संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५४७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५४७ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! ततोऽगस्त्यो भद्राश्वं नृपतिं शुभम् ।आत्मज्ञानं यथा प्राह वच्मि ते लोकमोक्षदमम् ॥१॥शंकरेण प्रभासे वै प्रोक्तं सत्यै पुरा हि तत् ।भद्राश्वः समपप्रच्छाऽगस्त्यं मोक्षप्रदं वरम् ॥२॥ज्ञानं वद महाप्राज्ञ! येन मोक्षं प्रयामि वै ।अगस्त्यः प्राह राजानं गुरुं विना गतिर्न वै ॥३॥गुरुर्ब्रह्मा स्वयं विष्णुः शंभुर्नारायणो गुरुः ।गुरुरेव परब्रह्म प्रत्यक्षो भगवान् हरिः ॥४॥तं प्रसाद्य भवेन्मोक्षयोग्यता देहिनः पुरा ।आत्मप्रसादस्तस्यैवाशीभिर्जायत एव हि ॥२॥व्रतं कुर्यादर्चनं च प्रसादनं पुनः पुनः ।ज्ञानमन्त्रप्रदाता च तारयेद् भवसागरात्। ॥६॥गुरवे भोजनं दद्याद् वैष्णवो यज्ञ उच्यते ।कुर्यात्तु वैष्णवं यज्ञं यजेद् योगीश्वरं हरिम् ॥७॥यो हरेः सरहस्यं तु सुमन्त्रं चोपपादयेत् ।तस्मै दद्यात्तु सर्वस्वं प्रियं चात्मार्पणादिकम् ॥८॥फलं तस्मै प्रदत्तस्य कोटिकोटिगुणोत्तरम् ।सुखं राज्यं महानन्दः स्वर्गं मोक्षश्च शाश्वतः ॥९॥गुरौ सति तु यश्चान्यमाश्रयेत् पूजयेत् कुधीः ।स न फलमवाप्नोति दत्तमस्य तु निष्फलम् ॥१०॥प्रयत्नेन गुरौ पूर्वं पश्चादन्यस्य दापयेत् ।अविद्यो वा सविद्यो वा गुरुरेव जनार्दनः ॥११॥मार्गस्थो वाऽप्यमार्गस्थो गुरुरेव परा गतिः ।प्रतिपद्य गुरुं यस्तु पश्चाद् विप्रतिपद्यते ॥१२॥गुर्वपराधपात्रं स दुःखी स्यात् पुरुषाधमः ।गुरौ नारायणश्चास्ते तं प्रसाद्य सुखी भवेत् ॥१३॥मूर्तिर्नारायणस्यैव चेतना गुरुरेव ह ।जागर्ति स्नाति वस्त्राणि धारयत्येव चन्दनम् ॥१४॥कुंकुमादि सुगन्धादि गृह्णाति स जनार्पितम् ।पुष्पं पत्रं फलं तोयं भोज्यं ताम्बूलकं तथा ॥१५॥जलं भूषां कज्जलादि गृह्णाति स जनार्पितम् ।आसनं वाहनं यानं पर्यंकं पादुकादिकम् ॥१६॥जलं सौभाग्यद्रव्यादि गृह्णाति स जनार्पितम् ।मनो भावं प्रेम भक्तिं सेवां वस्तु तथार्पितम् ॥१७॥पादसंवाहनं पेयं मैत्रीं हास्यं प्रसन्नताम् ।नमस्कारं देहसेवां गृह्णाति स जनार्पितम् ॥१८॥शिष्यदुःखं दयालुर्वै गृह्णाति वारयत्यपि ।साहाय्यं कुरुते शश्वज्ज्ञानं ददाति शान्तिदम् ॥१९॥पापं प्रज्वालयत्येव पुण्यं ददाति पुष्कलम् ।नैजं सर्वं ददात्येव गुरुरेव जनार्दनः ॥२०॥गुरुरेव पतिः पुत्रः सती साध्वी पतिव्रता ।पिता माता तथा भार्या सर्वस्वं गुरुरेव ह ॥२१॥रक्षकः पोषकश्चापि तारकश्चावबोधकः ।हरेर्धाम्नः प्रापकश्च गुरुरेव हरिः स्वयम् ॥२२॥भ्राता चैकगुणो मान्यः पिता दशगुणस्ततः ।माता शतगुणा मान्या सहस्रगुणको गुरुः ॥२३॥अपारगुणकः कृष्णनारायणः पुमुत्तमः ।अक्षराऽधिपतिः श्रीमान् भगवान् पुरुषोत्तमः ॥२४॥एवं प्रत्यक्षमूर्तिं वै गुरुं सम्पूजयेत् सदा ।दिव्यमूर्तिर्गुरुः साक्षाद्धरेर्दिव्यस्य योगतः ॥२५॥शिष्यस्य दिव्यतासम्पादको दिव्यहरिः स वै ।एवं मत्वा सदा राजन् गुरुं ध्यायीत चार्चयेत् ॥२६॥परं कल्याणदं पात्रं शिष्यः समर्जयेद् गुरुम् ।भद्राश्वः स्वगुरोर्वाक्यं श्रुत्वा मुमोद चात्मनि ॥२७॥सर्वं प्राप्तं गुरुः प्राप्तः पूर्णतां मन्यतेऽपि च ।लोकानां बोधलाभाय नत्वा प्रपच्छ वै पुनः ॥२८॥गुरो! प्राप्तं मया सर्वं प्राप्तव्यं नावशिष्यते ।तथापि वद मे मोक्षधर्मान् लोकहितावहान् ॥२९॥भगवन् कर्मणा केन छिद्यते भवसंसृतिः ।किंवा कृत्वा न शोचन्ति मूर्ताऽमूर्तोपपत्तिषु ॥३०॥किं कृत्वा च परब्रह्ममयो भवति मानवः ।इति राज्ञो वचः श्रुत्वाऽगस्त्यः प्राह प्रमोदवान् ॥३१॥शृणु राजन् कथां दिव्यां दूरासन्नव्यवस्थिताम् ।दृश्यादृश्यविभागोत्थां समाहितमना भव ॥३२॥आसीद् राज्यं पुरा चापि वर्तमाने भविष्यति ।अपारं च तथाऽसीमं यत्र सूर्यो न चन्द्रमाः ॥३३॥न रात्रिर्न च दिवसो दिशो नैव न भूस्तथा ।न द्यौर्देवा न वा चासन् दिव्यं राज्यं तथा हि तत्। ॥३४॥तत्र सम्राट् मुक्तपालो राजा शाश्वतजीवनः ।पालयामास दिव्यान् वै मुक्तान् संख्याविवर्जितान् ॥३९॥प्रजास्तं मानयामास सर्वात्मभावनार्पणाः ।प्रजानां भोजनं मिष्टं राजा सर्वं ददाति वै ॥३६॥न च शैत्यं नातपश्च सिद्धियुक्ताश्च ताः प्रजाः ।विनिन्द्राः शाश्वतानन्दा नित्यतृप्ता निराशयाः ॥३७॥सर्वे संकल्पसत्याश्च राजाऽऽनन्दपरिप्लुताः ।वर्तन्ते च प्रजाः सर्वास्तस्यैव चक्रवर्तिनः ॥३८॥यत्र नान्यत् खण्डराज्यं साम्यवादश्चतुर्विधः ।सालोक्यं सर्वमुक्तानां सार्ष्टिता सर्वदेहिनाम् ॥३९॥सारूप्यं सर्वतत्त्वानां सायुज्यं सर्वयोगिनाम् ।भोजने रमणे याने वाहने कल्पने रतौ ॥४०॥ज्ञाने भक्तौ वेदने चोपकार्येऽपि समानता ।एवं राज्यं महद् यत्र सत्यमेव न चानृतम् ॥४१॥यत्र न्यायालयो नास्ति नास्ति दोषाधिकारिता ।यत्र चौर्यं वैमनस्यं शात्रवं वर्तनं न वै ॥४२॥यत्राऽशुद्धिस्तथा नास्ति क्षयो यत्र न विद्यते ।यत्र चातिशयो नास्ति कुतो द्वेषश्च रागकः ॥४३॥तादृशं राज्यसर्वस्वं प्रत्यक्षं करपात्रवत् ।दूरदृश्यं दूरश्रावो दूरचिन्तनमित्यपि ॥४४॥सर्वं साक्षाच्चात्मतन्त्रं साधनं चात्मजं हि तत् ।तद्राज्यं पावनानां तु प्रजानामधिवासनम् ॥४५॥अपावनानां यात्रापि तत्र नैव हि जायते ।सीमा या चाऽपावनानां तदूर्ध्वं तदग्राह्यकम् ॥४६॥अपावनान्यरण्यानि वर्तन्ते परितस्ततः ।स चात्मपालको राजाऽऽरण्यं विहर्तुमाययौ ॥४७॥अरण्यानि समुद्रांश्च पर्वतान् क्षेत्रभूमिकाः ।यानि दिव्यमहाराज्यादधस्तटे भवन्ति च ॥४८॥दास्यै दत्तं च तद्राज्यं भृत्याय पूर्वमेव ह ।दिदृक्षुः कृपया राजा पश्चिमं तटमाययौ ॥४९॥ऊर्ध्वं तीरं समुद्रस्याऽनन्तपारस्य शाश्वतम् ।भवाब्धौ यत्र वै द्वीपे द्वीपे वसन्ति धीवराः ॥५०॥कामः क्रोधश्च लोभश्च मोहो मदश्च पञ्च ते ।अष्टौ द्रुमास्तथा यत्र वर्तन्ते कामवर्षिणः ॥५१॥धर्मोऽधर्मस्तथा ज्ञानमज्ञानं च चतुर्थकम् ।ऐश्वर्यं चाप्यनैश्वर्यं रागो वैराग्यमित्यमी ॥५२॥नदी तीर्यग् यत्र याति मनोवहाभिधाऽनिशम् ।अधश्चोर्ध्वं बभ्रमुश्च पञ्च मुख्याश्च नायकाः ॥५३॥शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च नामतः ।एको मुख्यप्रधानश्च प्राणाख्यो वर्तते सदा ॥५४॥एका स्त्री वर्तते दासी यथा राज्ञी बलाधिका ।त्रिगुणा सा बुद्धिनाम्नी राजेन्द्र सेवते सदा ॥५५॥सा स्त्री स्वे वक्षसि नित्यं महेन्द्रं रक्षति ध्रुवम् ।सहस्रसूर्यप्रतिमं लक्षचन्द्रसमा च सा ॥५६॥तस्याऽधरस्त्रिविकारो हास्यमाश्चर्यमुग्रता ।तस्या वर्णस्त्रिरूपश्च श्वेतो रक्तस्तमोमयः ॥५७॥युवती सर्वदा रम्या नूतनेव व्रजस्थिता ।विना च पुरुषं म्लाना तूष्णीभूता मृता यथा ॥५८॥दिव्यं तं पुरुषं दृष्ट्वा समायान्तं तटाऽन्तिगम् ।साशा सजीवना यद्वज्जाता जडाऽपि चेतना ॥५९॥नृपोऽपि तां कृपयैव विलोक्य च मुहुर्मुहुः ।समुद्रं च वनं तस्याः क्षेत्राणि संविवेश ह ॥६०॥तस्मिन् प्रविष्टे नृपतौ स्त्रीराज्यस्थाः प्रजास्तदा ।प्रधानाद्याश्च सम्भूय तत्स्वागतार्थमाययुः ॥६१॥केचिन्नम्रा जलं पात्रमानिन्युरासनादिकम् ।भयादैक्यं गतवन्तः क्षणेन चोपदान्विताः ॥६२॥तैस्तदाधीवरैर्न्यायवर्जितैर्वेष्टितो नृपः ।कामादिभिस्तथाप्येषस्तेभ्यो न हृदयं ददौ ॥६३॥अथाऽयं नृपतिस्ताँश्चोद्धतान् ज्ञात्वा वशेच्छया ।एकं वै मानसं पुत्रं चिन्तयामास नायकम् ॥६४॥यदधीना इमे सर्वे भवेयुर्न च स्युर्यथा ।तावत् सा स्त्री निरपत्या सापत्येच्छावती ह्यभूत् ॥६५॥प्रार्थयामास राजानं कुरु सापत्यकां च माम् ।तथाऽस्त्विति नृपः प्राह सुषुवे स्त्री स्वकं सुतम् ॥६६॥त्रिवर्णं पुरुषं श्वेतं रक्तं कृष्णं च सदृशम् ।जातमात्रः सोऽप्युवाच मम नाम प्रदेहि वै ॥६७॥महानिति ततश्चक्रे मुख्यं नाम सुतस्य सः ।राजा तेन प्रसन्नोऽभूत् पुत्रोऽपि तं नृपं तदा ॥६८॥धर्षयामास वेगेन किन्तु नृपो महाबलः ।धर्षणं तस्य नापेदे ततोऽसौ पुत्रकाम्यया ॥६९॥तुष्टाव तं नृपं तेन दत्तस्तत्सदृशः सुतः ।सोऽपि त्रेधाऽभवत्तस्य महान् प्राहाऽहमेव ह ॥७०॥अस्मीतिनामतः ख्यातोऽहंकारः पितृसदृशः ।एवं पुत्रं प्रपुत्रं च लब्ध्वा स्त्री चातिहर्षिता ॥७१॥तद्बलेन ततः सा स्त्री तं राजानं रुरोध ह ।तथापि न निरुद्धः स यदा वै बलवत्तमः ॥७२।तदा नैजं बलं मत्वा न्यूनं सैन्यं च सा पुनः ।वव्रे पुत्रान् पञ्च चान्यान् अहंकारस्य बालकान् ॥७३॥राजा ददौ च तान् पञ्च तन्मात्रात्मकबालकान् ।तेऽपि चागत्य च सर्वे संभूय रुरुधुर्नृपम् ॥७४॥तथापि भूपतिः सिद्धो रुद्धो नैव च नैव च ।तदा वव्रे तु सा नारी दश पञ्च च बालकान् ॥७५॥तथास्त्विति नृपः प्राह ददौ दशेन्द्रियाणि च ।पञ्चप्राणान् ददौ ते च सम्भूय रुरुधुर्नृपम् ॥७६॥तथाप्ययं न रुद्धोऽभूत् ततस्तेऽन्याश्रयं ययुः ।स्वराज्यस्थं महेन्द्रं ते संवेष्ट्य संस्थितास्तदा ॥७७॥इन्द्रश्चात्मा महेन्द्रः स रुद्धो दस्युभिरेव ह ।इन्द्रेण सह ते सर्वे ह्येकीभूय हि दस्यवः ॥७८॥राजानं च ततो हन्तुं बद्धुं वा मन्थितुं च वा ।उद्यताः सहसा तत्र तथापि बद्ध एव न ॥७९॥अथ सर्वान् विहायैव राजा गन्तुं समीहते ।तावत् सेन्द्रास्तदा सर्वे बभूवुश्च मृता यथा ॥८०॥पुनः सर्वैः प्रार्थितश्च जीवानार्थं च तैः पुनः ।मेलयितुं मण्डले स्वे वर्तयितुं सदा सह ॥८१॥तदा दयालुर्भगवान् दिव्यराज्यकरः प्रभुः ।स्वस्थाने कार्यकर्तारं बद्धमिवाऽनुगामिनम् ॥८२॥पुरुषं जनयामास यथा कर्मानुरूपिणम् ।हिरण्यवर्णं निर्लिप्तं नृपाज्ञालेपमास्थितम् ॥८३॥स्त्रिया महताऽहंकृत्या कामाद्यैरभिवाञ्च्छितम् ।शब्दाद्यैः श्रवणाद्यैश्च प्राणाद्यैरभिसत्कृतम् ॥८४॥जनयित्वा ददौ तेभ्यो रुद्धः संवेष्टितश्च सः ।जडचेतनग्रन्थिश्च हिरण्मयो नरश्च सः ॥८५॥सदृशान् जनयामास रोमसंख्याकबालकान् ।सुशोभमानान् वैराजाँस्तेऽपि तृष्णाकुलास्ततः ॥८६॥असंख्यबालकान् स्वल्पान् ससृजुर्नाभिदेशतः ।तेभ्यो दत्ता महातृष्णा प्रत्येकं च प्रवर्तिका ॥८७॥कार्यकाण्डप्रयोक्त्री च वासना चाऽपराऽर्पिता ।उभाभ्यां रमते ब्रह्मा जनयत्यपराः प्रजाः ॥८८॥एतत् सर्वं परं कार्यकरं कुटुम्बमेव सः ।स्त्रियै दत्त्वा ययौ नैजं देशं दिव्यं नृपश्च सः ॥८९॥तावल्लीनानि सर्वाणि कुटुम्बानि शुभानि वै ।तैर्लीनैर्नृपतेश्चेन्द्रो निराश्रयो बभूव ह ॥९०॥रुरोद पापरुद्धः स वासनाक्रमवासितः ।पुनः कृपालुर्भूपालस्तदर्थं सुखमाश्रयम् ॥९१॥ददौ व्योम ततो वायुं तेजो जलं भुवं तथा ।लीनेभ्यो व्यक्तरूपाणि दत्तवान् भूपतिः स वै ॥९२॥सावकाशानि पञ्चैक्यभावापन्नानि कार्यतः ।संयुक्तानि महेन्द्रस्याऽऽश्रयाण्यालम्बनानि च ॥९३॥तावत्तानि च लीनानि समुद्भूतानि वै पुनः ।जीवितानि स्वकार्येषु समागत्य स्थितानि च ॥९४॥महेन्द्रो दस्युभिर्व्याप्तो नवद्वारे पुरे शुभे ।राज्यं च कारयामास प्रचकार स्वयं तथा ॥९५॥महेन्द्राद्या बभ्रमुश्च दिग्भ्रमे चाति पीडिताः ।तदा तं नृपतिं प्राहुर्देहि मार्गप्रदर्शकम् ॥९६॥प्रार्थनां परमां श्रुत्वा राजा कन्यां सुबोधिनीम् ।ददौ महेन्द्रसंज्ञाय यथा दिव्यनृपालयः ॥९७॥प्रदृश्यते तया साकं महेन्द्रः सुखवानभूत् ।अमूर्ता इव ते सर्वे न्यूषुरायतने शुभे ॥९८॥नवद्वारे पुरे त्वेकस्तम्भे सर्वककुब्पथे ।नदीसहस्रसंकीर्णे सर्वकार्यसमाश्रिते ॥९९॥महेन्द्रं त्वेकलं दृष्ट्वा सखायं नृपतिश्च सः ।आवर्तमानं मुग्धं च नष्टमिव स्थितं च तम् ॥१००॥संसूच्य वाचकान् शब्दान् वेदानशिक्षयच्छुभान् ।नियमांश्च यमाँश्चापि शिक्षयमास वै तदा ॥१०१॥तेन मोहो विनष्टो वै सस्मार भूपतिं पुनः ।किन्तु बन्धैर्वेष्टितः स न निर्गन्तुं शशाक ह ॥१०२॥शस्त्रं त्वैच्छत्तदा देवान्नृपतेः शीघ्रमेव तु ।भूपः शस्त्रमसंगं च ददावस्मै सुवज्रकम् ॥१०३॥छित्वा तदा महेन्द्रश्च बन्धनानि नृपालयम् ।ययौ नित्यसुखानन्दान्वितोऽभूत् क्षणमात्रतः ॥१०४॥महेन्द्राः सर्व एवैते पूर्वकर्मानुसारतः ।कायानगरराजानो भवन्ति भवसागरे ॥१०५॥चतुर्विंशतिचौरैश्च बद्ध्यन्ते मध्यसंस्थिताः ।उपासनया बुद्ध्या च भक्त्या दास्येन योगतः ॥१०६॥अन्यतमेन शस्त्रेण भित्त्वा बन्धनमेव च ।याति दिव्यनृपराज्यं पुनर्यत्र न बन्धनम् ॥१०७॥आगतेयं कथा राजन् सर्वस्य विषये स्थिता ।त्वद्देहे मम देहे च सर्वजन्तुषु सदृशी ॥१०८॥मायाराज्यं विहायैव दिव्यभूपाश्रयं चरेत् ।तेनमुक्तस्थितिं प्राप्य शाश्वतं सुखमश्नुते ॥१०९॥प्रवृत्तं मण्डलं हित्वा निवृत्तं पदमाप्नुयात् ।पार्वत्यै शंकरश्चैव प्राह लक्ष्मि! मयोदितम् ॥११०॥अगस्त्यश्च समुवाच भद्राश्वाय नृपाय च ।सोऽयं राजा च सौराष्ट्रे प्राप्य ज्ञानमनुत्तमम् ॥१११॥ययौ राज्यं स्वकं तत्र समाराध्य नरायणम् ।माहेन्द्रमण्डलं हित्वा भक्त्या नारायणस्य सः ॥११२॥ययौ मोक्षपदं दिव्यनृपतेर्वासरूपकम् ।पठेद् यः शृणुयाच्चापि लभेतात्मविसर्जनम् ॥११३॥भवपारं परं पारं मायाब्धेर्वासनाक्षयम् ।पुरातनं महामित्रं प्राप्नुयान्नात्र संशयः ॥११४॥सकामस्य धनं पुत्रोऽपत्यानि सम्पदस्तथा ।भवेयुश्च सदारोग्यं तत्त्वज्ञानश्रवात् प्रिये ॥११५॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भद्राश्वराज्ञेऽगस्त्यप्रदत्तात्मज्ञानगुरुमहिमादिनिरूपणनामा सप्तचत्वारिंशदधिकपञ्चशततमोऽध्यायः ॥५४७॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP