संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथसदंतजननशांति:

संस्कारप्रकरणम् - अथसदंतजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ कर्ताआचम्यप्रा० देशकालावुत्कीर्त्यअस्यशिशो:प्रथममूर्ध्वदंतजननसूचि
तसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंशांतिंकरिष्ये ॥
निमित्तांतरेसदंतजननसूचितेत्यूह: द्वितीयमासदंतजननसूचितेत्येवमूहश्चकल्प्य: ॥
गणेशपूजनाध्याचार्यवरणांतेआचार्योयदत्रेत्यादिप्रतिमानामग्न्युत्तारणंचकृत्वाहोमदेशोत्तरभागेगजपृष्ठेनौकायांसौवर्णपीठेवास्वस्तिकचर्मयोगेनभद्रासनत्वेन्कल्पितेबालमुपवेश्यसर्वौषधिसर्वगंधादियुक्तजलै:स्नापयित्वा होमदेशपूर्वभागेस्थापितकलशोपरिधातारंवन्हिंसोमंवायुं
पर्वतान् केशवंचषट्‍प्रतिमासुपंपूज्याऽग्निंप्रतिष्ठाप्यग्रहान् संपूज्याऽन्वादध्यात् ॥
अत्रप्रधानं ग्रहान्वाधानांते धातारंसकृच्चरुणा वन्ह्याध्यादेवताएकैकयाऽऽज्याहुत्याशेषेणे
त्यादि ॥
धात्रेत्वाजुष्टंनिर्वपामीतिप्रोक्षामीतिसमंत्रेनिर्वापप्रोक्षणे ॥ ग्रहानुद्दिश्यत्यागहोमांतेधात्रेस्वा
हेत्यवदानधर्मेणसकृदाहुति: ॥
ॐ वन्हयेस्वाहा ॥ ॐ सोमाय० ॥ ॐ समीरणाय० ॥ ॐ पर्वतेभ्य० ॥ ॐ केशवाय० ॥ इति स्त्रुवेणाज्याहुतय; ॥ यथालिंगंत्याग: ॥ चर्वाज्याभ्यांस्विष्टकृब्दलिपूर्णाहुत्यंतेक
लशद्वयोदकेनाभिषेक: ॥ यथाशक्त्याचार्यायदक्षिणादानंतध्दस्तेप्रतिमाप्रतिपादनांतेभूयसीं
दक्षिणामन्येभ्योयथाशक्तिदत्त्वासप्ताहंब्राह्मणान्भोजयेत् ॥
अष्टमेऽहनिशक्त्यनुसारेणकांचनादिदानंतेभ्य:कार्यं ॥ दिनाष्टकंब्रह्मचर्यादिव्रतचर्यांतेपरमे
श्वरार्पणंकुर्यादितिसदंतजननादिशांति: ॥
षष्ठेऽष्टमेवामासेदंतोत्पत्तौतुतदनुसारिसंकल्पपूर्वकंबृहस्पतेरेवतन्मन्त्रेणतत्पूजनविधिनापूजनं दधिमधुघृताक्तानामश्वत्थसमिधाष्टोत्तरशतंतन्मंत्रेनहोम: आज्येनस्विष्टकृदादि
तत्कलशोदकेनाभिषेक: ब्राह्मणभोजनांतेईश्वरार्पणं ॥ इतिसदंतोत्पत्तिशांति: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP