखमुत्तमम् ॥४०॥अन्ते च राधाकृष्णकृपया गोलोकमाप्स्यसि ।सुकर्मिणां गते दुःखे प्रभवेद् दुर्लभं सुखम् ॥४१॥यूयं पितृसुताः सर्वाः सदा स्वर्गविलासिकाः ।एतन्निमित्तमालम्ब्य मोक्षगाः संभविष्यथ ॥४२॥पश्चात्सनत्कुमाराद्याः समाजात्स्वालयं गताः ।मेनादिकास्तिस्र ईयुः स्वपितृभवनं ततः ॥४३॥अथैकदा कुरुक्षेत्रे स्नात्वा हीन्द्रादयः सुराः ।आषाढे मासि मार्गर्क्षे चन्द्रक्षयतिथिर्हि सा ॥४४॥ददुरिन्द्रादयस्तस्यां पिण्डान् पितृभ्य आदरात् ।तिलान्मधु सुपक्वान्नं मिष्टं हविष्यमित्यपि ॥४५॥ततः प्रीतास्तु पितरो देवानाह सुतृप्तितः ।वृणुत किं वितरामो देवाः प्राहुस्तदा पितॄन् ॥४६॥सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ।कर्तव्यं तत्तथैवाऽऽशु देवकार्येप्सवो यदि ॥४७॥यूयं स्मरथ कन्यानां श्वेतद्वीपे वृतं च यत् ।सनत्कुमारशापं तं स्मरताऽथोचितं मतम् ॥४८॥मेना नाम सुता या वो ज्येष्ठा मंगलकारिणी ।तां विवाह्य च सुप्रीत्या हिमाख्येन तु भूभृता ॥४९॥सर्वे भवन्तु सुखिनो लाभवन्तः पदे पदे ।युष्माकममराणां च दुःखहानिर्भविष्यति ॥५०॥सुराणां वचनं श्रुत्वा स्मृत्वा शापं पुरा भवम् ।ओमिति प्रोचुः पितरो ददुर्मेनां हिमाद्रये ॥५१॥हिमाद्रिः पर्वतो दिव्यो महातेजाः समृद्धिमान् ।द्विरूपो वर्तते लोके जंगमस्थिरभेदतः ॥५२॥पूर्वापरौ तोयनिधी सुविगाह्य स्थितः स्थिरः ।तुषारविधिरत्युग्रो देवर्षिसिद्धसंश्रितः ॥५३॥तपः सिद्धिप्रदं शीघ्रं पावनश्च महात्मनाम् ।स एव दिव्यरूपो हि रम्यः सर्वांगसुन्दरः ॥५४॥विष्ण्वंशश्च महाभक्तः शैलराजः सुमूर्तिमान् ।स एव स्वकुलस्थित्यै धर्मवर्धनहेतवे ॥५५॥स्वविवाहं कर्तुमना पितृदेवहितेच्छुकः ।मेनापाणिं च जग्राह विवाहविधिना तदा ॥५६॥समुत्सवो महानासीत् तद्विवाहे सुमंगले ।हर्यादयोऽपि ते देवा ऋषयो मुनयोऽद्रयः ॥५७॥आजग्मुस्तत्र वैवाहे प्रशशंसुर्हिमाचलम् ।उत्सवं कारयामासुर्ददुर्दानानि भूरिशः ॥५८॥महामोदान्विता देवाः पितॄन्दिव्यान्प्रशस्य च ।संजग्मुः स्वस्वधामानि प्राप्य सत्कारपूजनम् ॥५९॥मेनां तु युवतीं प्राप्य हिमवान् गृहधर्मतः ।प्रीतिमानभवत्तत्र रेमे कामाद् यथेच्छया ॥६०॥अथ दक्षसुता काले सती तु हिमपर्वते ।यदाऽऽसीच्छंभुना सार्धं तदैव तां तु मेनका ॥६१॥मम गेहे कृतावासा मत्सुता वै सती मता ।इति सुतासमां ज्ञात्वा सिषेवे मातृवर्चसा ॥६२॥एवं नित्यं ध्यायमाना सेवते मेनका सतीम् ।सती च दक्षयज्ञे स्वतनुं त्यक्त्वाऽस्मरत्प्रसूम् ॥६२॥तस्यामहं सुता स्यामित्यवधार्य सती हृदा ।समयं प्राप्य प्रीत्या सा मेनकापुत्रिकाऽभवत् ॥६४॥पार्वती सा तपः कृत्वा पतिं प्राप शिवं पुनः ।मेनायां कन्यकास्तिस्रो जाता रूपगुणान्विताः ॥६५॥रागिणी कुटिला काली तिस्रः कन्या यथाक्रमम् ।रक्तांगी रक्तनेत्रा च रक्ताम्बरविभूषिता ॥६६॥रागिणी नाम संजाता ज्येष्ठा मेनासुता प्रिये ।शुभांगी पद्मपत्राक्षी नीलकुंचितमूर्धजा ॥६७॥श्वेतमाल्याम्बरधरा कुटिला नाम मध्यमा ।नीलांजनचयप्रख्या नीलेन्दीवरलोचना ॥६८॥रूपेणाऽनुपमा काली जघन्या मेनकासुता ।सुनाभ इति च ख्यातश्चतुर्थतनयोऽभवत् ॥६९॥जातास्ताः कन्यकास्तिस्रः षडब्दात् पुरतः प्रिये ।कर्तुं तपः प्रयाताश्च देवास्ता ददृशुः शुभाः ॥७०॥ततो दिवाकरैः सर्वैर्वसुभिश्च तपस्विनी ।रागवती नाम कन्या दिवं नीता सुरैस्तदा ॥७१॥ब्रह्मणा सा कृता सन्ध्यारागवती सुविग्रहा ।महिषासुरनाशाय सन्ध्यासमयरूपिणी ॥७२॥प्रतीच्छुकी कृत्तिकाभागे सदा तिष्ठते दिवम् ।कुटिला ब्रह्मलोकं तु नीता देवैः शशिप्रभा ॥७३॥ब्रह्मा प्राह महिषस्य विनाशार्थमियं सुता ।शार्वं धारयितुं तेजो न वै शक्ता हि दृश्यते ॥७४॥अतश्चेयं ब्रह्मलोके सत्ये कृतालया सदा ।आपोमयी प्लावयन्ती नदी तिष्ठतु मद्गृहे ॥७५॥इति गते कन्यके द्वे ज्ञात्वा मेना तपस्विनीम् ।तृतीयां पुत्रिकां मेनां तपसोऽवारयद्यतः ॥७६॥उ मा तपः कुरु पुत्रीत्येवमुमाऽभिधाऽभवत् ।इत्येतत्कथितं स्वल्पं किं भूयः श्रोतुमिच्छसि ॥७७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मेनायै शंभुना सतीजन्मार्थसूचनम्, मेना धन्या कलावती तिस्रः पितृकन्याः श्वेतद्वीपं जग्मुःतत्र सनत्कुमारशापः, क्रमशो हिमगिरेः सीरध्वजजनकस्य वृषभानुवैश्यस्य च पत्न्यो जाताः, क्रमशस्तत्पुत्र्यः शिवा सीता राधेति, मेनायां सन्ध्यारागिणी कुटिलाब्रह्मनदी काली चेति पुत्रीत्रयं सुनाभपुत्रश्चेतिनिरूपणनामैकोनाऽशीत्यधिकशततमोऽध्यायः ॥१७९॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP